Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 14 - Issuing of Bodhisattvas from the Gaps of the Earth

kaccit sukhaṃ viharasi lokanātha prabhaṃkara |
ābādhavipramukto 'si sparśaḥ kāye tavānagha || 1 ||
[Analyze grammar]

svākārāścaiva te sattvāḥ suvineyāḥ suśodhakāḥ |
mā haiva khedaṃ janayanti lokanāthasya bhāṣataḥ || 2 ||
[Analyze grammar]

sādhu sādhu mahāvīra anumodāmahe vayam |
svākārā yena te sattvāḥ suvineyāḥ suśodhakāḥ || 3 ||
[Analyze grammar]

ye cedaṃ jñāna gambhīraṃ śṛṇvanti tava nāyaka |
śrutvā ca adhimucyante uttaranti ca nāyaka || 4 ||
[Analyze grammar]

bahusahasrā nayutāḥ koṭīyo ca anantakāḥ |
apūrvā bodhisattvānāmakhyāhi dvipadottama || 5 ||
[Analyze grammar]

kuto ime kathaṃ vāpi āgacchanti maharddhikāḥ |
mahātmabhāvā rūpeṇa kuta eteṣa āgamaḥ || 6 ||
[Analyze grammar]

dhṛtimantāścime sarve smṛtimanto maharṣayaḥ |
priyadarśanāśca rūpeṇa kuta eteṣa āgamaḥ || 7 ||
[Analyze grammar]

ekaikasya ca lokendra bodhisattvasya vijñinaḥ |
aprameyaḥ parivāro yathā gaṅgāya vālikāḥ || 8 ||
[Analyze grammar]

gaṅgāvālikasamā ṣaṣṭi paripūrṇā yaśasvinaḥ |
parivāro bodhisattvasya sarve bodhāya prasthitāḥ || 9 ||
[Analyze grammar]

evaṃrūpāṇa vīrāṇāṃ parṣavantāna tāyinām |
ṣaṣṭireva pramāṇena gaṅgāvālikayā ime || 10 ||
[Analyze grammar]

ato bahutarāścānye parivārairanantakaiḥ |
pañcāśatīya gaṅgāya catvāriṃśacca triṃśati || 11 ||
[Analyze grammar]

samo viṃśati gaṅgāyā parivāraḥ samantataḥ |
ato bahutarāścānye yeṣāṃ daśa ca pañca ca || 12 ||
[Analyze grammar]

ekaikasya parīvāro buddhaputrasya tāyinaḥ |
kuto 'yamīdṛśī parṣadāgatādya vināyaka || 13 ||
[Analyze grammar]

catvāri trīṇi dve cāpi gaṅgāvālikayā samāḥ |
ekaikasya parīvārā ye 'nuśikṣā sahāyakāḥ || 14 ||
[Analyze grammar]

ato bahutarāścānye gaṇanā yeṣvanantikā |
kalpakoṭīsahasreṣu upametuṃ na śaknuyāt || 15 ||
[Analyze grammar]

ardhagaṅgā tribhāgaśca daśaviṃśatibhāgikaḥ |
parivāro 'tha vīrāṇāṃ bodhisattvāna tāyinām || 16 ||
[Analyze grammar]

ato bahutarāścānye pramāṇaiṣāṃ na vidyate |
ekaikaṃ gaṇayantena kalpakoṭīśatairapi || 17 ||
[Analyze grammar]

ato bahutarāścānye parivārairanantakaiḥ |
koṭī koṭī ca koṭī ca ardhakoṭī tathaiva ca || 18 ||
[Analyze grammar]

gaṇanāvyativṛttāśca anye bhūyo maharṣiṇām |
bodhisattvā mahāprajñāḥ sthitāḥ sarve sagauravāḥ || 19 ||
[Analyze grammar]

parivārasahasraṃ ca śatapañcāśadeva ca |
gaṇanā nāsti eteṣāṃ kalpakoṭīśatairapi || 20 ||
[Analyze grammar]

viṃśatiddaśa pañcātha catvāri trīṇi dve tathā |
parivāro 'tha vīrāṇāṃ gaṇanaiṣāṃ na vidyate || 21 ||
[Analyze grammar]

carantyekātmakā ye ca śāntiṃ vindanti caikakāḥ |
gaṇanā teṣa naivāsti ye ihādya samāgatāḥ || 22 ||
[Analyze grammar]

gaṅgāvālikāsamān kalpān gaṇayeta yadī naraḥ |
śalākāṃ gṛhya hastena paryantaṃ naiva so labhet || 23 ||
[Analyze grammar]

mahātmanāṃ ca sarveṣāṃ vīryantāna tāyinām |
bodhisattvāna vīrāṇāṃ kuta eteṣa saṃbhavaḥ || 24 ||
[Analyze grammar]

kenaiṣāṃ deśito dharmaḥ kena bodhīya sthāpitāḥ |
rocanti śāsanaṃ kasya kasya śāsanadhārakāḥ || 25 ||
[Analyze grammar]

bhittvā hi pṛthivīṃ sarvāṃ samantena caturdiśam |
unmajjanti mahāprajñā ṛddhimantā vicakṣaṇāḥ || 26 ||
[Analyze grammar]

jarjarā lokadhātveyaṃ samantena kṛtā mune |
unmajjamānairetairhi bodhisattvairviśāradaiḥ || 27 ||
[Analyze grammar]

na hyete jātu asmābhirdṛṣṭapūrvāḥ kadācana |
ākhyāhi no tasya nāma lokadhātorvināyaka || 28 ||
[Analyze grammar]

daśādiśā hi asmābhirañcitāyo punaḥ punaḥ |
na ca dṛṣṭā ime 'smābhirbodhisattvāḥ kadācana || 29 ||
[Analyze grammar]

dṛṣṭo na jāturasmābhireko 'pi tanayastava |
ime 'dya sahasā dṛṣṭā ākhyāhi caritaṃ mune || 30 ||
[Analyze grammar]

bodhisattvasahasrāṇi śatāni nayutāni ca |
sarve kautūhalaprāptāḥ paśyanti dvipadottamam || 31 ||
[Analyze grammar]

vyākuruṣva mahāvīra aprameya niropadhe |
kuta enti ime śūrā bodhisattvā viśāradaḥ || 32 ||
[Analyze grammar]

prayatā bhavadhvaṃ kulaputra sarva imāṃ pramuñcāmi girāmananyathām |
mā khū viṣādaṃ kurutheha paṇḍitā acintiyaṃ jñānu tathāgatānām || 33 ||
[Analyze grammar]

dhṛtimanta bhūtvā smṛtimanta sarve samāhitāḥ sarviḥ sthitā bhavadhvam |
apūrvadharmo śruṇitavyu adya āścaryabhūto hi tathāgatānām || 34 ||
[Analyze grammar]

vicikitsa mā jātu kurudhva sarve ahaṃ hi yuṣmān parisaṃsthapemi |
ananyathāvādirahaṃ vināyako jñānaṃ ca me yasya na kāci saṃkhyā || 35 ||
[Analyze grammar]

gambhīra dharmāḥ sugatena buddhā atarkiyā yeṣa premāṇu nāsti |
tānadya haṃ dharma prakāśayiṣye śṛṇotha me yādṛśakā yathā ca te || 36 ||
[Analyze grammar]

ye bodhisattvā ime aprameyā acintiyā yeṣa pramāṇu nāsti |
ṛddhīya prajñāya śrutenupetā bahukalpakoṭīcaritāśca jñāne || 37 ||
[Analyze grammar]

paripācitāḥ sarvi mayaiti bodhaye mamaiva kṣetrasmi vasanti caite |
paripācitāḥ sarvi mayaiva ete mamaiva putrāścimi bodhisattvāḥ || 38 ||
[Analyze grammar]

sarve ti āraṇyadhutābhiyuktāḥ saṃsargabhūmiṃ sada varjayanti |
asaṅgacārī ca mamaiti putrā mamottamāṃ caryanuśikṣamāṇāḥ || 39 ||
[Analyze grammar]

vasanti ākāśaparigrahe 'smin kṣetrasya heṣṭhā paricāri vīrāḥ |
samudānayantā imamagrabodhiṃ udyukta rātriṃdivamapramattāḥ || 40 ||
[Analyze grammar]

ārabdhavīryāḥ smṛtimanta sarve prajñābalasmin sthita aprameye |
viśāradā dharmu kathenti caite prabhāsvarā putra mamaiti sarve || 41 ||
[Analyze grammar]

mayā ca prāpya imamagrabodhiṃ nagare gayāyāṃ drumamūli tatra |
anuttaraṃ vartiya dharmacakraṃ paripācitāḥ sarvi ihāgrabodhau || 42 ||
[Analyze grammar]

anāsravā bhūta iyaṃ mi vācā śruṇitva sarve mama śraddadhadhvam |
evaṃ ciraṃ prāpta mayāgrabodhi paripācitāścaiti mayaiva sarve || 43 ||
[Analyze grammar]

yadāsi jāto kapilāhvayasmin śākyādhivāse abhiniṣkramitvā |
prāpto 'si bodhiṃ nagare gayāhvaye kālo 'yamalpo 'tra tu lokanātha || 44 ||
[Analyze grammar]

ime ca te ārya viśāradā bahū ye kalpakoṭīcaritā mahāgaṇī |
ṛddhībale ca sthita aprakampitāḥ suśikṣitāḥ prajñabale gatiṃgatāḥ || 45 ||
[Analyze grammar]

anūpaliptāḥ padumaṃ va vāriṇā bhittvā mahīṃ ye iha adya āgatāḥ |
kṛtāñjalī sarvi sthitāḥ sagauravāḥ smṛtimanta lokādhipatisya putrāḥ || 46 ||
[Analyze grammar]

kathaṃ imaṃ adbhutamīdṛśaṃ te taṃ śraddadhiṣyantimi bodhisattvāḥ |
vicikitsanirghātanahetu bhāṣa taṃ tvaṃ caiva deśehi yathaiva arthaḥ || 47 ||
[Analyze grammar]

yathā hi puruṣo iha kaścideva daharo bhaveyā śiśu kṛṣṇakeśaḥ |
jātyā ca so viṃśatiruttare vā darśeti putrān śatavarṣajātān || 48 ||
[Analyze grammar]

valīhi palitehi ca te upetā eṣo ca no dehakaro ti brūyuḥ |
duḥśraddadhaṃ tadbhavi lokanātha daharasya putrā imi evarūpāḥ || 49 ||
[Analyze grammar]

emeva bhagavāṃśca navo vayasthaḥ ime ca vijñā bahubodhisattvāḥ |
smṛtimanta prajñāya viśāradāśca suśikṣitāḥ kalpasahasrakoṭiṣu || 50 ||
[Analyze grammar]

dhṛtimanta prajñāya vicakṣaṇāśca prāsādikā darśaniyāśca sarve |
viśāradā dharmaviniścayeṣu parisaṃstutā lokavināyakehi || 51 ||
[Analyze grammar]

asaṅgacārī pavaneva santi ākāśadhātau satataṃ aniśritāḥ |
jānenti vīryaṃ sugatasya putrāḥ paryeṣamāṇā ima buddhabhūmim || 52 ||
[Analyze grammar]

kathaṃ nu śraddheyamidaṃ bhaveyā parinirvṛte lokavināyakasmin |
vicikitsa asmāka na kācidasti śṛṇomathā saṃmukha lokanāthā || 53 ||
[Analyze grammar]

vicikitsa kṛtvāna imasmi sthāne gaccheyu mā durgati bodhisattvāḥ |
tvaṃ vyākuruṣvā bhagavan yathāvat katha bodhisattvāḥ paripācitā ime || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra Issuing of Bodhisattvas from the Gaps of the Earth

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: