Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tumbaṃ rūkṣataraṃ grāhi kāliṅgairvārucirbhaṭam||89||
bālaṃ pittaharaṃ śītaṃ vidyātpakvamato'nyathā||90||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tumbaṃ-alābusaṃjñaṃ rūkṣataram| ervārukādyapi rūkṣam, tumbaṃ tvatiśayenetyarthaḥ| tathā, grāhi| pūrvāṇi tu sāmānyaguṇoktyā bhedīnyeva| carakamunimatānusāriṇastvevaṃ vyācakṣate,-tumbaṃ rūkṣataram, kāliṅgairvārucirbhaṭaṃ grāhīti| kāliṅgaṃ-karcaram| 5 ervāruḥ-karkaṭikā| cirbhaṭaṃ-ḍaṅgaram, mālaveṣu prasiddham, atiprasiddhaṃ jālandharādiṣu| etacca bālaṃasampūrṇarasādi, pittaharaṃ śītavīryaṃ ca| ato-bālādviparītam, pakvaṃ pittakaramuṣṇavīryaṃ cetyarthaḥ| suśrutenoktam (sū.a.46|218)-" nīlaṃ yattrapusaṃ bālaṃ vṛṣyaṃ pittaharaṃ matam| tatpāṇḍu kaphakṛjjīrṇamamlaṃ pittakaraṃ smṛtam||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

tumbaguṇānāha-tumbaṃ rūkṣataramiti| taragrahaṇāt kūṣmāṇḍādīnāmīṣadrūkṣatvam| kāliṅgādīnāṃ guṇānāhagrāhi kāliṅgeti| grāhīti kecittumbena sambadhnanti| tadasat| "alābu bhedanaṃ teṣāṃ trapusaṃ tvatimūtralam| ervārrukaṃ sṛṣṭamūtraṃ, grāhi karkārucirbhaṭam||" iti khāraṇādivacanāt| bālakuṣmāṇḍāderguṇānāha-bālamiti| kecitkāliṅgādiviṣayatvamevāsya vākyasyāhuḥ| tadasat| "pittanutteṣu kūṣmāṇḍaṃ bālam" iti, "bālaṃ sunīlaṃ trapusaṃ teṣāṃ pittaharaṃ smṛtam|" iti ca suśrutavacanāt (sū.a. 46/213)| pakvasya kūṣmāṇḍāderguṇānāhapakvamiti| ato'nyathā-pittakaramuṣṇaṃ ca| pakvaṃīṣatpamkvam, samyakpakvasya vakṣyamāṇatvāt|

Like what you read? Consider supporting this website: