Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

vimitāyāṃ purastāt pārśvamānyā upasaṃharet | śrutisāmarthyāt || ĀpŚus_6.11 ||

evaṃ caturaśre āpādite pārśvamānyā purastādu pasaṃharet, śrutisāmarthyāt--""catuḥśikhaṇḍe yuvatī kanīne' iti yuvatisādṛśyānuvādaḥ sāmarthyam //

iti ṣaṣṭhaḥkhaṇḍaḥ.

karavindīyā vyākhyā.

(pade yuge viśayitvāt)

pade yuge'ratnāviyati prādeśe prakrame śamyāyāṃ ceti hiraṇyakośiśulbe bodhāyanīyaśulbe ca / athāṅgulīpramāṇaṃ caturdaśāṇavaḥ catustriṃśattilāḥ pṛthusaṃśliṣṭā ityaparam / daśāṅgulaṃ kṣudrapadam / dvādaśa prādeśaḥ / pṛthottarayuge trayodaśike prakrāme ca (pañca) daśa / aṣṭāśītiśatamīṣā / ṣaḍaśītiryugam / dvātriṃśajjānuḥ ṣaṭtriṃśacchamyā, bāhurddvipadaḥ prakāmaḥ, dvau prādeśāvaratniriti / tathā pañcā ratniḥ puruṣaścaturaratnirvā yāma iti ca / tatraiva iyatyagre juhoti, iyatyagre harati, iyantaṃ gṛhṇāti, iyantaṃ karoti, iyadbhavatītyādi brāhnaṇavyākhyānāvasara evācāryeṇa jānudaghnādibhiḥ parimāṇairvyākhyātaḥ / tatra padādiṣu mānasādhanavayā nirdiṣṭeṣu yāthākāmī syādyathecchā tathā kuryādityarthaḥ / śabdārthasya viśayitvāditi gatam / ayamarthaḥ--padādiṣu yajamānasyādhvaryorvāvayavabhūtāṅgulyā parikalpitāni aṇutilaparikalpitāṅgulyā parikalpi tāni padādīni gṛhnīyāt /

padādiśabdārthasyobhayatrāpi prayuktatvāditi /
aṇavo dhānyaviśeṣāḥ /
(ācāryeṇaiva nirūḍhapaśau ratha parimāṇajñānārthaṃ takṣaśāstroktādaṣṭāśītiśatamityudāharaṇāt, śyenepañcāratniḥ puruṣa ityādeḥ klptiśabdena pramāṇavidāṃ samayānukathanānna śāstrāntaraparigṛhītāṅgulipadādiparigrahānuyogaḥ /
dvipadastripado veti prakramaprastāve yajamānasyādhvaryorveti vacanānna kevalamavayavādivimitāṅguliparicchinnapadādigrahraṇam) //

prāsāṅgukaṃ parisamāpya prastutaśeṣaṃ brūte--

(vimitā sāmarththāt)

vyākhyātametaddārśikyām /
iha tu śrutisāmarthyāt "catuḥśikhaṇḍe yuvatī kanīne' idyasyāḥ śruterahīyasīṃ purastādityeka ityupasaṃhārācca vikalpaḥ karmopadeśa uktaḥ //

ṣaṣṭha.khaṇḍaḥ.

sundararājīyā vyākhyā.

(padayuge viśayatvāt)

padacāturvidhyamuktam / yugatrauvidhyaṃ ca ṣaḍaśītiṣaṇṇavatiśatāṅgulaiḥ / aratnirdvividhaḥ--caturviṃśatyaṅgulo hastaś ceti / iyāniti prādeśo'bhipretaḥ / sa ca dvividhaḥ--dvādaśāṅgulaḥ prasārite aṅguṣṭhapredaśinyāviti / śamyā trividhā--"catvāro'ṣṭadvātriṃśadaṅgulā śamyā, iti kātyāyanaḥ / "ṣaṭtriṃśacchamyā' iti hodhāyanaḥ, laukikī tṛtīyā / eṣu māneṣu yāthā kāmyaṃ bhavati, śabdārthasyānekatra vṛttaiḥ /

(vimitāyāṃasāmarthyāt)

aṃhīyasī purastāditi asya vaikalpikatvaṃ prāgevoktam //

ṣaṣṭha.khaṇḍuḥ

kapardibhāṣyam.

Like what you read? Consider supporting this website: