Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.391

saptamaṃ divasaṃ amukāye parivrājikāye dakṣiṇāpathikena brāhmaṇena vādinā sārdhaṃ kathāsaṃlāpaṃ bhaviṣyati // yo śrotukāmo so saṃnipatatu // tatra raṃgena samantena maṃcā baddhā / mahājanakāyo janapadāto śrutvā mathurāṃ āgacchati //
___tasya brāhmaṇasya etad abhūṣi / kīdṛśī parivrājikā mayā sārdhaṃ kathayiṣyati / yaṃ nūnam ahaṃ tāṃ parivrājikāṃ paśyeyaṃ // so dāni kautūhalena pṛcchaparipṛcchikāye tan taṃ parivrājikānāṃ āvasathaṃ gato gatvā pṛcchati // katamā parivrājikā tena dakṣiṇāpathikena brāhmaṇena sārdhaṃ mahatīye pariṣāye madhye kathayiṣyati // tena ye pṛcchitā tehi parivrājikā upadarśitā svake pariveṇe visṛṣṭena svareṇābhisaṃskāreṇa svādhyāyaṃ karontī // so brāhmaṇo tāṃ parivrājikām upasaṃkramya pṛcchati // bhavanti tvaṃ mayā sārdhaṃ pariṣāmadhye kathayasi // dāni āha // vāḍhaṃ kaḥ saṃdehaḥ ahaṃ tvayā sārdhaṃ pariṣāmadhye kathayiṣyāmi anyena śraddhāvādinā // so dani brāhmaṇo taruṇo abhirūpo sāpi taruṇā parivrājikā abhirūpā teṣāṃ parasparasya mūle saha darśanenāto premnaṃ nipatitaṃ // so dāni brāhmaṇo tāṃ parivrājikām āha // bhavati ahaṃ tvayā arthiko // parivrājikā āha // ahaṃ tvayā arthikā // brāhmaṇo āha // bhavati yady evaṃ tathā karoma yathāsmākaṃ parasparasya samāgamaṃ ca bhave paro ca na jāneya / vayaṃ tatra pariṣāmadhye abhisamayaṃ kṛtvā sallapiṣyāma / yo asmākaṃ nigṛhyeya tena tasya śiṣyatvaṃ upagantavyaṃ / nātrāścaryaṃ etaṃ puruṣehi strī nigṛhītā / atha punar bhavatī mama nigṛhṇeya tataḥ ahaṃ sarvalokasya kutsito ca paribhūto ca bhaveyaṃ dvyaṃgulaprajñāye strīmātrāye tvaṃ nigṛhīto ti / bhavati tathā karohi yathāhaṃ bhavati nigṛhṇeyaṃ tato tvaṃ mama śiṣyā

Like what you read? Consider supporting this website: