Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

nātitīkṣṇamṛduḥ ślakṣṇaḥ picchhilaḥ śīghragaḥ sitaḥ||24||
śikharī sukhanirvāpyo na viṣyandī na cātiruk||24||
kṣāro daśaguṇaḥ śastratejasorapi karmakṛt||25||

ācūṣanniva saṃrambhādgātramāpīḍayanniva||25||
sarvato'nusaran doṣānunmūlayati mūlataḥ||26||
karma kṛtvā gatarujaḥ svayamevopaśāmyati||26||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

[ kṣāre nātitīkṣṇādayo daśa guṇā bhavanti|] śīghraṃ gacchati-āśu vyāpnotīti śīghragaḥ| śikharī-upariṣṭātpiṭikāvān| mukhena-kāñjikādinā, nirvāpyate-śītīkriyate, iti sukhanirvāpyaḥ| viṣyando'syāstīti viṣyandī-srutimān, na viṣyandīna srutimān| na cātiruk-na cārtimān| nātitīkṣṇādayo daśa guṇā yasya sa daśaguṇaḥ kṣāraḥ| saṅgrahe cāsya daśaiva doṣā gaditāḥ| tadyathā (sū. a. 39)- "atyuṣṇo'tiśīto'titīkṣṇo'timṛduratitanuratighano'tipicchhilo'tivasarpī hīnauṣadho hīnapākaśceti|" iti| śastrasya yatkarma-chhedanapāṭanalekhanādika tathā tejaso-vahnerapi, yatkarma-vyādhyupaśamalakṣaṇaṃ, tatkaroti| adhunā tvantarānubhavadvāreṇa kṣārasya guṇānnirdiśatiācūṣannivetyādi| saṃrambhāt-kṣobhāt, gātramācūṣanniva, tathā''apīḍayanniva, tathā sarvataḥ-sarvasmin, anusarangacchhan, doṣān-tatsādhyān, mūlata unmūlayati-uddharati| tathā, karma-svīyaṃ dāhādikaṃ, kṛtvā gatarujaḥ-puruṣasya, svayameva-yatnaṃ vinaiva, upaśāmyati|

Like what you read? Consider supporting this website: