Akshayamatinirdesha [sanskrit]

18,273 words

The Sanskrit edition of the Akshayamatinirdesha: an ancient Mahayana Sutra devoted to the Bodhisattva Akshayamati, recognized as one of the sixteen bodhisattvas of the Bhadrakalpa (fortunate aeon). The text expounds the practices and ethics of the Bodhisatva way of life. Original titles: Akṣayamatinirdeśa (अक्षयमतिनिर्देश), Akṣayamatinirdeśasūtra (अक्षयमतिनिर्देशसूत्र), Akṣayamati-nirdeśa-sūtra (अक्षयमति-निर्देश-सूत्र).

1st akṣaya, Cittotpāda

[English text for this chapter is available]


akṣayamatir āha: bodhisattvānāṃ prathamacittotpādo'pi, bhadanta śāradvatīputrākṣayaḥ | tat kasya hetoḥ? asaṃsṛṣṭatvāt | tac cittaṃ sarvakleśāsaṃsṛṣṭam utpādyate, tac cittam asaṃsargam utpādyate'nyayānāspṛhaṇayā | tac cittaṃ sāram utpādyate sarvaparapravādyasaṃhāryāt | tac cittam abhedyam utpādyate sarvamāraiḥ | tac cittaṃ dṛḍham utpādyate sarvakuśalamūlasamudāgamatayā | tac cittaṃ nityam utpādyate saṃskṛtānityatāsuviditatvāt | tac cittam acalitam utpādyate sarvabuddhadharmasamudānayāt | tac cittam anavamṛdyam utpādyate sarvavipratipattiviprayogāt | tac cittaṃ supratiṣṭhitam utpādyate'prakampyatvāt | tac cittam anupamam utpādyate'pratipakṣatvāt | tac cittaṃ vajropamam utpādyate sarvadharmanirbhedatvāt | tac cittam aparyantam utpādyate'pramāṇapuṇyasaṃbhāropacayatvāt | tac cittaṃ samam utpādyate sarvasattvāśayebhyaḥ | tac cittam aviṣamam utpādyate'pṛthakkāryatvāt | tac cittaṃ viśuddham utpādyate svabhāvāsaṃkliṣṭatvāt | tac cittaṃ vimalam utpādyate prajñāprabhāsvaratayā | tac cittaṃ sunidhyaptam utpādyate'dhyāśayānutsargatvāt | tac cittam udāram utpādyate maitryākāśasamasadṛśatvāt | tac cittaṃ vistaram utpādyate sarvasattvāvakāśatvāt | tac cittam anāvaraṇam utpādyate'saṅgajñānopanāmitatvāt | tac cittaṃ sarvānugatam utpādyate mahākaruṇāpratipraśrabdhatvāt | tac cittam apratipraśrabdham utpādyate pariṇāmanavidhijñatvāt | tac cittam abhigamanīyam utpādyate sarvajñapraśaṃsitatvāt | tac cittaṃ darśanīyam anyayānapraveśatvāt | tac cittam adṛṣṭam utpādyate sarvasattvadṛśyeṣu | tac cittaṃ bījam utpādyate sarvabuddhadharmāṇām | tac cittam abhedyam utpādyate sarvadharmaiḥ | tac cittaṃ niśrayam utpadyate sarvasattvasukhabhāvānām | tac cittam alaṃkṛtam utpādyate puṇyasaṃbhāreṇa | tac cittaṃ supratividdham utpādyate jñānasaṃbhāreṇa | tac cittaṃ pravṛddham utpādayate dānasaṃbhāreṇa | tac cittaṃ praṇidhānodgatam utpādyate śīlasaṃbhāreṇa | tac cittaṃ durāsadam utpādyate kṣāntisaṃbhāreṇa | tac cittaṃ durjayam utpādyate vīryasaṃbhāreṇa | tac cittaṃ śāntilakṣaṇam utpādyate dhyānasaṃbhāreṇa | tac cittam apratihatam utpādyate prajñāsaṃbhāreṇa | tac cittam avyābādham utpādyate mahāmaitrīsaṃnicayena | tac cittaṃ sāradṛḍhamūlaṃ mahākaruṇāsaṃnicayena | tac cittaṃ tuṣṭiprasādaprāmodyavihāram utpādyate mahāmuditāsaṃnicayena | tac cittaṃ sukhaduḥkāprakampyam utpādyate mahopekṣāsaṃnicayena | tac cittam adhiṣṭhitam utpādyate sarvabuddhādhiṣṭhānaiḥ | tac cittam nayānupacchedam utpādyate triratnavaṃsānupacchedatayā | tac cittaṃ prakīrtitam utpādyate daśadigbuddhakṣetraparṣanmaṇḍaleṣu.

asti kaścit kṣayo, bhadanta śāradvatīputraivaṃrūpasya sarvajñatācittotpādasya?

śāradvatīputra āha: no hīdaṃ, kulaputrākāśaṃ sa kṣapayitavyaṃ manyeta ya evaṃvidhaṃ sarvajñatācittaṃ kṣapayitavyaṃ manyeta |

akṣayamatir āha: tat tathāgatasya cittaṃ, bhadanta śāradvatīputrākṣayaṃ, tad bodhicittaṃ tasya mūlam utpādyate, tasmād akṣayam |

tathāgatasya śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhā, bhadanta śāradvatīputrākṣayās, tad bodhicittaṃ teṣāṃ mūlam utpādyate, tasmād akṣayam |

tathāgatasya dhyānavimokṣasamādhisamāpattayo, bhadanta śāradvatīputrākṣayās, tad bodhicittaṃ teṣāṃ mūlam utpādyate, tasmād akṣayam |

tathāgatasya dānaśīlakṣāntivīryadhyānaprajñāpāramitā, bhadanta śāradvatīputrākṣayās, tad bodhicittaṃ teṣāṃ mūlam utpādyate, tasmād akṣayam |

tathāgatasya maitrīkaruṇāmuditopekṣā, bhadanta śāradvatīputrākṣayās, tad bodhicittaṃ teṣāṃ mūlam utpādyate, tasmād akṣayam |

tathāgatasya daśabalacaturvaiśāradyāṣṭādaśāvenikabuddhadharmā, bhadanta śāradvatīputrākṣayās, tad bodhicittaṃ teṣāṃ mūlam utpādyate, tasmād akṣayam |

saṃkṣepato, bhadanta śāradvatīputra, sarvabuddhadharmā akṣayās, tad bodhicittaṃ teṣāṃ mūlam utpādyate, tasmād akṣayam.

triratnavaṃsānupacchedatvād akṣayam | sattvadhātvakṣayatvād akṣayam | tajjñānopanāmitatvād akṣayam | sarvasattvānāṃ cittacaryāviniścayatvād akṣayam | pūrvapraṇidhānāpratiśrambhaṇatvād akṣayam | asaṃskṛtāya pariṇāmanatvād akṣayam | asaṃskṛtāya sattvaparipācanatvād akṣayam | kṣayajñānānutpādajñānākṣayatvād akṣayam | anudayāvyayatvād akṣayam | sarvadharmā ādyakṣayāḥ, tajjñānābhisamayatvād akṣayam.

idam ucyate, bhadanta śāradvatīputra, bodhisattvānām akṣayaṃ bodhicittam.
Like what you read? Consider supporting this website: