Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 13 - Peaceful Life

yo bodhisattva iccheyā paścātkāle sudāruṇe |
idaṃ sūtraṃ prakāśetuṃ anolīno viśāradaḥ || 1 ||
[Analyze grammar]

ācāragocaraṃ rakṣedasaṃsṛṣṭaḥ śucirbhavet |
varjayetsaṃstavaṃ nityaṃ rājaputrehi rājabhiḥ || 2 ||
[Analyze grammar]

ye cāpiṃ rājapuruṣāḥ kuryāttehi na saṃstavam |
caṇḍālamuṣṭikaiḥ śauṇḍaistīrthikaiścāpi sarvaśaḥ || 3 ||
[Analyze grammar]

adhimānīnna seveta vinaye cāgame sthitān |
arhantasaṃmatān bhikṣūn duḥśīlāṃścaiva varjayet || 4 ||
[Analyze grammar]

bhikṣuṇīṃ varjayennityaṃ hāsyasaṃlāpagocarām |
upāsikāśca varjeta prākaṭā yā avasthitāḥ || 5 ||
[Analyze grammar]

yā nirvṛtiṃ gaveṣanti dṛṣṭe dharme upāsikāḥ |
varjayet saṃstavaṃ tābhiḥ ācāro ayamucyate || 6 ||
[Analyze grammar]

yaścainamupasaṃkramya dharmaṃ pṛcche 'grabodhaye |
tasya bhāṣet sadā dhīro anolīno aniśritaḥ || 7 ||
[Analyze grammar]

strīpaṇḍakāśca ye sattvāḥ saṃstavaṃ tairvivarjayet |
kuleṣu cāpi vadhukāṃ kumāryaśca vivarjayet || 8 ||
[Analyze grammar]

na tā saṃmodayejjātu kauśalyaṃ hāsa pṛcchitum |
saṃstavaṃ tehi varjeta saukaraurabhrikaiḥ saha || 9 ||
[Analyze grammar]

ye cāpi vividhān prāṇīn hiṃseyurbhogakāraṇāt |
māṃsaṃ sūnāya vikrenti saṃstavaṃ tairvivarjayet || 10 ||
[Analyze grammar]

strīpoṣakāśca ye sattvā varjayettehi saṃstavam |
naṭebhirjhallamallebhirye cānye tādṛśā janāḥ || 11 ||
[Analyze grammar]

vāramukhyā na seveta ye cānye bhogavṛttinaḥ |
pratisaṃmodanaṃ tebhiḥ sarvaśaḥ parivarjayet || 12 ||
[Analyze grammar]

yadā ca dharmaṃ deśeyā mātṛgrāmasya paṇḍitaḥ |
na caikaḥ praviśettatra nāpi hāsyasthito bhavet || 13 ||
[Analyze grammar]

yadāpi praviśed grāmaṃ bhojanārthī punaḥ punaḥ |
dvitīyaṃ bhikṣu mārgeta buddhaṃ vā samanusmaret || 14 ||
[Analyze grammar]

ācāragocaro hyeṣa prathamo me nidarśitaḥ |
viharanti yena saprajñā dhārentā sūtramīdṛśam || 15 ||
[Analyze grammar]

yadā na carate dharmaṃ hīnautkṛṣṭamadhyame |
saṃskṛtāsaṃskṛte cāpi bhūtābhūte ca sarvaśaḥ || 16 ||
[Analyze grammar]

strīti nācarate dhīro puruṣeti na kalpayet |
sarvadharma ajātatvād gaveṣanto na paśyati || 17 ||
[Analyze grammar]

ācāro hi ayaṃ ukto bodhisattvāna sarvaśaḥ |
gocaro yādṛśasteṣāṃ taṃ śṛṇotha prakāśataḥ || 18 ||
[Analyze grammar]

asantakā dharma ime prakāśitā aprādubhūtāśca ajāta sarve |
śūnyā nirīhā sthita nityakālaṃ ayaṃ gocaro ucyati paṇḍitānām || 19 ||
[Analyze grammar]

viparītasaṃjñīhi ime vikalpitā asantasantā hi abhūtabhūtataḥ |
anutthitāścāpi ajātadharmā jātātha bhūtā viparītakalpitāḥ || 20 ||
[Analyze grammar]

ekāgracitto hi samāhitaḥ sadā sumerukūṭo yatha susthitaśca |
evaṃ sthitaścāpi hi tān nirīkṣedākāśabhūtānima sarvadharmān || 21 ||
[Analyze grammar]

sadāpi ākāśasamānasārakān aniñjitān manyanavarjitāṃśca |
sthitā hi dharmā iti nityakālaṃ ayu gocaro ucyati paṇḍitānām || 22 ||
[Analyze grammar]

īryāpathaṃ yo mama rakṣamāṇo bhaveta bhikṣū mama nirvṛtasya |
prakāśayet sūtramidaṃ hi loke na cāpi saṃlīyana tasya kācit || 23 ||
[Analyze grammar]

kālena vā cintayamānu paṇḍitaḥ praviśya lenaṃ tatha ghaṭṭayitvā |
vipaśya dharmaṃ imu sarva yoniśo utthāya deśeta alīnacittaḥ || 24 ||
[Analyze grammar]

rājāna tasyeha karonti rakṣāṃ ye rājaputrāśca śṛṇonti dharmam |
anye 'pi co gṛhapati brāhmaṇāśca parivārya sarve 'sya sthitā bhavanti || 25 ||
[Analyze grammar]

sukhasthito bhoti sadā vicakṣaṇaḥ sukhaṃ niṣaṇṇastatha dharmu bhāṣate |
udāra prajñapta karitva āsanaṃ caukṣe manojñe pṛthivīpradeśe || 26 ||
[Analyze grammar]

caukṣaṃ cāsau cīvara prāvaritvā suraktaraṅgaṃ supraśastaraṅgaiḥ |
āsevakāṃ kṛṣṇa tathādaditvā mahāpramāṇaṃ ca nivāsayitvā || 27 ||
[Analyze grammar]

sapādapīṭhasmi niṣadya āsane vicitradūṣyehi susaṃstṛtasmin |
sudhautapādaśca upāruhitvā snigdhena śīrṣeṇa mukhena cāpi || 28 ||
[Analyze grammar]

dharmāsane cātra niṣīdiyāna ekāgrasattveṣu samāgateṣu |
upasaṃhareccitrakathā bahūśca bhikṣūṇa co bhikṣūṇikāna caiva || 29 ||
[Analyze grammar]

upāsakānāṃ ca upāsikānāṃ rājñāṃ tathā rājasutāna caiva |
vicitritārthāṃ madhurāṃ katheyā anabhyasūyantu sadā sa paṇḍitaḥ || 30 ||
[Analyze grammar]

pṛṣṭo 'pi cāsau tada praśna tehi anulomamarthaṃ punarnirdiśeta |
tathā ca deśeya tamarthajātaṃ yatha śrutva bodhīya bhaveyu lābhinaḥ || 31 ||
[Analyze grammar]

kilāsitāṃ cāpi vivarjayitvā na cāpi utpādayi khedasaṃjñām |
aratiṃ ca sarvāṃ vijaheta paṇḍito maitrībalaṃ cā pariṣāya bhāvayet || 32 ||
[Analyze grammar]

bhāṣecca rātriṃdivamagradharmaṃ dṛṣṭāntakoṭīnayutaiḥ sa paṇḍitaḥ |
saṃharṣayetparṣa tathaiva toṣayenna cāpi kiṃcittatu jātu prārthayet || 33 ||
[Analyze grammar]

khādyaṃ ca bhojyaṃ ca tathānnapānaṃ vastrāṇi śayyāsana cīvaraṃ vā |
gilānabhaiṣajya na cintayeta na vijñapeyā pariṣāya kiṃcit || 34 ||
[Analyze grammar]

anyatra cinteya sadā vicakṣaṇo bhaveya buddho 'hamime ca sattvāḥ |
etanmamo sarvasukhopadhānaṃ yaṃ dharma śrāvemi hitāya loke || 35 ||
[Analyze grammar]

yaścāpi bhikṣū mama nirvṛtasya anīrṣuko eta prakāśayeyā |
na tasya duḥkhaṃ na ca antarāyo śokopayāsā na bhavetkadācit || 36 ||
[Analyze grammar]

na tasya saṃtrāsana kaści kuryānna tāḍanāṃ nāpi avarṇa bhāṣet |
na cāpi nipkāsana jātu tasya tathā hi so kṣāntibale pratiṣṭhitaḥ || 37 ||
[Analyze grammar]

sukhasthitasyo tada paṇḍitasya evaṃ sthitasyo yatha bhāṣitaṃ mayā |
guṇāna koṭīśata bhontyaneke na śakyate kalpaśate hi vaktum || 38 ||
[Analyze grammar]

śāṭhyaṃ ca mānaṃ tatha kūṭanāṃ ca aśeṣato ujjhiya dharmabhāṇakaḥ |
īrṣyāṃ na kuryāttatha jātu paṇḍito ya icchate sūtramidaṃ prakāśitum || 39 ||
[Analyze grammar]

avarṇa jātū na vadeya kasyaciddṛṣṭīvivādaṃ ca na jātu kuryāt |
kaukṛtyasthānaṃ ca na jātu kuryānna lapsyase jñānamanuttara tvam || 40 ||
[Analyze grammar]

sadā ca so ārjavu mardāvaśca kṣāntaśca bhotī sugatasya putraḥ |
dharmaṃ prakāśetuḥ punaḥ punaścimaṃ na tasya khedo bhavatī kadācit || 41 ||
[Analyze grammar]

ye bodhisattvā daśasū diśāsu sattvānukampāya caranti loke |
te sarvi śāstāra bhavanti mahyaṃ gurugauravaṃ teṣu janeta paṇḍitaḥ || 42 ||
[Analyze grammar]

smaritva buddhāna dvipadānamuttamān jineṣu nityaṃ pitṛsaṃjña kuryāt |
adhimānasaṃjñāṃ ca vihāya sarvāṃ na tasya bhotī tada antarāyaḥ || 43 ||
[Analyze grammar]

śruṇitva dharmaṃ imamevarūpaṃ sa rakṣitavyastada paṇḍitena |
sukhaṃ vihārāya samāhitaśca surakṣito bhoti ca prāṇikoṭibhiḥ || 44 ||
[Analyze grammar]

maitrībalaṃ co sada darśayantaḥ kṛpāyamāṇaḥ sada sarvasattvān |
prakāśayeddharmamimevarūpaṃ sūtraṃ viśiṣṭaṃ sugatehi varṇitam || 45 ||
[Analyze grammar]

gṛhastha ye pravrajitāśca ye syuratha bodhisattvāstada kāli paścime |
sarveṣu maitrībala so hi darśayī mā haiva kṣepsyanti śruṇitva dharmam || 46 ||
[Analyze grammar]

ahaṃ tu bodhimanuprāpuṇitvā yadā sthito bheṣyi tathāgatatve |
tato upāneṣyi upāyi sthitvā saṃśrāvayiṣye imamagrabodhim || 47 ||
[Analyze grammar]

yathāpi rājā balacakravartī yodhāna dadyādvividhaṃ hiraṇyam |
hastīṃśca aśvāṃśca rathān padātīn nagarāṇi grāmāṃśca dadāti tuṣṭaḥ || 48 ||
[Analyze grammar]

keṣāṃci hastābharaṇāni prīto dadāti rūpyaṃ ca suvarṇasūtram |
muktāmaṇiṃ śaṅkhaśilāpravālaṃ vividhāṃśca dāsān sa dadāti prītaḥ || 49 ||
[Analyze grammar]

yadā tu so uttamasāṃhasena vismāpito kenaci tatra bhoti |
vijñāya āścaryamidaṃ kṛtaṃ ti mukuṭaṃ sa muñcitva maṇiṃ dadāti || 50 ||
[Analyze grammar]

tathaiva buddho ahu dharmarājā kṣāntībalaḥ prajñaprabhūtakośaḥ |
dharmeṇa śāsāmimu sarvalokaṃ hitānukampī karūṇāyamānaḥ || 51 ||
[Analyze grammar]

sattvāṃśca dṛṣṭvātha vihanyamānān bhāṣāmi sūtrāntasahasrakoṭyaḥ |
parākramaṃ jāniya teṣa prāṇināṃ ye śuddhasattvā iha kleśaghātinaḥ || 52 ||
[Analyze grammar]

atha dharmarājāpi mahābhiṣaṭkaḥ paryāyakoṭīśata bhāṣamāṇaḥ |
jñātvā ca sattvān balavantu jñānī cūḍāmaṇiṃ vā ima sūtra deśayī || 53 ||
[Analyze grammar]

imu paścimu loki vadāmi sūtraṃ sūtrāṇa sarveṣa mamāgrabhūtam |
saṃrakṣitaṃ me na ca jātu proktaṃ taṃ śrāvayāmyadya śṛṇotha sarve || 54 ||
[Analyze grammar]

catvāri dharmā imi evarūpāḥ mayi nirvṛte ye ca niṣevitavyāḥ |
ye cārthikā uttamamagrabodhau vyāpāraṇaṃ ye ca karonti mahyam || 55 ||
[Analyze grammar]

na tasya śoko na pi cāntarāyo daurvarṇikaṃ nāpi gilānakatvam |
na ca cchavī kṛṣṇika tasya bhoti na cāpi hīne nagarasmi vāsaḥ || 56 ||
[Analyze grammar]

tathāgato vā yatha pūjya bhoti |
upasthāyakāstasya bhavanti nityaṃ ye devaputrā daharā bhavanti || 57 ||
[Analyze grammar]

na tasya śastraṃ na viṣaṃ kadācit kāye krame nāpi ca daṇḍaloṣṭam |
saṃmīlitaṃ tasya mukhaṃ bhaveya yo tasya ākrośamapī vadeyā || 58 ||
[Analyze grammar]

so bandhubhūto bhavatīha prāṇināmālokajāto vicarantu medinīm |
timiraṃ haranto bahuprāṇakoṭināṃ yo sūtradhāre imu nirvṛte mayi || 59 ||
[Analyze grammar]

supinasmi so paśyati bhadrarūpaṃ bhikṣūṃśca so paśyati bhikṣuṇīśca |
sihāsanasthaṃ ca tathātmabhāvaṃ dharmaṃ prakāśentu bahuprakāram || 60 ||
[Analyze grammar]

devāṃśca yakṣān yatha gaṅgāvālikā asurāṃśca nāgāṃśca bahuprakārān |
teṣāṃ ca so bhāṣati agradharmaṃ supinasmi sarveṣa kṛtāñjalīnām || 61 ||
[Analyze grammar]

tathāgataṃ so supinasmi paśyati deśenta dharmaṃ bahuprāṇikoṭinām |
raśmīsahasrāṇi pramuñcamānaṃ valgusvaraṃ kāñcanavarṇanātham || 62 ||
[Analyze grammar]

so cā tahī bhoti kṛtāñjalisthito abhiṣṭuvanto dvipaduttamaṃ munim |
so cā jino bhāṣati agradharmaṃ caturṇa parṣāṇa mahābhiṣaṭūkaḥ || 63 ||
[Analyze grammar]

so ca prahṛṣṭo bhavatī śruṇitvā prāmodyajātaśca karoti pūjām |
supine ca so dhāraṇi prāpuṇoti avivartiyaṃ jñāna spṛśitva kṣipram || 64 ||
[Analyze grammar]

jñātvā ca so āśayu lokanāthastaṃ vyākarotī puruṣarṣabhatve |
kulaputra tvaṃ pīha anuttaraṃ śivaṃ spṛśiṣyasi jñānamanāgate 'dhvani || 65 ||
[Analyze grammar]

tavāpi kṣetraṃ vipulaṃ bhaviṣyati parṣāśca catvāri yathaiva mahyam |
śroṣyanti dharmaṃ vipulaṃ anāsravaṃ sagauravā bhūtva kṛtāñjalī ca || 66 ||
[Analyze grammar]

punaśca so paśyati ātmabhāvaṃ bhāventa dharmaṃ girikandareṣu |
bhāvitva dharmaṃ ca spṛśitva dharmatāṃ samādhi so labdhu jinaṃ ca paśyati || 67 ||
[Analyze grammar]

suvarṇavarṇaṃ śatapuṇyalakṣaṇaṃ supinasmi dṛṣṭvā ca śṛṇoti dharmam |
śrutvā ca taṃ parṣadi saṃprakāśayī supino khu tasyo ayamevarūpaḥ || 68 ||
[Analyze grammar]

svapne 'pi sarvaṃ prajahitva rājyamantaḥpuraṃ jñātigaṇaṃ tathaiva |
abhiniṣkramī sarva jahitva kāmānupasaṃkramī yena ca bodhimaṇḍam || 69 ||
[Analyze grammar]

siṃhāsane tatra niṣīdiyāno drumasya mūle tahi bodhiarthikaḥ |
divasāna saptāna tathātyayena anuprāpsyate jñānu tathāgatānām || 70 ||
[Analyze grammar]

bodhiṃ ca prāptastatu vyutthahitvā pravartayī cakramanāsravaṃ hi |
caturṇa parṣāṇa sa dharma deśayī acintiyā kalpasahasrakoṭyaḥ || 71 ||
[Analyze grammar]

prakāśayitvā tahi dharma nāsravaṃ nirvāpayitvā bahu prāṇikoṭyaḥ |
nirvāyatī hetukṣaye va dīpaḥ supino ayaṃ so bhavatevarūpaḥ || 72 ||
[Analyze grammar]

bahu ānuśaṃsāśca anantakāśca ye mañjughoṣā sada tasya bhonti |
yo paścime kāli iamamagradharmaṃ sūtraṃ prakāśeya mayā sudeśitam || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra Peaceful Life

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: