Lotus Sutra (Saddharma-Pundarika) [sanskrit]

by H. Kern | 2013 | 16,351 words | ISBN-13: 9788120801226

The Lotus Sutra (Saddharma-pundarika) is an important Mahayana Buddhist scripture classified as one of the nine Dharmas. the Lotus Sutra deals with a wide range of important Buddhist teachings in twenty-seven chapters including the nature of the Buddhas and the inherent potentiality of becoming Buddha within all beings. This editions only contains the Sanskrit metrical text and the corresponding English translation. Alternative titles: Saddharma-puṇḍarīka-sūtra (सद्धर्म-पुण्डरीक-सूत्र).

Chapter 11 - Apparition of a Stupa

ayamāgato nirvṛtako maharṣī ratanāmayaṃ stūpa praviśya nāyakaḥ |
śravaṇārtha dharmasya imasya bhikṣavaḥ ko dharmahetorna janeta vīryam || 1 ||
[Analyze grammar]

bahukalpakoṭīparinirvṛto 'pi so nāma adyāpi śṛṇoti dharmam |
tahiṃ tahiṃ gacchati dharmahetoḥ sudurlabho dharma yamevarūpaḥ || 2 ||
[Analyze grammar]

praṇidhānametasya vināyakasya niṣevitaṃ pūrvabhave yadāsīt |
parinirvṛto 'pī imu sarvalokaṃ paryeṣatī sarvadaśaddiśāsu || 3 ||
[Analyze grammar]

ime ca sarve mama ātmabhāvāḥ sahasrakoṭyo yatha gaṅgavālikāḥ |
te dharmakṛtyasya kṛtena āgatāḥ parinirvṛtaṃ ca imu draṣṭu nātham || 4 ||
[Analyze grammar]

choritva kṣetrāṇi svakasvakāni tatha śrāvakāntara marutaśca sarvān |
saddharmasaṃrakṣaṇahetu sarve kathaṃ ciraṃ tiṣṭhiya dharmanetrī || 5 ||
[Analyze grammar]

eteṣu buddhāna niṣīdanārthaṃ bahulokadhātūna sahasrakoṭyaḥ |
saṃkrāmitā me tatha sarvasattvā ṛddhībalena pariśodhitāśca || 6 ||
[Analyze grammar]

etādṛśī utsukatā iyaṃ me kathaṃ prakāśediya dharmanetrī |
ime ca buddhā sthita aprameyā drumāṇa mūle yatha padmarāśiḥ || 7 ||
[Analyze grammar]

drumamūlakoṭīya analpakāyo siṃhāsanasthehi vināyakehi |
śobhanti tiṣṭhanti ca nityakālaṃ hutāśaneneva yathāndhakāram || 8 ||
[Analyze grammar]

gandho manojño daśasū diśāsu pravāyate lokavināyakānām |
yenā ime mūrcchita sarvasattvā vāte pravāte iha nityakālam || 9 ||
[Analyze grammar]

mayi nirvṛte yo etaṃ dharmaparyāyu dhārayet |
kṣipraṃ vyāharatāṃ vācaṃ lokanāthāna saṃmukham || 10 ||
[Analyze grammar]

parinirvṛto hi saṃbuddhaḥ prabhūtaratano muniḥ |
siṃhanādaṃ śruṇe tasya vyavasāyaṃ karoti yaḥ || 11 ||
[Analyze grammar]

ahaṃ dvitīyo bahavo ime ca ye koṭiyo āgata nāyakānām |
vyavasāya śroṣyāmi jinasya putrāt yo utsaheddharmamimaṃ prakāśitum || 12 ||
[Analyze grammar]

ahaṃ ca tena bhavi pūjitaḥ sadā prabhūtaratnaśca jinaḥ svayaṃbhūḥ |
yo gacchate diśavidiśāsu nityaṃ śravaṇāya dharmaṃ imamevarūpam || 13 ||
[Analyze grammar]

ime ca ye āgata lokanāthā vicitritā yairiya śobhitā bhūḥ |
teṣāṃ pi pūjā vipula analpakā kṛtā bhavetsūtraprakāśanena || 14 ||
[Analyze grammar]

ahaṃ ca dṛṣṭo iha āsanasmin bhagavāṃśca yo 'yaṃ sthitu stūpamadhye |
ime ca anye bahulokanāthā ye āgatāḥ kṣetraśatairanekaiḥ || 15 ||
[Analyze grammar]

cintetha kulaputrāho sarvasatvānukampayā |
suduṣkaramidaṃ sthānamutsahanti vināyakāḥ || 16 ||
[Analyze grammar]

bahusūtrasahasrāṇi yathā gaṅgāya vālikāḥ |
tāni kaścitprakāśeta na tadbhavati duṣkaram || 17 ||
[Analyze grammar]

sumeruṃ yaśca hastena adhyālambitva muṣṭinā |
kṣipeta kṣetrakoṭīyo na tadbhavati duṣkaram || 18 ||
[Analyze grammar]

yaśca imāṃ trisāhasrīṃ pādāṅguṣṭhena kampayet |
kṣipeta kṣetrakoṭīyo na tadbhavati duṣkaram || 19 ||
[Analyze grammar]

bhavāgre yaśca tiṣṭhitvā dharmaṃ bhāṣennaro iha |
anyasūtrasahasrāṇi na tadbhavati duṣkaram || 20 ||
[Analyze grammar]

nirvṛtasmiṃstu lokendre paścātkāle sudāruṇe |
ya idaṃ dhārayet sūtraṃ bhāṣedvā tatsuduṣkaram || 21 ||
[Analyze grammar]

ākāśadhātuṃ yaḥ sarvāmekamuṣṭiṃ tu nikṣipet |
prakṣipitvā ca gaccheta na tadbhavati duṣkaram || 22 ||
[Analyze grammar]

yastu īdṛśakaṃ sūtraṃ nirvṛtasmiṃstadā mayi |
paścātkāle likheccāpi idaṃ bhavati duṣkaram || 23 ||
[Analyze grammar]

pṛthivīdhātuṃ ca yaḥ sarvaṃ nakhāgre saṃpraveśayet |
prakṣipitvā ca gaccheta brahmalokaṃ pi āruhet || 24 ||
[Analyze grammar]

na duṣkaraṃ hi so kuryānna ca vīryasya tattakam |
taṃ duṣkaraṃ karitvāna sarvalokasyihāgrataḥ || 25 ||
[Analyze grammar]

ato 'pi duṣkarataraṃ nirvṛtasya tadā mama |
paścātkāle idaṃ sūtraṃ vadeyā yo muhūrtakam || 26 ||
[Analyze grammar]

na duṣkaramidaṃ loke kalpadāhasmi yo naraḥ |
madhye gacchedadahyantastṛṇabhāraṃ vaheta ca || 27 ||
[Analyze grammar]

ato 'pi duṣkarataraṃ nirvṛtasya tadā mama |
dhārayitvā idaṃ sūtramekasattvaṃ pi śrāvayet || 28 ||
[Analyze grammar]

dharmaskandhasahasrāṇi caturaśīti dhārayet |
sopadeśān yathāproktān deśayet prāṇikoṭinām || 29 ||
[Analyze grammar]

na hyetaṃ duṣkaraṃ bhoti tasmin kālasmi bhikṣuṇām |
vinayecchrāvakān mahyaṃ pañcābhijñāsu sthāpayet || 30 ||
[Analyze grammar]

tasyedaṃ duṣkarataraṃ idaṃ sūtraṃ ca dhārayet |
śraddadhedadhimucyedvā bhāṣedvāpi punaḥ punaḥ || 31 ||
[Analyze grammar]

koṭīsahasrān bahavaḥ arhattve yo 'pi sthāpayet |
ṣaḍabhijñān mahābhāgān yathā gaṅgāya vālikāḥ || 32 ||
[Analyze grammar]

ato bahutaraṃ karma karoti sa narottamaḥ |
nirvṛtasya hi yo mahyaṃ sūtraṃ dhārayate varam || 33 ||
[Analyze grammar]

lokadhātusahasreṣu bahu me dharma bhāṣitāḥ |
adyāpi cāhaṃ bhāṣāmi buddhajñānasya kāraṇāt || 34 ||
[Analyze grammar]

idaṃ tu sarvasūtreṣu sūtramagraṃ pravucyate |
dhāreti yo idaṃ sūtraṃ sa dhāre jinavigraham || 35 ||
[Analyze grammar]

bhāṣadhvaṃ kulaputrāho saṃmukhaṃ vastathāgataḥ |
ya utsahati vaḥ kaścit paścātkālasmi dhāraṇam || 36 ||
[Analyze grammar]

mahatpriyaṃ kṛtaṃ bhoti lokanāthāna sarvaśaḥ |
durādhāramidaṃ sutraṃ dhārayedyo muhūrtakam || 37 ||
[Analyze grammar]

saṃvarṇitaśca so bhoti lokanāthehi sarvadā |
śūraḥ śauṭīryavāṃścāpi kṣiprābhijñaśca bodhaye || 38 ||
[Analyze grammar]

dhurāvāhaśca so bhoti lokanāthāna aurasaḥ |
dāntabhūmimanuprāptaḥ sūtraṃ dhāreti yo idam || 39 ||
[Analyze grammar]

cakṣubhūtaśca so bhoti loke sāmaramānuṣe |
idaṃ sutraṃ prakāśitvā nirvṛte naranāyake || 40 ||
[Analyze grammar]

vandanīyaśca so bhoti sarvasattvāna paṇḍitaḥ |
paścime kāli yo bhāṣet sūtramekaṃ muhūrtakam || 41 ||
[Analyze grammar]

kalpānatītān samanusmarāmi yadāhamāsaṃ dhārmiko dharmarājā |
rājyaṃ came dharmahetoḥ kṛtaṃ tanna ca kāmahetorjyeṣṭhadharmahetoḥ || 42 ||
[Analyze grammar]

caturdiśaṃ me kṛta ghoṣaṇo 'yaṃ dharmaṃ vadedyastasya dāsyaṃ vrajeyam |
āsīdṛṣistena kālena dhīmān sūtrasya saddharmanāmnaḥ pravaktāḥ || 43 ||
[Analyze grammar]

sa māmavocadyadi te dharmakāṅkṣā upehi dāsyaṃ dharmamataḥ pravakṣye |
tuṣṭaścāhaṃ vacanaṃ taṃ niśāmya karmākaroddāsayogyaṃ tadā yam || 44 ||
[Analyze grammar]

na kāyacittaklamatho spṛśenmāṃ saddharmahetordāsamāgatasya |
praṇidhistadā me bhavi sattvahetornātmānamuddiśya na kāmahetoḥ || 45 ||
[Analyze grammar]

sa rāja āsīttadā abdhavīryo ananyakarmāṇi daśaddiśāsu |
paripūrṇa kalpāna sahasrakhinno yāvatsūtraṃ labdhavān dharmanāmam || 46 ||
[Analyze grammar]

mahābhadra prajñayā sūranāman asaṃkhyeyā ye vinītāstvayādya |
sattvā amī kasya cāyaṃ prabhāvastadbūhi pṛṣṭo naradeva tvametat || 47 ||
[Analyze grammar]

kaṃ vā dharmaṃ deśitavānasi tvaṃ kiṃ vā sūtraṃ bodhimārgopadeśam |
yacchrutvāmī bodhaye jātacittāḥ sarvajñatve niścitaṃ labdhagādhāḥ || 48 ||
[Analyze grammar]

puṇyaṃ puṇyaṃ gabhīraṃ ca diśaḥ sphurati sarvaśaḥ |
sūkṣmaṃ śarīraṃ dvātriṃśallakṣaṇaiḥ samalaṃkṛtam || 49 ||
[Analyze grammar]

anuvyajanayuktaṃ ca sarvasattvanamaskṛtam |
sarvasattvābhigamyaṃ ca antarāpaṇavadyathā || 50 ||
[Analyze grammar]

yathecchayā me saṃbodhiḥ sākṣī me 'tra tathāgataḥ |
vistīrṇaṃ deśayiṣyāmi dharmaṃ duḥkhapramocanam || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lotus Sutra Apparition of a Stupa

Cover of edition (2013)

The Lotus Sutra (The Saddharma-Pundarika)
by H. Kern (2013)

Buy now!
Cover of edition (2001)

The Lotus Sutra (Text with Hindi Translation)
by Ram Mohan Das (2001)

Buy now!
Like what you read? Consider supporting this website: