Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

pṛṣṭhyāntayor madhye ca śaṅkūn nihatyārdhe'rdhe tadviśeṣam abhyasya lakṣaṇaṃ kṛtvārdhamagamayet | antyayoḥ pāśau kṛtvā madhyame saviśeṣaṃ pratimucya pūrvasminn itaraṃ lakṣaṇena dakṣiṇamaṅkam āyacchet | unmucya pūrvasmād aparasmin pratimucya lakṣaṇenaiva dakṣiṇāṃ śroṇim āyacchet | evam uttarau śroṇyaṃsau || Sūtra _2.1b ||

caturaśrapramāṇāntayoḥśaṅkuṃ nihatya tayormadhye ca śaṅkuṃ nihatya ardhe--pramāṇārdhe, tadviśeṣaṃ--tasyārdhasya viśeṣaṃ, pramāṇaṃ tṛtīyena vardhayediti nyāyena lakṣaṇaṃ kṛtvā punarāgamayet prakṣipet /

antyayoḥ pāśau kṛtvā madhyame śaṅkau saviśeṣaṃ pāśaṃ pratimucya pūrvasmin śaṅkau itaraṃ pāśaṃ pratimucya lakṣaṇena dakṣiṇenāpasārya śaṅkuṃ nihanyāt /
sa dakṣiṇāṃsaḥ /
pūrvasmācchaṅkoḥ pāśamaparasmin śaṅkau pratimucya tenaiva lakṣaṇena dakṣiṇaṃ śroṇimāyacchet /
tenaivodagapasārya uttarāṃ śroṇiṃ viparyasyottaramaṃsam //

yogadvayamidaṃ samacaturaśrasya samyak //

karavindīyā vyākhyā

(athāparo śroṇyaṃsau)

pramāṇamātrīṃ rajjumityeva, viharaṇopāyo yoga ityuktaṃ, pṛṣṭhyāntayoḥ madhye ca śaṅkuṃ nihatya / vyākhyātametat / ardhepramāṇāmātracā rajjvā ardhe tadviśeṣamabhyasya saṃyojya lakṣaṇaṃ kṛtvā sūtrasaviśeṣārdhānte ardhaṃ āgamayet śiṣṭaṃ yathā pramāṇaṃ bhavati tathā'gamayet, ayamarthaḥ--ardhadvikaraṇīmātrīṃ kevalārdhamātrīṃ ca ekāṃ rajjuṃ mītvārdhadvikaraṇī mātre lakṣaṇaṃ kṛtvā rajjvantau pāśau kṛtvā madhyame śaṅkau saviśeṣamardhaṃ pratimucya pūrvasmin śaṅkau kevalamardhaṃ pratimucya lakṣaṇena dakṣiṇamaṃsamāyacchet--kuryāt / unmucya pūrvasmāditi spaṣṭārthaḥ / ayamapi yogaḥsamacaturaśraviṣaya eva / ardhe tadviśeṣamiti pramāmasaviśeṣayoḥ prastutatvāt prasaṅgenocyate /

sundararājīyā

(athāparo śroṇyaṃsau)

ardhe--pramāṇārdhamātre śulbe / tadviśeṣaṃardhasyaiva viśeṣaṃ abhyasya tadviśeṣānte lakṣaṇaṃ kṛtvā anyadardhaṃ nirviroṣamāgamayet / yathā--gārhapatyaciteḥ ṣaṇṇavatyaṅgulāyā antayayormadhye ca śaṅkūnnihatya arve'ṣṭācatvāriṃśadaṅgule tadviroṣaṃ catustilonaṃ viṃśatyaṅgulamabhyasya lakṣaṇaṃ kṛtvānyadardhaṃ aṣṭācatvāriṃśadaṅgulaṃ saṃyojayet / evaṃ catustilonaṣoḍaśakottaraśatāṅgulaṃ śulbam / antayorityādi spaṣṭam /

kapardibhāṣyam

Like what you read? Consider supporting this website: