Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

15th aksaya, Divyacakṣuḥ

[English text for this chapter is available]


tatra katamad bodhisattvānāṃ divyacakṣuḥ?

yat sarvadevānāṃ divyacakṣur, yat sarvanāgānāṃ, sarvarakṣasāṃ, sarvagandharvāsuragaruḍakiṃnaramahoragamānuṣyāmanuṣyāṇāṃ divyacakṣur, yat sarvaśaikṣāśaikṣāṇāṃ śrāvakānāṃ divyacakṣur, yat sarvapratyekabuddānāṃ divyacakṣuḥ, sarvajñatāniryātānām udāraniryātānāṃ bodhisattvānāṃ divyacakṣus tebhyo'grataraṃ parataraṃ varataraṃ pravarataraṃ spaṣṭataraṃ bhadrataraṃ balavattaraṃ prabhāsvarataram.

tena divyacakṣuṣā ye kecid anantāparyanteṣu daśadiglokadhātuṣu rūpapratibhāsāḥ sthūlā sūkṣmā praṇītā hīnā dūrā nikaṭā te sarve tena teṣāṃ divyacakṣuṣā viditā avabhāsitāḥ supratividdhāḥ suviditāḥ sudṛṣṭāḥ.

ye sattvā anantāparyanteṣu daśadiglokadhātuṣv ārūpyasattvān varjayitvā sarvagatiṣv upapannās, teṣām sarveṣāṃ cyutyupapattīr yathābhūtaṃ prajānāti, teṣāṃ karmahetūn yathābhūtaṃ prajānāti, teṣāṃ karmaphalānīndriyavaimātratāṃ ca yathābhūtaṃ prajānāti.

ye'nantāparyanteṣu daśadiglokadhātuṣu buddhānāṃ bhagavatām buddhakṣetraguṇavyūhās, tān paśyati, dṛṣṭvā ca svaśīlapariśuddhyā svakṣetraguṇavyūhapariśuddhaya upacīyamānān puṇyajñānasaṃbhārān pariṇāmayati, teṣāṃ ca śīlaguṇeṣu sthitānāṃ pariṇāmānā pariniṣpadyate.

tena teṣām divyacakṣuṣā ya āmiṣāṃ bhagavatāṃ bodhisattvasaṃghās tān sarvāṃś ca paśyati, dṛṣṭvā ca yat teṣāṃ satpuruṣāṇām ācāracāritragocarasmṛtisaṃprajanyeryāpathasthānabaladharmavimokṣajñānapratisaraṇadhāraṇīpratibhānakauśalyaṃ yaś ca prajñājñānopāyakauśalyāvatāras tat sarvaṃ paripūrayati.

tat teṣāṃ cakṣur anāvaraṇaṃ sarvarūpadarśanatvāt | tat teṣāṃ cakṣur asaktam alobhatvāt | tat teṣāṃ cakṣur vimuktam anuśayadṛṣṭiparyutthānebhyaḥ | tat teṣāṃ cakṣur viśuddhaṃ prakṛtiprabhāsvaratvāt | tat teṣāṃ cakṣuḥ sarvaviṣayāniśritam | tat teṣāṃ cakṣuḥ sarvakleśānuśayānutpādatā | tat teṣāṃ cakṣur vitimiraṃ niḥsaṃśayatvāt | tat teṣāṃ cakṣur aparyutthitam āvaraṇīyadharmeṣv | tat teṣāṃ cakṣuḥ prākaṭyaprāptam sarvadharmāvabhāseṣu | tat teṣāṃ cakṣur jñānapratisaraṇaṃ na vijñānagocaram | tat teṣāṃ cakṣur araktam aduṣṭam amūḍham sarvakleśair | tat teṣāṃ cakṣur nirvedhabhāgīyam āryendriyeṣu | tat teṣāṃ cakṣur asaṅgajñatā sarvasattveṣu samaraśmipramocakatvāt | tat teṣāṃ cakṣur viśuddhaṃ cittasyākuśaladharmavigatatvāt | tat teṣāṃ cakṣur vimalaṃ svabhāvenāsaṃkliṣṭatvāt | tat teṣāṃ cakṣur buddhacakṣurabhinirhṛtam atyaktāśayatvāt | tat teṣāṃ cakṣur asaktam abaddham anunayapratighavigatatayā | tat teṣāṃ cakṣur arthagocarasatyopasaṃhṛtaṃ viśuddhajñānamārgāsaktacaraṇam.

tat kasya hetoḥ? tathā hi te satpuruṣā mahākaruṇāyāṃ sthitā, dharmān vidantaḥ, arthasupratividdhāḥ, anavadyāḥ, yathādṛṣṭaśrutās tathādharmavādinaḥ, akuśalaparāṅmukhāḥ, bodhimaṇḍābhimukhāḥ, akvacitpratihatacittāḥ, parityāgavanto matsariṣu, kṛpāvanto duḥśīleṣu, avyāpādacittā vyāpādacitteṣu, vīryasādhakāḥ kusīdeṣu, dhyānāṅgadeśikā vikṣiptacitteṣu, prajñācakṣurdāyākā duṣprajñeṣu, mārgadeśikāḥ kumārgapratipanneṣu, udārabuddhadharmapratibodhakā hīnādhimuktikeṣu, sarvajñajñānāvatārakāḥ, anupahata_Abhijñā bodhiparipūraye.

iyam ucyate bodhisattvānām akṣayā divyacakṣurabhijñā.
Like what you read? Consider supporting this website: