Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 16.1
(pa.6.,khaṃ.16-1)
Haradatta’s Anākulā-vṛtti (sūtra 16.1)
atha kumārasyānnaprāśanam /tat janmano'dhi jananaditvasādārabhya ṣaṣṭhe māsi kartavyam /
māsāśca sauracāndāmāsādayaḥ /
tatkariṣyan brāhmaṇān bhojayitvā yugmān tairāśiṣo vācayati-puṇyāhaṃ svasti ṛddhimiti /
nātra pūrvedyurabhyudayaśrāddhaṃ, devejyābhāvāt /
yatrāpagedyuḥ devejyā tatra pūrvedyuḥ pitṛbhyaḥ kriyate /
'tasmāt pitṛbhyaḥ pūrvedyuḥ kriyate /
uttaramahardevān yajate, iti vacanāt /
vācayitvā'śiṣaḥ dadhyādi catuṣṭayaṃ saṃsṛjya tena kumāraṃ prāśayet /
uttarairmantraiścaturbhiḥ 'bhūrapāṃtve'tyādibhiḥ /
tvauṣadhīnāmiti madhyamayoranuṣajati /
apāmityasya tu pāṭho mantracatuṣṭayaprajñāpanārthaḥ /
asāvityatra mānagrahaṇaṃ sambudhyā-'oṣajhayassantu yajñaśarma'nniti /
pratimantraṃ prāśanam /
sarvānta ityanye /
kumāraṃ iti canāt kumāryā vidhivadannaprāśanaṃ na bhavati-āvṛtaiva kumāryā (āśva.gṛ.1-14-7)
ityāśvalāyanavacanāt //1//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 16.1)
janmane'dhi janmana ārabhya, divasagaṇanayā ṣaṣṭhe māsi /tena mārgaśīrṣa śukle dvitīyāyāṃ jātasya na mārgaśīrṣo māsaḥ pūrṇo gaṇyate /
ata eva jyotiṣe bṛhaspatiḥ --
'pañcāśaddivasāt trighnātpaścāttrihataṣaṣṭikāt //
arvāgevottamā bhuktiḥ"...... iti /
brāhmaṇān bhojayitvetyuktārtham /
āśīrvacanānantaraṃ dadhyādicatuṣṭayaṃ saṃsṛjya uttarairmantraiḥ' bhūrapāṃ tvauṣadhīnāṃ'ityādibhiścaturbhiḥ kumāraṃ sakṛdeva prāśayot /
sambuddhyā ca nāmagrahaṇam /
dvitīyatṛtāyayorapi'tvauṣadhīnām'ityāderanuṣaṅgaḥ //1//
2 dadhyādisthāne taittirīyamāṃsavidhānam /