Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

janmano'dhi ṣaṣṭhe māsi brāhmaṇān bhojayitvā'śiṣo vācayitvā dadhi madhu ghṛtamodanamiti saṃsṛjyottarairmantraiḥ kumāraṃ prāśayet // ĀpGs_16.1 //


(pa.6.,khaṃ.16-1)

Haradatta’s Anākulā-vṛtti (sūtra 16.1)

atha kumārasyānnaprāśanam /
tat janmano'dhi jananaditvasādārabhya ṣaṣṭhe māsi kartavyam /
māsāśca sauracāndāmāsādayaḥ /
tatkariṣyan brāhmaṇān bhojayitvā yugmān tairāśiṣo vācayati-puṇyāhaṃ svasti ṛddhimiti /
nātra pūrvedyurabhyudayaśrāddhaṃ, devejyābhāvāt /
yatrāpagedyuḥ devejyā tatra pūrvedyuḥ pitṛbhyaḥ kriyate /
'tasmāt pitṛbhyaḥ pūrvedyuḥ kriyate /
uttaramahardevān yajate, iti vacanāt /
vācayitvā'śiṣaḥ dadhyādi catuṣṭayaṃ saṃsṛjya tena kumāraṃ prāśayet /
uttarairmantraiścaturbhiḥ 'bhūrapāṃtve'tyādibhiḥ /
tvauṣadhīnāmiti madhyamayoranuṣajati /
apāmityasya tu pāṭho mantracatuṣṭayaprajñāpanārthaḥ /
asāvityatra mānagrahaṇaṃ sambudhyā-'oṣajhayassantu yajñaśarma'nniti /

pratimantraṃ prāśanam /
sarvānta ityanye /
kumāraṃ iti canāt kumāryā vidhivadannaprāśanaṃ na bhavati-āvṛtaiva kumāryā (āśva.gṛ.1-14-7)

ityāśvalāyanavacanāt //1//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 16.1)

janmane'dhi janmana ārabhya, divasagaṇanayā ṣaṣṭhe māsi /
tena mārgaśīrṣa śukle dvitīyāyāṃ jātasya na mārgaśīrṣo māsaḥ pūrṇo gaṇyate /
ata eva jyotiṣe bṛhaspatiḥ --

'pañcāśaddivasāt trighnātpaścāttrihataṣaṣṭikāt //


arvāgevottamā bhuktiḥ"...... iti /
brāhmaṇān bhojayitvetyuktārtham /
āśīrvacanānantaraṃ dadhyādicatuṣṭayaṃ saṃsṛjya uttarairmantraiḥ' bhūrapāṃ tvauṣadhīnāṃ'ityādibhiścaturbhiḥ kumāraṃ sakṛdeva prāśayot /
sambuddhyā ca nāmagrahaṇam /
dvitīyatṛtāyayorapi'tvauṣadhīnām'ityāderanuṣaṅgaḥ //1//

2 dadhyādisthāne taittirīyamāṃsavidhānam /

Like what you read? Consider supporting this website: