Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

svanāmānugatākārā bandhāstu daśa pañca ca||59||
kośasvastikamuttolīcīnadāmānuvellitam||60||
khaṭvāvibandhasthagikāvitānotsaṅgatoṣphaṇāḥ||60||
yamakaṃ maṇḍalākhyaṃ ca pañcāṅgī ceti yojayet||1||
(vidadhyātteṣu teṣveva kośamaṅguliparvasu||1||

svastikaṃ karṇakakṣādistaneṣūktaṃ ca sandhiṣu||1||
muttolīṃ meḍhragrīvādau yuñjyāccīnamapāṅgayoḥ||2||

sambādhe'ṅe tathā dāma, śākhāsvevānuvellitam||2||
khaṭṭāṃ gaṇḍe hanau śaṅkhe, vibandhaṃ pṛṣṭhakodare||3||

aṅguṣṭhāṅgulimeḍhrāgre sthagikāmantravṛddhiṣu||3||
vitānaṃ pṛthulāṅgādau tathā śirasi cerayet||4||

vilambini tathotsaṅgaṃ, nāsauṣṭhacibukādiṣu||4||
goṣphaṇaṃ sandhiṣu tathā, yamakaṃ yamike vraṇe||5||

vṛtte'ṅghe maṇḍalākhyaṃ, ca pañcāṅgī cordhvajatruṣu||5||
) yo yatra suniviṣṭaḥ syāttaṃ teṣāṃ tatre buddhimān||61||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

svaṃ ca tannāma ca svanāma, tenānugataḥ-anubaddhaḥ, ākāraḥ-saṃsthānaviśeṣo, yeṣāṃ te pañcadaśa bandhā vakṣyamāṇāḥ| tuśabdo'vadhāraṇārthaḥ| arthāt pañcadaśaiveti, na nyūnāḥ| kośādayaḥ pañcāṅgyantāḥ| teṣāṃbandhānāṃ madhye, yo-bandhaviśeṣo, yatra-yasmindehadeśe,5 suniviṣṭo bhavet, taṃ-bandhaṃ kośādikaṃ, tatra-tasmindeśe, yojayet| tatra kośo'ṅgulīparvasu carmādikṛtaḥ| svastikaṃ sandhikūrcabhrūstanāntarakṣākṣikapolakarṇeṣu| muttolī grīvāmeḍhrayoḥ| cīnamapāṅgayoḥ| dāma sambādhe'ṅge vaṅkṣaṇādau| anuvellitaṃ śākhāsu| khaṭvā hanusandhigaṇḍeṣu| vibandhamudarorupṛṣṭheṣu| sthagikā'ṅguṣṭhāṅgulīmaḍhrāntramūtravṛddhiṣu| vitānaṃ mūrddhādau pṛthule'ṅge| utsaṅgamaṅgaviśeṣe lambini bāhvādau| goṣphaṇaṃ nāsauṣṭhacibukasakthiṣu| yamakaṃ yamalavraṇayoḥ| maṇḍalaṃ vṛtte'ṅge| pañcāṅgī jatrūrdhvamiti yojanā kāryā| sampratyeṣāṃ bandhānāṃ gāḍhaśithilādibandhatvaṃ deśādyanurodhānnirūpayati§6539

Commentary: Hemādri’s Āyurvedarasāyana

bandhānāha-svanāmānugatākārā iti| saṅgrahe tu (sū.

a. 38)- "tatra kośamaṅguliparvasu vidadhyāt| dāma sambādhe'ṅge| utsaṅgaṃ vilambini| svastikaṃ sandhikūrcabhrūstanāntarakakṣākṣikapolakarṇeṣu| anuvellitaṃ śāhāsu| muttolīṃ grīvāmeḍhrayoḥ| maṇḍalaṃ vṛtte'ṅge| sthagikāmaṅguṣṭhāṅgulimeḍhrāgramūtravṛddhiṣu| yamakaṃ yamalavraṇayoḥ| khaṭvāṃ hanuśaṅkhagaṇḍeṣu| cīnamapāṅgayoḥ| vibandhamudarorupṛṣṭheṣu| vitānaṃ murddhādau pṛthule'gge| goṣfaṇaṃ nāsauṣṭhacibukasakthaṣu| ~pañcāṅgīṃ atrūrdhvamiti| na tu vraṇasyopari kuryād granthiṃ na cābādhakaro yathā syāt| bandhstviṣṭo'nile duṣṭe daṣṭe bhagne vraṇeṣu ca| tatrāntyayordvidhā bandhaḥ savyadakṣiṇabhedataḥ|| trividhastveva sarvatra gāḍhaślathasamatvataḥ| kafavāte ghano gāḍhaḥ pittarakte tanuḥ ślathaḥ|| vātapitte samo bandhaḥ kaphapittavraṇeśu ca||" iti|

Like what you read? Consider supporting this website: