Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

palāśavṛntasvarase tadgarbhaṃ ca ṅṛtaṃ pacet||44||
sakṣaudraṃ tacca raktaghnaṃ, tathaiva trāyamāṇayā||45||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

palāśavṛntānāṃ svarase tadgarbhaṃ-palāśavṛntakalkaṃ, ṅṛtaṃ pacet| tacca kṣaudreṇa saha raktaghnaṃ bhavati| tadvadeva trāyamāṇayā śṛtaṃ raktapittaghnam|

Commentary: Hemādri’s Āyurvedarasāyana

palāśaghṛtamāha-palāśavṛntasvarasa iti| vṛntaṃ puṣpanālam| tadgarbhaṃ-vṛntakalkagarbham| trāyamāṇāghṛtamāhatathaiveti| tathaiva-kvāthakalkīkṛtayā| saṅgrahe tu (ci.

a. 3)- "kṣīreṇa vapanīpuṣpaṃ madhukaṃ madhuśarkarā| vapanī-kārpāsī| rodhrotpalasamaṅgābhistadvadvatsakasādhitam|| rodhrāditrayeṇa, vatsakenaikena| tadvatkvāthakalkābhyāṃ ghṛtam| lājagodhūmamadhukasitācurṇaṃ payodrutam| ghṛtenotkārikāṃ kṛtvākhādetpittāstravāriṇīm||"iti| vaṅgasene tu (rakta. ślo.68)-" drākṣayā falinībhirvā balayā madhukena | śvadaṃṣṭrayā śatāvaryā raktajitsādhitaṃ payaḥ|| (ślo. 66)-saśarkaraṃ mākṣikasaṃprayuktaṃ vidārigandhādigaṇe śṛtaṃ || (ślo.74)-kṣīreṇa lākṣāṃ madhumiṣritena prapīya jīrṇe payasā'nnamadyāt| sadyonihanyādrudhiraṃ kṣatotthaṃ kāntārjunānāmathavā'pi kalkam|| kalkaṃ madhūkatrifalārjunānāṃ niśi sthitaṃ lohamaye supātre| sājyaṃ vilihyānupibetsuśītaṃ saśarkaraṃ śāgapayaḥ kṣudhārtaḥ|| pārāvatasya māṃsaṃ ghṛtasiddhaṃ saśarkaram| bhakṣayenmadhunāśītaṃ raktapittanivāraṇam|| prāyeṇopahatāgnitvātsapicśamatisāryate| prāpnoti vā''asyavaitasyaṃ na cānnamabhinandati|| nāgarendrayavau tatra pātavyau taṇḍulāmbunā| siddhāṃ yavāgūṃ jīrṇe ca cāṅgerīta(pa)tradāḍimaiḥ||" iti|

Like what you read? Consider supporting this website: