Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.412

parvataśṛṃgānapara uggiramānā abhidravanti muniṃ /
aṃgāravarṣam apare varṣanti nabhe piśācagaṇāḥ //
kṣuraparyantā apare bhramenti cakrāṇi antarīkṣagatā /
gagaṇe ca caṭacaṭāyati asanirghorāṃ karoti śabdaṃ //
atha khalu bodhisatvena triṣkṛtyo śiraṃ parāmṛṣya triṣkṛtyo paryaṃkaṃ parāmṛṣya dakṣiṇena hastaratanena suvicitrarājikena lākṣārasaprasekavarṇena mṛdunā tūlasaṃsparśopamena tāmranakhena anekakalpakoṭīkuśalamūlasamanvāgatena pṛthivī saṃparāhatā pranade gambhīraṃ sukṣmarūpaṃ anunade anuraṇe / sayyathāpi nāma māgadhikā kaṃsapātrī parvataśṛṃge saṃparāhatā gambhīrarūpaṃ anunade anuraṇe evam eva bodhisatvena dakṣiṇena hastaratanena tāmranakhena suvicitrarājikena lākṣārasaprasekavarṇena mṛdunā tūlasaṃsparśopamena anekakalpakoṭīkuśalamūlasamanvāgatena pṛthivī parāhatā tena ca pṛthivīśabdena bhijje lujje pralujje pariṇame // hastino pi sānaṃ sīdensuḥ aśvā pi sānaṃ sīdensuḥ rathā pi sānaṃ sīdensuḥ pādā pi sānaṃ sīdensuḥ hastā pi sānaṃ sīdensuḥ praharaṇā pi prapatensuḥ diśā pi sānaṃ ujjhyensuḥ atīrthenāpi nadīṃ nairaṃjanāṃ prapatensuḥ / anye vāmena pārśvena prapatensuḥ anye dakṣiṇena pārśvena prapatensuḥ anye uttānakā prapatensuḥ anye pādehi prapatensuḥ anye jānukehi prapatensuḥ anye omūrdhakā prapatensuḥ anye avakubjakā prapatensuḥ bhītā trastā parasparam utkrośamānā //
so kareṇa mṛdutūlupamena
āhaneya dharaṇīṃ dvipadendro /

Like what you read? Consider supporting this website: