Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

bandhanāni tu deśādīn vīkṣya yuñjīta teṣu ca||57||
āvikājinakauśeyamuṣṇam, kṣau maṃ tu śītalam||57||
śītoṣṇam tūlasantānakārpāsasnāyuvalkajam||58||

tāmrāyastrapusīsāni vraṇe medaḥkaphādhike||58||
bhaṅge ca yuñjyātphalakaṃ carmavalkakuśādi ca||59||

Commentary: Hemādri’s Āyurvedarasāyana

atha bandhanavidhiḥ| tatra bandhanasya sādhanānyāhabandhanānīti| santānaṃ-nantuḥ| phalakaṃ-kāṣṭhapaṭṭikā| kuśā-veṇudalam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

badhyate vraṇa ebhiriti bandhanāni,-āvikājinādīni, teṣuvraṇeṣu, deśakālasātmyādīn vīkṣya-nirūpya, yathāyogamāvikādyanyatamaṃ yuñjyāt| teṣāṃ ca bandhanānāṃ svarūpamāha-āviketyādi| avirevāvikaḥ, tasyedamāvikam| "aveḥ kaḥ" iti kaḥ, "tasyedam" ityaṇ| ajinaṃ-carma| kośātsambhūtaṃ-kauśeyam| "koṣāḍhḍhañ" iti ḍhañ| āvikādikaṃ bandhanatrayamuṣṇaṃ-uṣṇavīryam| kṣau maṃ tu bandhanaṃ śītalaṃ-śītavīryam| tūlasantānādijaṃ śītoṣṇaṃubhayasvabhāvam| tūlaṃ śālmalyādijaṃ tasya santānaḥsantatiḥ sūtrarūpatā, tena niṣpāditam| medaḥkaphādhike vraṇe tāmrādīni bandhanārthaṃ yuñjyāt| bhaṅgeasthibhaṅge| na kevalaṃ tāmrādīni medaḥkaphādhike vraṇe yuñjayāt, yāvaccaśabdāttāni bhaṅge'pi yuñjyāt| na ca kevalaṃ bhaṅge tāmrādīni yuñjyāt, yāvatphalakādi ca yuñjyāt| kuśāśabdena vaṃśādikambikocyate| adhunā bandhaprakārānnirdiśati-

Like what you read? Consider supporting this website: