Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

tasya daśāyāṃ pravṛrtau prabadhya darvyāmādhāyājyenābhyānāyannuttarā āhutīrhutvā jayādi pratipadyate // ĀpGs_12.9 //


Haradatta’s Anākulā-vṛtti (sūtra 12.9)

tasyo ttarasya vāsaso daśāyāṃ pravartau karṇālaṅkārau sauvarṇau prabadhya darvyāmādhāyājyena uttarā aṣṭau pradhānāhutiḥ juhoti /

abhyānāyan pravartayoruparyājyenānayanaṃ kārayannityarthaḥ /
abhyānayan iti pāṭhaḥ /
asmin pakṣe savyena pāṇinābhyā- nayanam /

abhyānāyamiti ṇamulantasya yuktaḥ /
abyānīyābhyānīyetyarthaḥ /
sarvathā pravartayoruparyāsiktenājyena pradhānahomaḥ /
jayādinacanaṃ pravartāvapanīya yatāsiddhaṃ pratipadyetetyevamartham //8//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 12.9)

tasya anantaraprakṛtasya vāsaso daśāyāṃ pravṛrtau kuṇḍale sauvarṇe prabadhya tāvupāyena darvyā agre sthāpayitvā /
ājyene- ti paribhāṣāprāptānuvādobhyānayanāvidhānārthaḥ /
abhyānāyamiti ṇamulantor'thapāṭhaḥ /
tataśca svayameva savyena hastena sthāpitayoḥ pravartayorupari

ājyamānīya tenaivājyena uttarāḥ'āyuṣyaṃ varcasyam'ityādyā aṣṭau prādhānāhutīrhutvā, tato darvyā agrāttāvapanīya yathāprasiddhaṃ jayādi pratipadyate /
sūcanātsūtramiti nirvacanācca sūtre sarvatrānekārthavidhinibandhano /
vākyabhedo'pi naiva doṣa ityuktam'agnimidhvā'(āpa.gṛ.1-12) ityatra /

kecit savyena hastena abhyānāyannanyena vābhyānāyanniti pāṭhena bhavitavyamityācakṣate //9//

8 tayoḥ karṇayorābandhanam /

Like what you read? Consider supporting this website: