Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 20 - Krodhavarga

Krodha-varga

krodhaṃ jahed viprajahec ca mānaṃ samyojanaṃ sarvam atikrameta |
taṃ nāmne rūpe ca asajyamānam akiṃcanaṃ nānupatanti saṃgāḥ || 1 ||
[Analyze grammar]

krodhaṃ jahed utpatitaṃ rāgaṃ jātaṃ nivārayet |
avidyāṃ prajahed dhīraḥ satyābhisamayāt sukham || 2 ||
[Analyze grammar]

krodhasya viṣamūlasya madhuraghnasya bhikṣavaḥ |
vadhaṃ āryāḥ praśaṃsanti taṃ ca hatvā na śocati || 3 ||
[Analyze grammar]

yat tu rocayati kruddho duṣkṛtaṃ sukṛtaṃ tv iti |
paścāt sa vigate krodhe spṛṣṭvāgnim iva tapyate || 4 ||
[Analyze grammar]

ahrīkyo'py anavatrāpī bhavati krodhano'vrataḥ |
krodhena cābhibhūtasya na dvīpo bhavati kaścana || 5 ||
[Analyze grammar]

abalaṃ hi balaṃ tasya yasya krodhe balaṃ balam |
kruddhasya dharmahīnasya pratipattir na vidyate || 6 ||
[Analyze grammar]

yas tv ayaṃ balavān bhūtvā durbalasya titīkṣati |
tāṃ āhuḥ paramāṃ kṣāntiṃ nityaṃ kṣamati durbalaḥ || 7 ||
[Analyze grammar]

yaḥ pareṣāṃ prabhūḥ saṃs tu durbalān saṃtitīkṣati |
tāṃ āhuḥ paramāṃ kṣāntiṃ nityaṃ kṣamati durbalaḥ || 8 ||
[Analyze grammar]

atyukto hi parair yo vai balavān saṃtitīkṣati |
tāṃ āhuḥ paramāṃ kṣāntiṃ nityaṃ kṣamati durbalaḥ || 9 ||
[Analyze grammar]

ātmānaṃ ca paraṃ caiva mahato rakṣate bhayāt |
yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati || 10 ||
[Analyze grammar]

ubhayoś carate so'rthaṃ ātmanasya parasya ca |
yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati || 11 ||
[Analyze grammar]

ubhārthe caramāṇaṃ taṃ hy ātmanasya parasya ca |
abalaṃ manyate bālo dharmeṣv avavicakṣaṇaḥ || 12 ||
[Analyze grammar]

jayaṃ hi manyate bālo vacobhiḥ paruṣair vadan |
nityam iva jayas tasya yo'tivākyaṃ titīkṣati || 13 ||
[Analyze grammar]

śreṣṭhasya vākyaṃ kṣamate bhayena saṃrambha hetoḥ sadṛśasya caiva |
yo vai nihīnasya vacaḥ kṣameta tām uttamāṃ kṣāntim ihāhur āryāḥ || 14 ||
[Analyze grammar]

kruddho vācaṃ na bhāṣeta pariṣatsv atha vā mithaḥ |
krodhābhibhūtaḥ puruṣaḥ svam arthaṃ hi na budhyate || 15 ||
[Analyze grammar]

satyaṃ vaden na ca krudhyed dadyād alpād api svayam |
sthānair ebhis tribhir yukto devānām antikaṃ vrajet || 16 ||
[Analyze grammar]

śāntasya hi kutaḥ krodho dāntasya samajīvinaḥ |
samyag ājñā vimuktasya krodho nāsti prajānataḥ || 17 ||
[Analyze grammar]

tasyaiva pāpaṃ bhavati yaḥ kruddhe krudhyate punaḥ |
kruddheṣv akruddhamānas tu saṃgrāmaṃ durjayaṃ jayet || 18 ||
[Analyze grammar]

akrodhena jayet krodham asādhuṃ sādhunā jayet |
jayet kadaryaṃ dānena satyena tv anṛtaṃ jayet || 19 ||
[Analyze grammar]

akruddhasya kutaḥ krodho dāntasya samajīvinaḥ |
samyag ājñā vimuktasya krodhas tasya na vidyate || 20 ||
[Analyze grammar]

akrodhaś cāvihiṃsā ca vasaty āryeṣu sarvadā |
sadā pāpajane krodhas tiṣṭhati parvato yathā || 21 ||
[Analyze grammar]

yas tv ihotpatitaṃ krodhaṃ rathaṃ bhrāntam iva dhārayet |
vadāmi sārathiṃ taṃ tu raśmi grāho'yam anyathā || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Krodhavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: