Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.138

paraṃ ca lokam abhijñāya sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamanuṣyāṃ vārāṇasyāṃ ṛṣipatane mṛgadāve anuttaraṃ dharmacakraṃ pravartitaṃ triṣparivartaṃ dvādaśāram apravartitaṃ śramaṇena brāhmaṇena devena māreṇa kenacid punaḥ loke saha dharmeṇa yam idaṃ catvāry āryasatyāni / sayyathīdaṃ dūkhaṃ āryasatyaṃ duḥkhasamudayam āryasatyaṃ duḥkhanirodha āryasatyaṃ duḥkhanirodhagāminī pratipad āryasatyaṃ / imāṃ ca punar bhikṣavaḥ tathāgatasya evaṃrūpāṃ dharmadeśanāṃ śrutvā bhūmyā devā ghoṣam udīrayensuḥ eṣa māriṣa bhagavatā vārāṇasyāṃ ṛṣipatane mṛgadāve anuttaraṃ dharmacakraṃ pravartitaṃ triṣparivarti dvādaśāraṃ apravartitaṃ kenaci śramaṇena brāhmaṇena devena brahmeṇa māreṇa kenacid punar loke saha dharmeṇa idaṃ duḥkham iti ayaṃ duḥkhasamudayo ayaṃ duḥkhanirodho ayaṃ duḥkhanirodhagāminī pratipad iti taṃ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca / bhūmyānāṃ devānāṃ ghoṣaṃ śrutvā antarīkṣecarā devā cāturmahārājikā trāyastriṃśā yāmā tuṣitā nirmāṇaratiparanirmitavaśavartina ito tatkṣaṇaṃ tatmuhūrtaṃ yāvabrahmalokaṃ ghoṣam abhyudgamya eṣa māriṣa bhagavatā vārāṇasyāṃ ṛṣipatane mṛgadāve triparivartaṃ dvādaśāraṃ anuttaraṃ dharmacakraṃ pravartitaṃ apravartitaṃ kenacit* śramaṇena brāhmaṇeṇa devena māreṇa kenacid punar loke saha dharmeṇa idaṃ duḥkhaṃ iti ayaṃ duḥkhasamudayo ayaṃ duḥkhanirodhaḥ ayaṃ duḥkhanirodhagāminī pratipad iti / ayaṃ tasya mahāsupinasya vipāko // yaṃ bhikṣavaḥ tathāgatasya pūrve saṃbodhim anabhisaṃbuddhasya lohitakaprāṇakā kālaśīrṣā pādatalehi yāvaj jānumaṇḍalāni cchādayitvā

Like what you read? Consider supporting this website: