Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ā ra 0 -kṣāratraye viṣayatrayamāha-tīkṣṇa iti| tatra kaphavātamedojeśu kṣārasādheyṣu tīkṣṇeṣu tīkṣṇl yojyaḥ| te(e)ṣveva madhyeṣu madhyamaḥ| pittāsrajanmasu kṣārasādhyeṣu anyo-mṛduḥ| tathā, gudajanmasu-arśaḥsu, kaphavātajeṣvapi|

kṣīṇapānīye kṣāre'nyat kṣārāmbu nikṣipet|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tīkṣṇaḥ kṣāro vātaśleṣmamedaḥsamuttheṣvarbudādiṣu yojyaḥ| mahatsveva yojyaḥ, madhyeṣu, kṣārāntaravidhānāt| ādigrahaṇādanyeṣvapi tatsādhyeṣu rogeṣvayaṃ kṣāro yojyaḥ| madhyeṣveṣveveti| eṣveva-anilakaphamedojeṣu vikāreṣvarbudādiṣu, madhyeṣu-notkṛṣṭeṣu nāpi hīneṣu, 5 madhyaḥ kṣāro yojyaḥ| anya iti| anyo-mṛdaḥ kṣāraḥ, pittaraktasamuttheṣvarśaḥsu yojyo, na tīkṣṇamadhyau kṣārau| balārthamityādi| kṣīṇapānīye-ghanībhūte kṣāre, balārthaṃ-balādhānārthaṃ, punaḥ-bhūyaḥ, kṣārāmbu-kṣāravidhisrutaṃ jalam, āvapet-dadyāt|10

Commentary: Hemādri’s Āyurvedarasāyana

kṣāraguṇānāha-nātitīkṣṇamṛduriti| śīghragaḥ-śīghravyāpī| sitaḥ-śvetaḥ| śikharaṃ-cirasaṃsthasya dravyasyoparipiṇḍikā, tadvān-śikharī| sukhena nirvāpyaḥ-śītatāṃ neyaḥ| na viṣyandī-kledaṃ notpādayati| yacchastreṇāgninā ca kāryaṃ tat kṣāraḥ karoti| ācūṣan-antargataṃ samākarṣan| āpīḍayan-saṅkocayan| saṃrambhāt-vegena| saṅgrahe tu (sū. a.39)-"daśa kṣāraguṇā daśaiva ca doṣāḥ|

tadyathā,-atyuṣṇo'tiśīto'tīkṣṇo'timṛduratitanuratighano'tipicchilo hīnauṣadhau hīnapākaśceti|" iti|

Like what you read? Consider supporting this website: