Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 12.9
Haradatta’s Anākulā-vṛtti (sūtra 12.9)
tasyo ttarasya vāsaso daśāyāṃ pravartau karṇālaṅkārau sauvarṇau prabadhya darvyāmādhāyājyena uttarā aṣṭau pradhānāhutiḥ juhoti /abhyānāyan pravartayoruparyājyenānayanaṃ kārayannityarthaḥ /
abhyānayan iti vā pāṭhaḥ /
asmin pakṣe savyena pāṇinābhyā- nayanam /
abhyānāyamiti ṇamulantasya yuktaḥ /
abyānīyābhyānīyetyarthaḥ /
sarvathā pravartayoruparyāsiktenājyena pradhānahomaḥ /
jayādinacanaṃ pravartāvapanīya yatāsiddhaṃ pratipadyetetyevamartham //8//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 12.9)
tasya anantaraprakṛtasya vāsaso daśāyāṃ pravṛrtau kuṇḍale sauvarṇe prabadhya tāvupāyena darvyā agre sthāpayitvā /ājyene- ti paribhāṣāprāptānuvādobhyānayanāvidhānārthaḥ /
abhyānāyamiti ṇamulantor'thapāṭhaḥ /
tataśca svayameva savyena hastena sthāpitayoḥ pravartayorupari
ājyamānīya tenaivājyena uttarāḥ'āyuṣyaṃ varcasyam'ityādyā aṣṭau prādhānāhutīrhutvā, tato darvyā agrāttāvapanīya yathāprasiddhaṃ jayādi pratipadyate /
sūcanātsūtramiti nirvacanācca sūtre sarvatrānekārthavidhinibandhano /
vākyabhedo'pi naiva doṣa ityuktam'agnimidhvā'(āpa.gṛ.1-12) ityatra /
kecit savyena hastena abhyānāyannanyena vābhyānāyanniti pāṭhena bhavitavyamityācakṣate //9//
8 tayoḥ karṇayorābandhanam /