Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

hiṅguvyoṣālanepālīlaśunārkajaṭājaṭāḥ||2||
ajalomī sagolomī bhūtakeśī vacā latā||2||
kukkuṭī sarpagandhākhyā tilāḥ kāṇavikāṇike||3||

vajraproktā vayaḥsthā ca śṛṅgī mohanavallyapi||3||
srotojāñjanarakṣoghnaṃ rakṣoghnaṃ cānyadauṣadham||4||

kharāśvaśvāviduṣṭrarkṣagodhānakulaśalyakāt||4||
dvīpimārjāragosiṃhavyāghrasāmudrasattvataḥ||5||
carmapittadvijanakhā varge'smin sādhayedghṛtam||5||
purāṇamathavā tailaṃ navaṃ tatpānanasyayoḥ||6||
abhyaṅge ca prayoktavyameṣāṃ cūrṇaṃ ca dhūpane||6||

ebhiśca guṭikāṃ yuñjyādañjane sāvapīḍane||7||
pralepe kalkameteṣāṃ kvāthaṃ ca pariṣecane||7||
prayogo'yaṃ grahonmādān sāpasmārāñśamaṃ nayet||8||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

hiṅgvādaya auṣadham| ālaṃ-haritālam| nepālī-kastūrikā| jaṭā-jaṭāmāṃsī| ajalomī-śvetadūrvā| golomī-dūrvā| latā-priyaṅguḥ| kukkuṭī-śitivārakaḥ| sarpagandhākhyānākulī| kāṇaviṣā(kā)ṇike-kākolīkṣīrakākolyau| śṛṅgī-ativiṣā| mohanavallī-vandākaḥ| anyadapi rakṣoghnaṃ guggulvādikamauṣadham| tathā gardabhaturaṅgādibhyaścarmādayaḥ| sāmudrasattvato-jaladhijantoḥ| tadetasmin hiṅgvādivarge, ghṛtaṃ purāṇamathavā navaṃ tailaṃ pacetsādhayet| tacca-ghṛtaṃ tailaṃ , siddhaṃ pāne nasye'bhyaṅge ca prayojyam| eṣāṃ dravyāṇāṃ ca cūrṇaṃ dhūpane prayojyam| ebhiścūrṇairguṭikāmañjane'vapīḍane ca yuñjyāt| eteṣāṃ ca dravyāṇāṃ kalkaṃ pralepe kvāthaṃ pariṣecane ca yuñjyāt| ayaṃ prayogo grahādīn śamayet| §19341

Like what you read? Consider supporting this website: