Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

janmano'dhi ṣaṣṭhe māsi brāhmaṇān bhojayitvā'śiṣo vācayitvā dadhi madhu ghṛtamodanamiti saṃsṛjyottarairmantraiḥ kumāraṃ prāśayet // ĀpGs_16.1 //


(pa.6.,khaṃ.16-1)

Haradatta’s Anākulā-vṛtti (sūtra 16.1)

atha kumārasyānnaprāśanam /
tat janmano'dhi jananaditvasādārabhya ṣaṣṭhe māsi kartavyam /
māsāśca sauracāndāmāsādayaḥ /
tatkariṣyan brāhmaṇān bhojayitvā yugmān tairāśiṣo vācayati-puṇyāhaṃ svasti ṛddhimiti /
nātra pūrvedyurabhyudayaśrāddhaṃ, devejyābhāvāt /
yatrāpagedyuḥ devejyā tatra pūrvedyuḥ pitṛbhyaḥ kriyate /
'tasmāt pitṛbhyaḥ pūrvedyuḥ kriyate /
uttaramahardevān yajate, iti vacanāt /
vācayitvā'śiṣaḥ dadhyādi catuṣṭayaṃ saṃsṛjya tena kumāraṃ prāśayet /
uttarairmantraiścaturbhiḥ 'bhūrapāṃtve'tyādibhiḥ /
tvauṣadhīnāmiti madhyamayoranuṣajati /
apāmityasya tu pāṭho mantracatuṣṭayaprajñāpanārthaḥ /
asāvityatra mānagrahaṇaṃ sambudhyā-'oṣajhayassantu yajñaśarma'nniti /

pratimantraṃ prāśanam /
sarvānta ityanye /
kumāraṃ iti canāt kumāryā vidhivadannaprāśanaṃ na bhavati-āvṛtaiva kumāryā (āśva.gṛ.1-14-7)

ityāśvalāyanavacanāt //1//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 16.1)

janmane'dhi janmana ārabhya, divasagaṇanayā ṣaṣṭhe māsi /
tena mārgaśīrṣa śukle dvitīyāyāṃ jātasya na mārgaśīrṣo māsaḥ pūrṇo gaṇyate /
ata eva jyotiṣe bṛhaspatiḥ --

'pañcāśaddivasāt trighnātpaścāttrihataṣaṣṭikāt //


arvāgevottamā bhuktiḥ"...... iti /
brāhmaṇān bhojayitvetyuktārtham /
āśīrvacanānantaraṃ dadhyādicatuṣṭayaṃ saṃsṛjya uttarairmantraiḥ' bhūrapāṃ tvauṣadhīnāṃ'ityādibhiścaturbhiḥ kumāraṃ sakṛdeva prāśayot /
sambuddhyā ca nāmagrahaṇam /
dvitīyatṛtāyayorapi'tvauṣadhīnām'ityāderanuṣaṅgaḥ //1//

2 dadhyādisthāne taittirīyamāṃsavidhānam /

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: