Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athāto vātaśoṇitanidānaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||
vidāhyannaṃ viruddhaṃ ca tattaccāsṛkpradūṣaṇam||1||

bhajatāṃ vidhihīnaṃ ca svapnajāgaramaithunam||1||
prāyeṇa sukumārāṇāmacaṅkramaṇaśīlinām||2||

abhighātādaśuddheśca nṛṇāmasṛji dūṣite||2||
vātalaiḥ śītalairvāyurvṛddhaḥ kṛddho vimārgagaḥ||3||
tādṛśaivāsṛjā ruddhaḥ prāktadeva pradūṣayet||3||
āḍhyarogaṃ khuḍaṃ vātabalāsaṃ vātaśoṇitam||4||

tadāhurnāmabhiḥ————————————————- 10

||4||§11683 madyāmlatakradadhiniṣpāvavrīhivāricaramāṃsakulatthakuṭherādikaṃ-vidāhyannaṃ, tathā viruddhamannaṃsaṃyogamātrādivaśāt yathā "ānūpamāmiṣaṃ māṣakṣaudrakṣīra"(hṛ. sū. a. 7|29) ityādikaṃ prāguktam, tattaccāsṛkpradūṣaṇaṃanyadapyāhāravihārajātaṃ yattatratatroktam, tadbhajatāṃśīlayatāṃ, nṛṇāṃ-puruṣāṇāṃ, tathā vidhihīnaṃ-ayathāśāstraṃ, svapnajāgaramaithunaṃ bhajatāṃ prāyeṇa sukumārāṇām, prāyograhaṇama(ṇenā)nyeṣāmapi raktopacayahetvāhārasevinām, tathā acaṅkramaṇaśīlināṃ-atyantamāsyādisukhasevinām, abhighātāt-anekavidhātprahāraviśeṣāt, tathā aśuddheḥaśodhanānmalānirharaṇāt, teṣāmasṛji dūṣite-taddūṣaṇahetubhiryathokta sampanne, tato vātalaiḥ-tiktoṣaṇādibhiḥ sarvaroganidānoktaiḥ, tathā'tiśayena śītalairvāyurvṛddhaḥ-atyantamupacayaṃ prāpya, paścātkuddhaḥ-kupitaḥ, ata eva ca vimārgagoviśeṣeṇonmārgagāmī, tādṛśaiva-tathābhūtenaiva, asṛjā duṣṭena kruddhena ruddho-vihatagatiḥ kṛtātyantasaṃśleṣaḥ, tadeva-śoṇitaṃ, prāk-pūrvaṃ, pradūṣayet| prāggrahaṇādanantaraṃ sarvān dhātūn māṃsādīn pradūṣayet| tacca tathāvidhaṃ raktamatyupacitaṃ praduṣṭamāḍhyarogaṃ khuḍaṃ vātabalāsaṃ vātaśoṇitamiti nāmabhirācāryā āhuḥ| §11684

Like what you read? Consider supporting this website: