Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

upadravāścaṃ vikṛtijñānatasteṣu cādhikam||16||
āśukārī yataḥ kāsastamevātaḥ pravakṣyati||17||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

upadravāṃśca vikṛtijñānato lakṣayediti yojyam| vikṛtijñānaśabdena vikṛtivijñānīyaḥ (hṛ. śā. a. 5) upalakṣyate| teṣu ca-upadraveṣu madhye, yaḥ kāsākhya upadravaḥ sa āśukārī-kṣipraṃ mārayati, yato'tastameva raktapittanidānānantaraṃ prakarṣeṇa nidānaprāgrūpādibhirvakṣyatibhaṇiṣyati, tantrakṛt|

Commentary: Hemādri’s Āyurvedarasāyana

vikṛtivijñānīyoktamasādhyalakṣaṇaṃ smārayati-upadravāṃśceti| (hṛ. śā. a. 5174) -"raktapittaṃ bhṛśaṃ raktaṃ kṛṣṇamindradhanuṣprabham| tāmrahāridraharitaṃ rūpaṃ raktaṃ pradarśayet|| romakūpapravisṛtaṃ kaṇṭhāsyahṛdaye sajat| vāsaso'rañjanaṃ pūti vegavaccāti bhūri ca|| vṛddhaṃ pāṇḍujvaracachardikāsaśophātisāriṇam|" iti| rugviniścaye tu (mā. ni. rakta. ślo. 11) "daurbalyaśvāsakāsajvaravamathumadāḥ pāṇḍutādāhamūrcchā bhukte ghoro vidāhastvadhṛtirapi sadā hṛdyatulyā ca pīḍā| tṛṣṇā kaṇṭhaprabhedaḥ śirasi ca tapanaṃ pūtiniṣṭhīvanatvaṃ bhaktadveṣāvipākau vikṛtirapi bhavedraktapittosargāt|| māṃsaprakṣālanābhaṃ kvathitamiva ca yat kardamāmbhonibhaṃ medaḥpūyāstrakalpaṃ yakṛdiva yadi pakvajambūphalābham| yatkṛṣṇaṃ yacca nīlaṃ bhṛśamatikuṇapaṃ yatra coktā vikārāstadvarjyaṃ raktapittaṃ surapatidhanuṣā yacca tulyaṃ vibhāti||' iti| kūṇapaṃ-śavagandhi yat| iti raktapittanidānam|

Like what you read? Consider supporting this website: