Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.137

tathāgatasya bhikṣavaḥ pūrve saṃbodhim anabhisaṃbuddhasya kṣīrikā nāma tṛṇajāti nābhimaṇḍalād abhyugdamya yāvan nabham āsadya asthāsi // tathāgato bhikṣavaḥ pūrve saṃbodhim anabhisaṃbuddho imaṃ dvitīyaṃ mahāsupinam adrākṣīt* //
___tathāgatasya bhikṣavo pūrve saṃbodhim anabhisaṃbuddhasya lohitakā prāṇakā kālaśīrṣakā pādatalehi yāvaj jānumaṇḍalāni cchādayitvā asthānsuḥ / tathāgato bhikṣavaḥ pūrve sambodhim anabhisaṃbuddho imaṃ tṛtīyaṃ mahāsvapnam adrākṣīt* //
___tathāgatasya bhikṣavaḥ pūrve saṃbodhim anabhisaṃbuddhasya catvāri nānāvarṇāṃ anekavarṇā ca caturhi diśāhi vaihāyasaṃ gatvā tathāgatasya pādatalāni upajighritvā sarvaśvetā apavidhyinsuḥ / tathāgato bhikṣavaḥ pūrve saṃbodhim anabhisaṃbuddho imaṃ caturthaṃ mahāsupinam adrakṣīt* //
___tathāgato bhikṣavaḥ pūrve saṃbodhim anabhisaṃbuddho mahato mīḍhaparvatasya uparim anupalipyamāno caṃkramaṃ caṃkrame / tathāgato bhikṣavaḥ pūrve saṃbidhim anabhisaṃbuddho imaṃ paṃcamaṃ mahāsupinam adrākṣīt* //
___tathāgatasya bhikṣavo pūrve saṃbodhim anabhisaṃbuddhasya iyaṃ mahāpṛthivī uccaśayanamahāśayanam abhūṣi / sumeru parvatarājā bimbopadhānam abhūṣi / purastime mahāsamudre vāmā bāhā ohitā abhūṣi paścime mahāsamudre dakṣiṇā bāhā ohitā abhūṣi dakṣiṇe mahāsamudre ubhau pādatalāni ohitāni abhūṣi / yaṃ pi bhikṣavaḥ tathāgato anuttarāṃ samyaksaṃbodhim anabhisaṃbuddho ayaṃ tasya mahāsvapnasya vipāko // yaṃ bhikṣavaḥ tathāgatasya pūrve saṃbodhima nabhisaṃbuddhasya kṣīrikā nāma tṛṇajāti nābhimaṇḍalād abhyudgamya yāvan nabham āsadya asthāsi / yaṃ bhikṣavaḥ tathāgatena imaṃ ca lokam abhijñāya

Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: