Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 21 - Tathāgatavarga

Tathagata-varga

sarvābhibhūḥ sarvavid eva cāsmi sarvaiś ca dharmaiḥ satataṃ na liptaḥ |
sarvaṃ jahaḥ sarvabhayād vimuktaḥ svayaṃ hy abhijñāya kam uddiśeyam || 1 ||
[Analyze grammar]

kam uddiśeyaṃ tv asamo hy atulyaḥ svayaṃ pravaktā hy adhigamya bodhim |
tathāgato devamanuṣya śāstā sarvajñatāṃ prāpya balair upetaḥ || 2 ||
[Analyze grammar]

ahaṃ hi lokeṣv arahann ahaṃ lokeṣv anuttaraḥ sadevakeṣu lokeṣu cāhaṃ mārābhibhūr jinaḥ || 3 ||
[Analyze grammar]

ācāryo me na vai kaścit sadṛśas ca na vidyate |
eko'smin loke sambuddhaḥ prāptaḥ sambodhim uttamām || 4 ||
[Analyze grammar]

jinā hi mādṛśā jñeyā ye prāptā hy āsravakṣayam |
jitā me pāpakā dharmās tato'ham upagā jinaḥ || 5 ||
[Analyze grammar]

bārāṇasīṃ gamiṣyāmi haniṣyāmṛtadundubhim |
dharmacakraṃ pravartayiṣye lokeṣv aprativartitam || 6 ||
[Analyze grammar]

na hi santaḥ prakāśyante viditvā lokaparyāyam |
ādeśayanto virajaḥ padaṃ śāntamanīṣiṇaḥ || 7 ||
[Analyze grammar]

nadantīha mahāvīraḥ sad dharmeṇa tathāgatāḥ |
dharmeṇa nadamānānāṃ ke tv asūyed vijānakāḥ || 8 ||
[Analyze grammar]

ye dhyānaprasṛtā dhīrā naiṣkramyopaśame ratāḥ |
devāpi spṛhayanty eṣāṃ buddhānāṃ śrīmatāṃ sadā || 9 ||
[Analyze grammar]

teṣāṃ devā manuṣyāś ca sambuddhānāṃ yaśasvinām |
spṛhayanty āśu buddhīnāṃ śarīrāntimadhāriṇām || 10 ||
[Analyze grammar]

ye cābhyatītāḥ sambuddhā ye ca buddhā hy anāgatāḥ |
yaś cāpy etarhi sambuddho bahūnāṃ śokanāśakaḥ || 11 ||
[Analyze grammar]

sarve sad dharmaguravo vyāhārṣu viharanti ca |
athāpi vihariṣyanti eṣā buddheṣu dharmatā || 12 ||
[Analyze grammar]

tasmād ihātmakāmena māhātmyam abhikāṅkṣatā |
sad dharmo guru kartavyaḥ smaratā buddhaśāsanam || 13 ||
[Analyze grammar]

na śraddhāsyanti vai ye tu narā buddhasya śāsanam |
vyasanaṃ te gamiṣyanti vaṇijo rākṣasīṣv iva || 14 ||
[Analyze grammar]

śraddhāsyanti tu ye nityaṃ narā buddhasya śāsanam |
svastinā te gamiṣyanti vālāhenaiva vāṇijāḥ || 15 ||
[Analyze grammar]

tathāgataṃ buddham iha svayambhuvaṃ dvau vai vitarkau bahulaṃ samudācarete |
kṣemas tathaiva pravivekayuktas tamo nudaṃ pāragataṃ maharṣim || 16 ||
[Analyze grammar]

prāptaḥ sa cāryo vaśitām aśeṣāṃ viśvottaraḥ sarvabhayād vimuktaḥ |
tṛṣṇā prahīṇo vimalo nirāśaś cālokayan lokahitāya sattvān || 17 ||
[Analyze grammar]

tathā hy asau dharmamayaṃ sumedhāḥ prāsādaṃ āruhyasamantacakṣuḥ |
śokābhibhūtāṃ janatām aśoko'drākṣīd imāṃ jāti jarābhibhūtām || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Tathāgatavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: