Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.392

bhaviṣyasi / tad evam asmākaṃ parasparasamāgamaṃ bhaviṣyati / na ca naṃ koci jāniṣyati // dāni parivrājikā āha // evaṃ bhavatu // so dāni brāhmaṇo evaṃ tāye parivrājikāye sārdhaṃ saṃmantretvā nirdhāvito //
___tato saptame ca divase tatra caturaṅge bahūni prāṇisahasrāṇi samāgatāni rājā māthuro samāgato kumārāmātyā samāgatā śreṣṭhipramukhaṃ naigamaṃ samāgataṃ sārthavāhapramukho vāṇijagrāmo samāgato purohitapramukhā brāhmaṇapariṣā samāgatā aṣṭādaśa śreṇīyo samāgatāvo śramaṇabrāhmaṇatīrthikagaṇikā samāgatāni // so pi brāhmaṇo samāgato sāpi parivrājikā anekāhi parivrājikāhi sārdhaṃ samāgatā / samāgatvā pariṣāmadhye svakasvakeṣu āsaneṣu niṣaṇṇāni // brāhmaṇo utthitvā sarājikāṃ pariṣāṃ vijñapeti // bhavanto'smābhir vaṭukacāpalyaṃ kṛtaṃ yam asmābhiḥ strībhiḥ sārdhaṃ saṃlāpam abhyupāgataṃ / anāścaryaṃ ca bhaveya yad aham etāṃ parivrājikāṃ nigṛhṇeyaṃ vadensuḥ kim atrāścaryaṃ yaṃ puruṣeṇa strī nigṛhītā ti / atha khalu yaṃ eṣā parivrājikā mama nigṛhṇeyā tato haṃ sarvalokasya kutsito ca paribhūto ca bhaveyaṃ dvyaṃgulaprajñāye strīmātrāye tvaṃ nigṛhīto tti / tataḥ mama eṣā sarājikā pariṣā vijñaptā / yadi eṣā parivrājikā pariṣāmadhye mama śakyeya nigṛhītuṃ tato mayā etasyā parivrājikāye śiṣyeṇa bhavitavyaṃ athāhaṃ etāṃ parivrājikāṃ pariṣāmadhye nigṛhṇeyaṃ tato etāye mama śiṣyatvam upagantavyaṃ // dāni parivrājikā tāye pariṣāye pṛcchīyati //

Like what you read? Consider supporting this website: