Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 12.10

pariṣecanāntaṃ kṛtvaitābhireva dakṣiṇe karṇa ābadhnītaitābhissavye // ĀpGs_12.10 //


Haradatta’s Anākulā-vṛtti (sūtra 12.10)

pariṣecanāntavacanamānantaryārtham /
tenāsyāhani bhojanaṃ na bhavati /
etābhirevāhutibhiḥ āhutyarthairmantrairityarthaḥ /
vacanādekaṃ karma bahumantraṃ svāhākāravāṃśca mantraḥ prayojyaḥ /
savye cetyucmāne mnatrāṇāṃ vibhajya viniyogaḥ syāt /
tasmāt punaretābhirittyuktam //9//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 12.10)

pariṣecanāntarameva etābhireva'āyuṣyaṃ varcasyam'ityaṣṭābhireva dakṣiṇe karṇe pravartayorekaṃ ābadhrīta pratimuñcet /
tathānya-

metābhireva savye karṇe /
atra ca homamantrāṇāmeva ābandhanakaraṇatvena sūtravākyasādṛśyānumitayā śrutyaiva coditatvāttairābandhanamapi gauṇyā vṛttyā prakāśya maindrīvat /
tathaitābhiriti strīliṅganirdeśo bahutvādṛcāṃ brāhmaṇagrāmavat /
na cātra homārthānāmeva ābandhanārthatvenāpi viniyoge devadattīyeyaṃ gauryajñadattīyetivadvirodha- /
'puroḍāśakapālena tuṣānupavapati'ityādivadadhiṣṭhānalakṣaṇayā viniyuktākāramatirodhāyāpi viniyogopapatteḥ, ṛṅmantraviṣaye tvanekārthatvamapi nāyuktamityāgneyyadhikaraṇe uktatvācca /

kecit-etābhirityanena prakṛtāhutiparāmarśādāhutyarthā mantrā lakṣyante'pitṝṇāṃ yājyānuvākyābhirupatiṣṭhate'itivaditi /
maivam;yataḥ pūrvatrottarāhutīriti lakṣaṇayā prakṛtānāṃ mantrāṇāmapi parāmarśo varam;natvihāpi vākye lakṣaṇā //10//

9 śirasi srajo dhāraṇaṃ, akṣṇorañjanaṃ, ādarśāvekṣaṇaṃ, upānahorupamuñcanaṃ, chatradaṇyordhāraṇaṃ ca /

Like what you read? Consider supporting this website: