Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

16th aksaya, Divyaśrotra

[English text for this chapter is available]


tatra katamā bodhisattvānām akṣayā divyaśrotrābhijñā?

yat sarvadevānāṃ divyaśrotraṃ, yat sarvanāgānāṃ sarvarakṣasāṃ sarvagandharvāsuragaruḍakiṃnaramahoragamānuṣyāmanuṣyāṇāṃ divyaśrotraṃ, yat sarvaśaikṣāśaikṣāṇāṃ śrāvakānāṃ divyaśrotraṃ, yat sarvapratyekabuddānāṃ divyaśrotraṃ, sarvajñatāniryātānām udāraniryātānāṃ bodhisattvānāṃ divyaśrotraṃ tebhyo'grataraṃ parataraṃ varataraṃ pravarataraṃ spaṣṭataraṃ bhadrataraṃ balavattaraṃ prabhāsvarataram.

tena divyaśrotreṇa ye'nantāparyanteṣu daśadiglokadhātuṣu śabdanādā, devanāgarakṣagandharvāsuragaruḍakiṃnaramahoragamānuṣyāmanuṣyāṇāṃ śabdā, ye'pi āryāṇāṃ śabdā, ye śrāvakapratyekabuddhabodhisattvasamyaksaṃbuddhānāṃ śabdās te sarve tasya divyaśrotrendriyeṇa pratīyante, antaśo ye'pi nārakāṇāṃ tiryagyonīnāṃ ca yāmalaukikānāṃ ca daṃśapataṃgakītabhramarāṇāṃ śabdās, te'pi sarve śrūyante.

yaiś cittālambanaiḥ kuśalair vākuśalair vāvyākṛtair teṣāṃ sattvānāṃ vākkarmāṇy utpadyante, tāny api sarvāṇi yathābhūtaṃ prajānāti.

yad vākkarma kuśalahetuparigrahaṃ yad vākkarmākuśalahetuparigrahaṃ yad vākkarmāvyākṛtahetuparigrahaṃ tāny api sarvāṇi yathābhūtaṃ prajānāti.

rāgānuśayaṃ vākkarma yad duṣṭo niścārayati, rāgānuśayaṃ vākkarma yan mūḍho niścārayati, dveṣānuśayaṃ vākkarma yad rakto niścārayati, dveṣānuśayaṃ vākkarma yan mūḍho niścārayati, mohānuśayaṃ vākkarma yad rakto niścārayati, mohānuśayaṃ vākkarma yad duṣṭo niścārayati, rāgānuśayaṃ vākkarma yad rakto niścārayati, dveṣānuśayaṃ vākkarma yad duṣṭo niścārayati, mohānuśayaṃ vākkarma yan mūḍho niścārayati, tāni sarvāṇi yathābhūtaṃ prajānāti.

yad vākkarma śuddhāśayaṃ hīnaprayogaṃ, yad vākkarma śuddhaprayogaṃ hīnāśayaṃ, yad vākkarma śuddhāśayaṃ śuddhaprayogaṃ, yad vākkarmāśuddhāśayam aśuddhaprayogam, tāni sarvāṇy anupahatena divyaśrotrābhijñājñānena yathābhūtaṃ prajānāti.

te divyaśrotrābhijñājñānenāryāṇāṃ cānāryāṇāṃ śabdāṃś ca sṛṇvanti, śrutvā ca nāryaśabdeṣv anunayaḥ syān nānāryaśabdeṣu pratighaḥ syāt, ta āryaśabdeṣu mahāmaitrīṃ pratilabhante'nāryaśabdeṣu mahākaruṇāṃ pratilabhante.

sarveṣāṃ śabdānāṃ ca pūrvāntāparāntaparicchedaṃ yathābhūtaṃ prajānanti.

te tena divyaśrotrābhijñājñānena sarvabuddhavacanāni sṛṇvanti, srutvā ca smṛtiprajanyāsaṃpramoṣadharmatayā sarvāṇi dhārayanti, dhārayitvā ca na vismārayanti, yathābhājanān sattvān smārayanti, sārāsāradharmāṃś ca yathābhūtaṃ prajānanti.

te yady ekasya tathāgatasya dharmadeśanāṃ śṛṇuyur na dvitīyasya tathāgatasya dharmadeśanām āvaraṇaṃ samutthānaṃ kurvanti, sarvabuddhavacanāny apūrvācaramam udgṛhnanti. yān śabdān kuśalāṃś cākuśalāṃś cāvyākṛtāṃś ca śṛṇvanti, tāṃś ca smṛtya saṃprajanyena kālena kālaṃ bhāṣante. yadi parṣatkālo'pi syān na dharmadeśanākāla iti viditvā nikṣipeyuḥ, śrutvāpi na deśayeyuḥ. dharmadeśanākāla ekavaśitayā, parṣatkālo'pi syān, na sarvebhyo dharmaṃ deśayeyuḥ. satyaṃ vyākaraṇam api na parapīḍanaṃ vyākurvanti, asatyaṃ vyākaraṇam api arthayuktaṃ parānugrahānukulam upāyakauśalyena svacittapariśuddhyā vyākurvanti. yādṛśān śabdān śrotum icchanti tādṛsāḥ śabdāḥ śrutāḥ, yādṛśān śabdān na śrotum icchanti tādṛśāḥ śabdāh na śrutāḥ. yasyāṃ parṣadi dharmo diśyate, tasyāḥ sattvānāṃ śrotrasthānajñānaṃ yathābhūtaṃ prajānanti, jñatvā ca tatsvabhāvaṃ dharmaṃ deśayanti. tatra yebhyaḥ sattvebhyo dharmaṃ jñāpayanti te taddharmadeśanāṃ śṛṇvanti, yebhyaḥ sattvebhyo na dharmaṃ jñāpayanti te taddharmadeśanāṃ na śṛṇvanti.

sa teṣāṃ śrotradhātuḥ suviśuddhadharmadhātuḥ | sa teṣāṃ śrotradhātuḥ viśuddhajñānam | sa teṣāṃ śrotradhātur ātmadhātusuviśuddhaḥ | sa teṣāṃ śrotradhātuḥ sattvadhātujīvadhātupudgaladhātusuviśuddhaḥ | sa teṣāṃ śrotradhātuḥ śabdākṣaranirvacanānāṃ yathāśrutaniścayaḥ. pañcagatyupapannā ye sattvā vividhaśabdākṣaranirvacanāni bhāṣante, tebhyo yathāvacanapraveśena dharmaṃ deśayanti.

sa teṣāṃ śrotradhātus tathāgatadivyaśrotrāya pariṇāmito'nanyayānaśravaṇatayā.

iyam ucyate bodhisattvānam akṣayā divyaśrotrābhijñā.
Like what you read? Consider supporting this website: