Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

abhūṣi rājā ikṣvāku vārāṇasyāṃ mahābalo |
mahāyaśo vijitāvī tasya putro na prajāyitha || 1 ||
[Analyze grammar]

tasya abhūṣi cittaṃ sya tasmiṃ kāle maharddhikaṃ |
yaṃ nūnāhaṃ strīyāgāraṃ osireyaṃ triḥ pakṣataḥ || 2 ||
[Analyze grammar]

caturdaśiṃ paṃcadaśiṃ yāvat pakṣasya aṣṭamiṃ |
so stryāgāram ośirati prajārthaṃ so narādhipaḥ || 3 ||
[Analyze grammar]

tā hṛṣṭamanasaṃkalpā sarvālaṃkārabhūṣitā |
mṛgikā iva saṃtrastāḥ dvāre dvāre upāgami || 4 ||
[Analyze grammar]

kācit jalpantiyo lobhenti aparā ca hasantiyo |
aparā ca dhāvamānā uccāvacam anudhāvati || 5 ||
[Analyze grammar]

sarvā pracalitā āsī sarvā āsi pramūrchitā |
ikṣvākurājanagaraṃ rājapatnīhi mūrchitaṃ || 6 ||
[Analyze grammar]

+ + + + + + + + + + + + + + + |
kāle vikāle āgacche brāhmaṇo mama santike || 7 ||
[Analyze grammar]

prativedayatha me kṣipram api yācanako siyā |
api yācanako asya yatra dinnaṃ mahāphalaṃ || 8 ||
[Analyze grammar]

tato śakro vicinteti trayastriṃśānam īśvaraḥ |
purohitasy' imaṃ karmaṃ yaṃ rājā kartum icchati || 9 ||
[Analyze grammar]

so ca jīrṇo bhavitvāna bhagno daṇḍaparāyaṇo |
vepamānehi gātrehi rājadvāram upāgataḥ || 10 ||
[Analyze grammar]

tato saṃcārakaṃ dūtaṃ brāhmaṇo etad abravīt |
prativedehi me kṣipraṃ draṣṭuṃ icche narādhipaṃ || 11 ||
[Analyze grammar]

tataḥ saṃcārako dūtaḥ rājānam etad abravīt |
brāhmaṇo devam anuprāpto rājānaṃ draṣṭum icchati || 12 ||
[Analyze grammar]

svāgataṃ te mahābrahma atha te anurāgataṃ |
kim icchasi kim eṣāṇo kenārtho kiṃ dadāmi te || 13 ||
[Analyze grammar]

śrutaṃ me evaṃ ikṣvāku janasya iha bhāṣato |
rājā stryāgāram osirati triḥ pakṣasya narādhipa || 14 ||
[Analyze grammar]

caturdaśiṃ paṃcadaśiṃ yāva pakṣasya aṣṭamiṃ |
putrārthiko naraśreṣṭho evaṃ me śruta bhāṣitaṃ || 15 ||
[Analyze grammar]

so haṃ ca taṃ ghoṣaṃ śrutvā hṛṣṭapramuditendriyaḥ |
stryārthiko iha gaccheyaṃ tena me pratimānaya || 16 ||
[Analyze grammar]

ehi kṣipraṃ kaṃcukīya nārīyo darśaye lahuṃ |
yāya se syād abhiprāyo tāyadya tam anugrahe || 17 ||
[Analyze grammar]

so dāni kaṃcukīyena brāhmaṇo tam antaḥpuraṃ |
praveśito tasya devī aliṃdā tada vuccati || 18 ||
[Analyze grammar]

eṣā eva me bhavatu yeyaṃ tiṣṭhati māninī |
tiṣṭhamānā anavadyāṃgī mukham aśrūhi siṃcati || 19 ||
[Analyze grammar]

icchasi tuvaṃ sthavira yuvatīhi paricāritaṃ |
na ca tvāṃ kācid yuvati pāṇināpi parāmṛśe || 20 ||
[Analyze grammar]

icchasi tuvaṃ sthavira yuvatīhi paricāritaṃ |
na ca tvāṃ kācid yuvati pādenāpi parāmṛśe || 21 ||
[Analyze grammar]

pūtivalī palitamukho vadarīkusumo va vāso durgandhaḥ |
chagalo va gandhaprāpto apagaccha na me tvayā kāryaṃ || 22 ||
[Analyze grammar]

vṛttiṃ vo demi dhanaṃ vā dhānyaṃ vā grāmavarāṇi vā |
tam eva dāniṃ bhuṃjāhi kiṃ alindāya kāhisi || 23 ||
[Analyze grammar]

kāsano mūrchito cāhaṃ mūrchiyāmi muhur muhuḥ |
omūtremi svakāṃ śayyāṃ eṣā me utthapeṣyati || 24 ||
[Analyze grammar]

tūṣṇīṃ bhohi tuvaṃ kubje varṇakam eva pīṣahi |
priyo ahaṃ aliṃdāye na tuvaṃ manasīkara || 25 ||
[Analyze grammar]

tūṣṇīṃ bhohi tuvaṃ kubje mālām eva ca gūhasi |
priyo ahaṃ aliṃdāye na tuvaṃ manasīkara || 26 ||
[Analyze grammar]

saced rājakule piṇḍaṃ brāhmaṇa bhoktum icchasi |
tam eva dāni bhuṃjāhi kim alindāya kāhisi || 27 ||
[Analyze grammar]

mā bhavān rājā ikṣvāku dattaṃ samanutapyaye |
priyaṃ yadi pravāretvā paścāt samanutapyasi |
āmantremi ca gacchāmi yaṃ na desi nimantritaṃ || 28 ||
[Analyze grammar]

na brahma anutapyāmi bhohi tvaṃ tuṣito punaḥ |
sarvā pi te upasthāntu aliṃdāye saha imā || 29 ||
[Analyze grammar]

imāṃ ca vṛṣaliṃ kubjāṃ maithunārthaṃ dadāmi te |
dāsī vā te ayaṃ bhotu nehi nāṃ yena icchasi || 30 ||
[Analyze grammar]

viṣaṃ khādiya mariṣyaṃ sacen me deva dāsyasi |
imaṃ vā theraṃ bhagnāṃgaṃ mārayiṣyaṃ rahogataṃ || 31 ||
[Analyze grammar]

sarvakubjāhi me vairaṃ yā kācit pṛthivyāśritā |
yatrāyaṃ vṛṣalī kubjā mama icchati hiṃsituṃ || 32 ||
[Analyze grammar]

te vayaṃ dharmadharā sma sarvajīvehi brāhmaṇa |
gacchāsi mā me garhanto mahyaṃ karohi bhaṇḍanaṃ || 33 ||
[Analyze grammar]

mṛto va jīrṇo vidhvaṃsī guruvāsī ca brāhmaṇa |
ete loke pratikūlā kṛṣṇasarpo va roṣito || 34 ||
[Analyze grammar]

āsāṃprataṃ na ikṣvāku yaṃ varaṃ no labhāmatha |
yaṃ me striyaṃ pravāretvā paścāt samanutapyasi || 35 ||
[Analyze grammar]

āmantremi ca gacchāmi dattvā rājānutapyasi |
yo me strībhiḥ pravāretvā mithyākaroṣi yācanāṃ || 36 ||
[Analyze grammar]

na brahma anutapyāmi bhohi no taruṇo punaḥ |
sarvā pi te upasthāntu aliṃdāya saha imā || 37 ||
[Analyze grammar]

imāṃ bhadra ramāpehi brāhmaṇa yāvad icchasi |
āstṛtasmiṃ śayane bhohi sā tava syā vaśānugā || 38 ||
[Analyze grammar]

so tāṃ haste grahetvāna suśroṇitanumadhyamāṃ |
rudanmukhīm aśrukaṇṭhīṃ rājadvārāto niṣkrame || 39 ||
[Analyze grammar]

rājakulāto niṣkramya anuprākāre kuṭi nirmitā |
sunivastrā bhavitvāna ehi bhadre ramāmatha || 40 ||
[Analyze grammar]

abhimukhī ramāpehi mā bhavāhi parāṅmukhī |
prahṛṣṭā me ramāpehi varan te rāmito ahaṃ || 40 ||
[Analyze grammar]

hasantī me ramāpehi varan te rāmito ahaṃ |
ehi bhadre ramāpehi varaṃ te rāmito ahaṃ || 41 ||
[Analyze grammar]

vinā tandrāya utthehi alinde pūjito ahaṃ |
gatvā rājānaṃ vedesi prīto bhohi jitaṃ mayā || 42 ||
[Analyze grammar]

śakro ham asmi devendro trayastriṃśānam īśvaraḥ |
varaṃ varehi kalyāṇi yat kiṃcit manasīcchasi || 43 ||
[Analyze grammar]

śakraś ce me varaṃ dadyāt trayastriṃśānam īśvaraḥ |
putraṃ ahaṃ varaṃ yācāmi etaṃ śakra varaṃ dada || 44 ||
[Analyze grammar]

sacet sumanasā + + + alindā ramayāsi me |
utpadye yācito putro sujāto rāṣṭravardhano || 45 ||
[Analyze grammar]

siṃhabāhu subalavāṃ varṇarūpeṇa śobhanaḥ |
utpadyiṣyati te putro sujāto rāṣṭravardhano || 46 ||
[Analyze grammar]

siṃhāsupīḍo balavāṃ so bhaviṣyati pāpako |
kuśasamajño saprajñāno pararāṣṭrapramardano || 47 ||
[Analyze grammar]

prasannamukhavarṇā tvaṃ smitapūrvaṃ ca prekṣasi |
bhoti khalu uttamārthāya edṛśī varṇasampadā || 48 ||
[Analyze grammar]

indreṇa me mahārāja putro datto mahābalo |
siṃhāsupīḍo balavāṃ pararāṣṭrapramardano || 49 ||
[Analyze grammar]

imāṃ gale gṛhītvāna nāśetha vijitā mama |
yā me āṇāṃ pratikrośe na tām icchāmi prekṣituṃ || 50 ||
[Analyze grammar]

pāpikāṃ yadi me ambe bhāryāram ānayiṣyasi |
na te haṃ pāpikāṃ bhāryāṃ pāṇināpi parāmṛśe || 51 ||
[Analyze grammar]

mama tvaṃ pāpikāṃ bhāryāṃ amba ānayitum icchasi |
na te haṃ pāpikāṃ bhāryāṃ pādenāpi parāmṛśe || 52 ||
[Analyze grammar]

sukho putraka saṃvāso anyonyasamalakṣaṇā |
samānavarṇā ubhaye nānyonyam abhiniṃdati || 53 ||
[Analyze grammar]

abhimanyati kalyāṇī patiṃ dṛṣṭvāna pāpakaṃ |
varaṃ te pāpikā bhāryā pāpako hi si putrakā || 54 ||
[Analyze grammar]

na me śrutaṃ vā dṛṣṭaṃ vā rājāno bhonti durbhagāḥ |
pāpikāhi vā nārīhi pravicāreti nararṣabho || 55 ||
[Analyze grammar]

rājā aham asmi kṣatriyo vijitāvī mahābalo |
prabhūtakośo balavāṃ dravyakāmā hi nāriyo || 56 ||
[Analyze grammar]

pararāṣṭrehi nārīyo sarvālaṃkārabhūṣitāḥ |
ānīyanti dhanakrītā yeṣāṃ dūraṃ pitur gṛhaṃ || 57 ||
[Analyze grammar]

tasya bhāryāram ānesi madrakarājasya dhītaraṃ |
sarvācārehi saṃpannāṃ sarvāṅgopetāṃ prajāpatīṃ || 58 ||
[Analyze grammar]

idaṃ rājakulaṃ sphītam anantaratanākaraṃ |
atha divā vā rātrau vā pradīpaṃ na labhāmahe || 59 ||
[Analyze grammar]

naiva rātriṃ vā divaṃ vā paśyāma itaretaraṃ |
anyamanyam apaśyantā āsāmahe rahogatā || 60 ||
[Analyze grammar]

iha mo tamasaṃgrahe vasāmo andhakārake |
andhānāṃ viya saṃvāso tathā me pratibhāyati || 61 ||
[Analyze grammar]

ahaṃ etaṃ na jānāmi ko artho kisya vā punaḥ |
ambāṃ me gatvā pṛcchāhi sā te taṃ vyākariṣyati || 62 ||
[Analyze grammar]

idaṃ rājakulaṃ sphītaṃ anantaratanākaraṃ |
atha divā vā rātriṃ vā pradīpaṃ na labhāmatha || 63 ||
[Analyze grammar]

naiva rātriṃ vā divā vā paśyāmo itaretaraṃ |
anyamanyaṃ na paśyantā āsāmatha rahogatā || 64 ||
[Analyze grammar]

iha mo tamasaṃgrahe saṃvasāmo ndhakārake |
andhānāṃ viya saṃvāso tathemaṃ pratibhāyati || 65 ||
[Analyze grammar]

yadā dvādaśavarṣan te putraṃ drakṣye prajāpati |
tadā drakṣyatha anyonyaṃ devā me upayācitā || 66 ||
[Analyze grammar]

pāpakaṃ punar āryā yaṃ devānām upayācitaṃ |
dīrgharātraṃ na drakṣyāma anyamanyasamāgamaṃ || 67 ||
[Analyze grammar]

na nūnaṃ tvaṃ labhe anyaṃ lokasmiṃ chattradhārakaṃ |
yādṛśo te ayaṃ deva ahirīko anotrapo || 68 ||
[Analyze grammar]

kin nu rūpeṇa kalyāṇi api cāyaṃ mahābalo |
mahābalo ti kṛtvāna eṣo smākaṃ hi rocati || 69 ||
[Analyze grammar]

kiṃ nu rūpeṇa kalyāṇi api cāyaṃ mahādhano |
mahādhano ti kṛtvāna eṣo smākaṃ hi rocati || 70 ||
[Analyze grammar]

kiṃ nu rūpeṇa kalyāṇi api cāyaṃ śūro siyā |
sa śūro iti kṛtvāna eṣo smākaṃ hi rocati || 71 ||
[Analyze grammar]

kiṃ nu rūpeṇa kalyāṇi api cāyaṃ suśīlavān |
suśīlavāni ti kṛtvāna eṣo 'smākaṃ hi rocati || 72 ||
[Analyze grammar]

kiṃ nu rūpeṇa kalyāṇi api cāyaṃ mahāsvaro |
etasya anubhāvena vayaṃ sarve jīvāmatha || 73 ||
[Analyze grammar]

sukhamitro ca me sahāyo priyo prāṇasamo ca me |
etasya me vinābhāve ubhaye pi na bhavematha || 74 ||
[Analyze grammar]

agamāsi devī udyānaṃ vāpipadminiprekṣikā |
na me padmāni ānesi na khu te haṃ priye priyo || 75 ||
[Analyze grammar]

agamaṃ deva udyānaṃ vāpiyodake snāyituṃ |
piśācaṃ addarśiṃ tatra mūrchitā prapate bhṛśaṃ || 76 ||
[Analyze grammar]

yo ca te chattraṃ dhāreti yo ca padmavane abhū |
manye ekinā striyā jātā tādṛśam asya lakṣaṇaṃ || 77 ||
[Analyze grammar]

agamāsi devi āmravanaṃ vardhamānaṃ nirīkṣikā |
na me āmrāṇi ānesi na khu te haṃ priye priyo || 78 ||
[Analyze grammar]

agamaṃ deva āmravanaṃ vardhamānaṃ nirīkṣakā |
piśācaṃ addarśiṃ tatra mūrchitā prapate bhṛśaṃ || 79 ||
[Analyze grammar]

manye ekinā striyā jātā yo tava cchattraṃ dhāraye |
yo ca padmavane āsi yo ca āmravane abhū || 80 ||
[Analyze grammar]

nārāyaṇasaṃghaṭano rājā balena hastinaḥ |
pāṇinā gṛhya kṣipati hastān mokṣitā dīptakā || 81 ||
[Analyze grammar]

siṃhāsupīḍo balavāṃ śobhe sucipulo mahāṃ |
khe candro iva ābhāti samantaparimaṇḍalaṃ || 82 ||
[Analyze grammar]

cakoratāmranayanaḥ kāmadevo va śobhati |
hastino mokṣaye rājā sthāmopeto nararṣabhaḥ || 83 ||
[Analyze grammar]

bhadrikā khu ayaṃ kubjā yā rājānaṃ praśaṃsati |
kāśikāni te vastrāṇi dadāmi caturo ahaṃ || 84 ||
[Analyze grammar]

mahendrakarājadhītā rājānaṃ dṛśya duḥkhitā |
ayaṃ nāma mama bhartā evaṃrūpo ti śokitā || 85 ||
[Analyze grammar]

na bhāṣantīye kubjāye jihvāye asti cchedako |
sutīkṣṇena śastreṇa yā rājānaṃ praśaṃsati || 86 ||
[Analyze grammar]

pratitarjenti rājāno bandhena ca vadhena ca |
tasmāsya varṇaṃ bhāṣāmi rakṣaṃ jīvitam ātmano || 87 ||
[Analyze grammar]

na paśyāmi na drakṣyāmi ko artho jīvitena me |
adyaivāhaṃ gamiṣyāmi purā prāṇā jananti me || 88 ||
[Analyze grammar]

sā dāni kupitā devī madrakarājasya ātmajā |
kubjādvitīyā yānena svakaṃ jñātikulaṃ gatā || 89 ||
[Analyze grammar]

sā ca sālasya va yaṣṭi cchinnā paraśunā yathā |
evaṃ mediniyaṃ pati putraśokasamanvitā || 90 ||
[Analyze grammar]

aho mama mandabhāgyāye artho paryāhṛto kule |
paṃcaśatayojanāto mahendradhītā ihāgatā || 91 ||
[Analyze grammar]

śaktubhakṣā janapadā nityaṃ kambalaprāvṛtā |
lūhabhuktā lūhakarmā kathaṃ mārgaṃ gamiṣyasi || 92 ||
[Analyze grammar]

nṛtyagītavādyakrīḍāye cittamāyāśatena vā |
vividhehi upāyehi vṛttiṃ kalpeyam ātmano || 93 ||
[Analyze grammar]

mātaram abhivādayitvā kṛtvāna ca pradakṣiṇaṃ |
tato vīṇāṃ gṛhītvāna prākrame uttarāmukhaḥ || 94 ||
[Analyze grammar]

avidhāvidhaṃ praviśitha antako iha āgato |
piśāco mānuṣarūpeṇa yo mām icchati khādituṃ || 95 ||
[Analyze grammar]

sarve vasanti grāmasmiṃ ye ca kāyena pāpakā |
ekarātriṃ vasitvāna śuve gaṃsāmi ambike || 96 ||
[Analyze grammar]

kiṃ dāni ahaṃ karomi kasya vā garahāmy ahaṃ |
uttrāsayati mān dṛṣṭvā samudre rājñaso yathā || 97 ||
[Analyze grammar]

kiṃ dāni ahaṃ karomi kasya vā garahāmy ahaṃ |
uttrāsayati mān dṛṣṭvā mṛgī bhrāntā va lubdhakaṃ || 98 ||
[Analyze grammar]

anūrjako yenāgato rātriṃdivam anuvrajan |
gaccha kuśa svakaṃ rājyaṃ nechāmi durvarṇaṃ ahaṃ || 99 ||
[Analyze grammar]

ahaṃ supriyo te syāme suśroṇi tanumadhyame |
tava kāmehi mahantaṃ rājyaṃ pi nābhiprārthaye || 100 ||
[Analyze grammar]

nāhaṃ gamiṣyāmi susaṃvṛtoru diśāṃ na jānāmi yato smi āgato |
saṃmūḍharūpo vicarāmi loke matto smi kāmaiḥ mṛgamandalocane || 101 ||
[Analyze grammar]

vikṣepo tava cittasya yaṃ anicchantim icchasi |
akāmāṃ rāja kāmesi naitat paṇḍitalakṣaṇaṃ || 102 ||
[Analyze grammar]

akāmāṃ vā sakāmāṃ vā yo naro labhate priyāṃ |
lābhaṃ tatra praśaṃsanti alābho tatra pāpako || 103 ||
[Analyze grammar]

prabhosi strīsahasraṃ pi ekarātreṇa rāmituṃ |
ekastriyāye kāmena mahadduḥkhaṃ nigacchasi || 104 ||
[Analyze grammar]

netaṃ duḥkhaṃ prajānāmi yaśasvinī varṇalābhinī |
yaṃ sucīrṇe brahmacaryasmiṃ tvaṃ me bhāryā bhaviṣyati || 105 ||
[Analyze grammar]

dhig astu te brahmacaryaṃ aghan te bhotu pāpakaṃ |
sunakhīṃ vā śṛgālīṃ vā paratra kāmayiṣyasi || 106 ||
[Analyze grammar]

mā evaṃ avaca bhadre suśroṇi tanumadhyame |
śramaṇā pi hime sādhu brahmacaryeṇa śobhate || 107 ||
[Analyze grammar]

te pi bhadre sucīrṇena iha cīrṇena śobhate |
svargeṣu upapadyanti tridaśe kāmakāmino || 108 ||
[Analyze grammar]

tan te bhadre ahaṃ brūmi suśroṇi tanumadhyame |
na te anyo pati asti iti siṃhasvaro kuśaḥ || 109 ||
[Analyze grammar]

saced va satyaṃ vacanaṃ naimittānāṃ bhaviṣyati |
na te bhāryā bhaviṣyāmi kāmaṃ chindāhi khaṇḍaśaḥ || 110 ||
[Analyze grammar]

nāhaṃ chettuṃ tavechāmi suśroṇi tanumadhyame |
acchinnā yeva tvaṃ bhadre mama bhāryā bhaviṣyasi || 111 ||
[Analyze grammar]

mahāntaṃ ca mama rājyaṃ bahūśvaṃ bahupauruṣaṃ |
anantabahupradānaṃ bahvācchādanabhojanaṃ || 112 ||
[Analyze grammar]

so haṃ rājyaṃ ca rāṣṭraṃ ca cchorayitvā ihāgataḥ |
tava kāmehi samantarājyaṃ nābhiprārthaye || 113 ||
[Analyze grammar]

pāṣāṇe khanase kūpaṃ karṇikāreṇa karṇikāṃ |
vātaṃ jālena bandhesi anicchantīṃ yam icchasi || 114 ||
[Analyze grammar]

akānto kiṃ kāmayasi + + + + + + |
gaccha kuśa svakaṃ rājyaṃ ātmānaṃ kiṃ kilāmasi || 115 ||
[Analyze grammar]

na etaṃ kilamathaṃ mahyaṃ brahmacaryaṃ idaṃ mama |
paratra me tuvaṃ bhāryā mahyaṃ bhadre bhaviṣyasi || 116 ||
[Analyze grammar]

etan tava brahmacaryaṃ upāttaṃ bhotu pāpakaṃ |
sunakhīṃ vā śṛgālīṃ vā gardabhīṃ vābhiprārthaye || 117 ||
[Analyze grammar]

rājaputro śūro vīro yuddhasmiṃ apratipudgalo |
kuśo 'yam ārūḍhaprajño idaṃ vacanam abravīt || 118 ||
[Analyze grammar]

gacchanto te ahaṃ bhadre suśroṇi tanumadhyame |
nigaḍehi te bandheyaṃ kin te kuryu sajātayo || 119 ||
[Analyze grammar]

tam eva dharmam aparādhya yan te utpāditaṃ purā |
tam eva dharmaṃ smaramāṇo tvaṃ me bandhitum icchasi || 120 ||
[Analyze grammar]

prabhomi te ahaṃ bhadre bandhayitvā prajāpatī |
yen icchakaṃ pracāretuṃ pitā te kiṃ kariṣyati || 121 ||
[Analyze grammar]

prabhosi strīsahasraṃ pi ekarātreṇa rāmituṃ |
tvam eva me varaṃ bhadre śuddhadanti prajāpati || 122 ||
[Analyze grammar]

jānāmi te mahārāja balavāṃ tvaṃ naraṣabha |
durvarṇo durdṛśo cāsi duḥsparśo ca mahīpati || 123 ||
[Analyze grammar]

sthūloṣṭho sthūlaśiro ca sthūlāṅgo si mahodaro |
paśyituṃ tvāṃ na icchāmi mā ātmānaṃ kilāmaye || 124 ||
[Analyze grammar]

ete udviddhaprākārāṃ aṭṭāṭṭālakakholakā |
yo vā vahati nāgehi etaṃ hi vārayanti te || 125 ||
[Analyze grammar]

ete śaktīhi yudhyanti tomarehi śarehi ca |
asīhi ca sutīkṣṇehi tvāṃ labheyaṃ prajāpati || 126 ||
[Analyze grammar]

sā dāni bhītā rājadhītā aśrukaṇṭhā rudanmukhī |
vāripūrṇehi netrehi idaṃ vacanam abravīt || 127 ||
[Analyze grammar]

sacet mām amba ghātensuḥ kṣatriyā dūragāmino |
asthīni me samānetvā ekamante dahāpaye || 128 ||
[Analyze grammar]

ekamante dahāpetvā elūkaṃ mama kāraye |
elūkaṃ me karitvāna karṇikāram āropaye || 129 ||
[Analyze grammar]

tato ca puṣpite sante vasantasmiṃ himāntake |
tato me ambe smareyāsi evaṃvarṇā mamātmajā || 130 ||
[Analyze grammar]

tato ca so rājaputro yuddhasmi kovido kuśo |
saṃrūḍhaprajñāno asti samādāpya iti sthitā || 131 ||
[Analyze grammar]

imāṃ bandhitvāna bhāgabhāgaṃ karitvāna kṣatriyā |
saṃgrāmaṃ ca daditvāna tataḥ kṣemaṃ bhaviṣyati || 132 ||
[Analyze grammar]

tataḥ ca sā rājaputraṃ kṣatriyāṇī yaśasvinī |
vepamānehi gātrehi idaṃ vacanam abravīt || 133 ||
[Analyze grammar]

satyan te pratijānāmi rājaputra mahābala |
yadi te kocid aparādhye ācare va narādhipaḥ || 134 ||
[Analyze grammar]

ahaṃ pi te prajānāmi śuddhadanti prajāpati |
yadi te kadācid bhūyo pi ācareyaṃ ito paraṃ || 135 ||
[Analyze grammar]

tato prajāpatīmātā aśrukaṇṭhī rudanmukhī |
vāripūrṇehi netrehi idaṃ vacanam abravīt || 136 ||
[Analyze grammar]

ko nu veṇo vā pāṇo vā atha vā punar pukkaso |
kisya rājakule jāto kiṃ sya kurvantato mukhaṃ || 137 ||
[Analyze grammar]

na eṣa veṇo na caṇḍālo atha na punaḥ pukkaso |
putro ikṣvākurājasya taṃ tvaṃ dāso ti manyasi || 138 ||
[Analyze grammar]

mayūrakroṃcābhirutaṃ vāditradhvaniniṣevitaṃ |
kṣatriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi || 139 ||
[Analyze grammar]

śaṃkhapāṇḍarasaṃkāśaṃ nārīsaṃghaniṣevitaṃ |
kṣtriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi || 140 ||
[Analyze grammar]

suvarṇabhājanapratyuptaṃ nārīsaṃghasamākulaṃ |
kṣatriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi || 141 ||
[Analyze grammar]

ṣaṣṭi nagarasahasrāṇi sphītaṃ rājyam akaṇṭhakaṃ |
kṣatriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi || 142 ||
[Analyze grammar]

ṣaṣṭi nāgasahasrāṇi suvarṇālaṃkārabhūṣitā |
suvarṇacchadamātaṃgā iṣādantā samudgatāḥ || 143 ||
[Analyze grammar]

ārūḍhā grāmaṇīyehi khaḍgatomarapāṇibhiḥ |
kṣatriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi || 144 ||
[Analyze grammar]

ṣaṣṭi rathasahasrāṇī sanandighoṣālaṃkṛtā |
ayosubaddhanemikā dvīpicarmaparicchadā || 145 ||
[Analyze grammar]

ārūḍhā grāmaṇīyehi cāpahastehi varmihi |
kṣatriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi || 146 ||
[Analyze grammar]

ṣaṣṭi aśvasahasrāṇi ājāneyā hayottamāḥ |
suvarṇamekhalādharā khalīnaratanāmayā || 147 ||
[Analyze grammar]

ārūḍhā grāmaṇīyehi kaśāhastehi varmibhiḥ |
kṣatriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi || 148 ||
[Analyze grammar]

viṃśa brāhmaṇasahasrāṇī rājño bhuṃjanti nityakaṃ |
divā vā yadi vā rātrau sadā satkṛtapūjitā |
kṣatriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi || 149 ||
[Analyze grammar]

kumārāṇāṃ śatā paṃca upetā mātṛpitṛto |
kṣatriyasya kulaṃ sphītaṃ taṃ tvaṃ dāso ti manyasi || 150 ||
[Analyze grammar]

kiṃ tvam unmattarūpā va vikṣiptacittā ca bhāṣasi |
kīdṛśo so kuśo kasmād anupaśyematha vayaṃ || 151 ||
[Analyze grammar]

eṣa deva abhyantarato veśma-antare tiṣṭhati |
āgacchati rājaputraḥ abhiniṣkramya tiṣṭhati || 152 ||
[Analyze grammar]

tasyāsau vacanaṃ śrutvā bhīto saṃvignamānaso |
priya-anumataikāṃso kṛtvā aṃjaliṃ tiṣṭhati || 153 ||
[Analyze grammar]

tvaṃ kṣamāhi mahārāja tvaṃ kṣamāhi nararṣabha |
na vayam evaṃ jānāma siṃhasvara ihāgataḥ || 154 ||
[Analyze grammar]

tvaṃ kṣamāhi mahārāja tvaṃ kṣamāhi nararṣabha |
na vayam evaṃ jānāma mahāsvara ihāgato || 155 ||
[Analyze grammar]

tvaṃ kṣamāhi mahārāja tvaṃ kṣamāhi mahāratha |
na vayam evaṃ jānāma maṃjusvara ihāgato || 156 ||
[Analyze grammar]

yattakā te hastī aśvā ca sarveṣāṃ karṇā pidhīyantu |
mā mama siṃhanādena svakaṃ sainyaṃ bhajiṣyati || 157 ||
[Analyze grammar]

kṣipraṃ ca aśvā yojetha suvarṇa-ucchritadhvajāṃ |
antepurāto niryāsi rājño mahendrasya paścato || 158 ||
[Analyze grammar]

so siṃhanādaṃ nanade śūro yuddhasmiṃ īśvaro |
siṃhanādaṃ naditvāna parigṛhṇati kṣatriyā || 159 ||
[Analyze grammar]

evaṃ puṇyavato arthā sarve bhonti pradakṣiṇāḥ |
yathā nāma kuśo bhāryāya jñātīhi ca samāgato || 160 ||
[Analyze grammar]

pūrvenivāsaṃ bhagavān pūrvejātim anusmaran |
jātakam idam ākhyāsi śāstā bhikṣūṇam antike || 161 ||
[Analyze grammar]

te ca skandhā te dhātavaḥ tāni āyatanāni ca |
ātmano rthaṃ ca bhagavān etam arthaṃ viyākare || 162 ||
[Analyze grammar]

anavarāgrasmiṃ saṃsāre yatra me uṣitaṃ purā |
kuśo ahaṃ tadā āsi sudarśanā yaśodharā || 163 ||
[Analyze grammar]

māyā mātā tadā āsi mahānāmo mahendrako |
māro anyataro rājā evaṃ dhāretha jātakaṃ || 164 ||
[Analyze grammar]

evam idam aparimitaṃ bahuduḥkhaṃ uccanīcacaritaṃ purāṇaṃ |
vigatajvaro vigatabhayo aśoko svajātakaṃ bhāṣati bhikṣusaṃghamadhye || 165 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 67

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: