Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sarvaśastrānuśastrāṇāṃ kṣāraḥ śreṣṭho bahūni yat||1||
chhedyabhedyādikarmāṇi kurute viṣameṣvapi||1||
duḥkhāvacāryaśastreṣu tena siddhimayātsu ca||2||
atikṛcchhreṣu rogeṣu yacca pāne'pi yujyate||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sarvāṇi ca tāni śastrāṇyanuśastrāṇi ca tānyevam, teṣāṃ sarvaśastrānuśastrāṇāṃ madhye kṣāraḥ śreṣṭho jyāyān| kuto'sya śreṣṭhatā? ityāha-yat-yasmāt, bahūni chhedyabhedyādīni karmāṇyasau karoti| ādiśabdena lekhanapāṭanādiparigrahaḥ| viṣameṣvapi-dehadeśeṣu| duḥkhāvacāryaśastreṣunāsārśorbudādiṣu, duḥkhenāvacārayituṃ śakyaṃ śastraṃ yeṣu teṣu| apiśabdāt sameṣvapi dehadeśeṣu yujyate| tena ca-śastreṇa ca, siddhimayātsu-asidhyatsu duṣṭavraṇeṣu bahuśaḥ prakopiṣu| kimbhūteṣu? atikṛcchhreṣuatiduḥkhasādhyeṣu duṣṭavraṇādiṣu| caśabdādanyeṣvapi rogoṣvasau kṣārau yujyate-yogyaḥ sampadyate, tato'pi hetoḥ kṣāraḥ śreṣṭhaḥ| yacceti| yasmācca kṣāraḥ pānaviṣaye'pi yujyate śarīrāntaḥsthitarogaśāntyai| apiśabdādbāhye'pi bāhyasthitarogaśāntyai lepe sa yujyate|

Commentary: Hemādri’s Āyurvedarasāyana

tatrādī kṣārakarmavidhiḥ| tatra kṣārapraśaṃsāmāha-sarvaśastrānuśastrā saṅgrahe tu (sū. a. 39)-"kṣāro hi nānauṣadhisamavāyanirvṛteḥ sarvarasādhiṣṭhānaṃ, kaṭukalavaṇarasabhūyiṣṭhastīkṣṇo dahanaḥ pācano'vadāraṇo vilayanaḥ śodhano ropaṇaḥ kṛmyāmamedoviṣāpahaḥ sarvaśastrānuśastrāṇāṃ ca variṣṭhaḥ, chedanabhedanapāṭanalekhanakaraṇāt| yataḥ sambādhāvakāśajeśu duḥkhāvacāraṇīyaśastreṣu nāsārśobudādiṣu śastreṇa cāsidhyatsu duṣṭavraṇeṣu bahuśaḥ prakopiṣu prayujyate| sa dvidhā bāhyāntaḥparimārjanabhedena|" iti|

Like what you read? Consider supporting this website: