Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kaṭuko hiḍgumaricakṛmijitpañcakolakam||30||
kuṭherādyā haritakāḥ pittaṃ mūtramaruṣkaram||31||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pittaṃ mūtraṃ chāgādīnām| upalakṣaṇaṃ cedam| anyāni ca saṅgrahoktāni manaḥśilāsarṣapakuṣṭhādīni bodhyāni| §2602

Commentary: Hemādri’s Āyurvedarasāyana

kaṭukaskandhamāha-kaṭuko hiṅgviti| kṛmijit-viḍaṅgam| "kuṭheraśigrusurasa"(hṛ. sū. a. 6/106) ityādivargoktāḥkuṭherādyā haritakāḥ| māṃsāśināṃ prasiddho mṛgādyavayavabhedaḥpittam| aruṣkaro-bhallātakaḥ| saṅgrahe tu (sū. a. 18)"tejovatīhastipippalīmūlakasarṣapalaśunapalāṇḍukarañjamanaḥśilā''aladevadārukuṣṭhailāsurasacorakareṇukāḥ||"iti| §2603

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kaṣāyaskandhamāha-vargaḥ kaṣāya ti| pathyāharītakī| akṣo-bibhītakaḥ| muktā-muktāphalam| pravālaṃvidgumam| bālamiti kapitthakharjūrayorviśeṣaṇam| saṅgrahe tu (sū.a. 18)- "priyaṅgvanantārodhrakaṭvaṅgakaṭphaladhavadhanvanadhātrīphaladhātakīpuṣpapadmāpadmakanāgakesarakumudatuṅgatindukaja-mbvāmraplakṣavaṭavikaṅkatajambvāmrāsthyaśvatthamocarasasamaṅghāso-mavalkasaptaparṇasyandanāsanasallakīśālatālapiyālailavāluka-paripelavajiṅgiṇibadarīkadarārimedakāśakaseruvaṃśāśmantakā-śokaśiṃśapāpalāśaśamīśaṇaśaṅkhanābhimeṣaśṛṅgīvaruṇasphūrjaka-sarjabhūjārjunājakarṇavaraṇakamṛṇālaprabhṛtīni|"iti| madhuraskandhokta ādiśabdo'mlādiskandhe'pyanuvartate, tenānuktānyapi svayamūhyāni|

Like what you read? Consider supporting this website: