Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 41

yatpunaretaduktam- vibhutvādindriyāṇāṃ svātmanyavasthānaṃ vṛttilābho vṛttinirodhaśca saṃsāra iti, ayuktametat / kasmāt ? vibhutvāsiddheḥ / na hi vibhutvamindriyāṇāṃ kaścidabhyupagacchati / kiṃ kāraṇam ? satatopalabdhiprasaṃgāt / yugapadupalabdhiprasaṃgācca / kāryakaraṇapuruṣāṇāṃ hi vibhutve satatopalabdhiprasaṃgaḥ / viṣayāṇāṃ pratibandhābhāvātprasajyate / prātpyaviśeṣācca sarvaviśeṣāṇāṃ yugapadupalabdhiprasaṃgaḥ / vyavahitaviṣayagrahaṇaṃ ca / sarvatra sannidhānātsannikṛṣṭaviprakṛṣṭayoḥ pratyakṣānumānāgamānāṃ cāviśeṣaḥ prasajyate / vṛttiviśeṣāttadviśeṣa iti cet na, hetvabhāvāt / vibhūnāmihāsti vṛttiviśeṣa ityatra heturanuktaḥ / tasmānna karaṇānāṃ vibhutvamupapadyate / tasmāt

citraṃ yathāśrayamṛte sthāṇvādibhyo vinā yathā cchāyā /
tadvadvinā viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam // ISk_41 //

yathā hi citrasya kuḍyamṛte'vasthānaṃ nāsti, sthāṇupuruṣādibhyo vinā cchāyāyāḥ tadvadvinā viśeṣairna tiṣṭhati nirāśrayaṃ liṅgam / tasmādupapannametat saviśeṣaḥ saṃsāraḥ /
āha, yadi saviśeṣaḥ saṃsārabījadeśagamane śarīramupalabhyeta / na tvevam / tasmādayuktametat /
ucyate- na, viśeṣitatvāt / sūkṣmaṃ taccharīramiti viśeṣitam / tato nāsyāhetukamagrahaṇamiti /
āha, sūkṣmaśarīrayogātpūrveśvaratvaprasaṃgaḥ / tasmādayuktaṃ tannimittamasyāgrahaṇamiti /
ucyate- na anekāntāt / tadyathā kṣudrajantūnāṃ sūkṣmaśarīraṃ laghimā ca, na caiṣāmīśvaratvamevaṃ sarvaprāṇināṃ syāt / atha matamagṛhyamāṇena sambandhāt sthūlasyāpi śarīrasyāgrahaṇaṃ pretāñjanasiddhamālyādivat / tadapyanupapannam / anekāntāt / tadyathā karaṇairagṛhyamāṇaiḥ śarīrasya sambandhaḥ / na cāgrahaṇam, piśācādibhirvā tathaitadapi syāt / kiṃca antaḥkaraṇānuvidhāne caiśvaryābhimānāt / yasya cādhyavasāyamanuvidadhatyaṇimādīni tasyaiśvaryamabhipretam / na tu yasya svabhāvasiddhāni / anyathā tu pipīlikādīnāmapyākāśagamanādaiśvaryaṃ syāt /
āha, na, śarīrānupapattiprasaṃgāt / sūkṣmaśarīrotpattau tarhi caritārthayoḥ śarīrāntarasāmarthyaṃ virudhyate / tasmādayuktam saviśeṣaḥ saṃsāraḥ /
ucyate- na anabhyupagamāt / na dharmādharmanimittaṃ vaivartaṃ śarīram, kiṃ tarhi ādhikārikamityadoṣaḥ / na cānekaśarīratvamabhyupagamyate / tasmātpakṣāntaropālambho'yam / kiṃ ca kṛtsnāśayapariṇāmāpratijñānāt / kṛtsnasyāśayasya pariṇāmaṃ jānannevamupālabhyaḥ syādekadeśastu no vipariṇāmī / tasmānna kiṃcidetat / nimittāvaśeṣādāśayaikadeśābhivyaktirayukteti cet, syānmatam- iha nimittānāmalpabahutvaviśeṣādāśayābhivyaktiviśeṣo dṛṣṭaḥ / tadyathā vāyvādikrodhādiṣu / prāyaṇakālaścāyaṃ phalābhivyaktau nimittam / aviśiṣṭaścāsau / tasmādāśayaikadeśapariṇāmo'nupapanna iti / etaccāyuktam / kasmāt ? naimittikatvāt / pūrvakṛtasya karmaṇaḥ phalabhogaparisamāptiḥ, sāmpratasya ca phalopabhogārthavipariṇāmaḥ prāyaṇasya nimittam / na tu prāyaṇo vipariṇamasyeti / kiṃca śarīrāntarābhāvaśca / kṛtsnasyāśayasyābhivyaktimicchataḥ śarīrāntarābhāvo nimittāntarābhāvātprāpnoti / tatra kṛteneti cet na, kalalādyavasthānāśe tadasambhavāt / tatra kṛtābhyāṃ hi bījāveśaḥ karaṇasya niṣpādito yāvatkalalādyasthāyāmeva taccharīraṃ vinaṣṭamiti tatra kṛtāśayasyāsambhavāccharīrāntarānupapattiprasaṃgaḥ / kiṃ ca sthāvarāṇāṃ ca śarīrāntarāsambhavaḥ / āśayasya sthāvaraśarīrārambhe caritārthatvātsthāvaraśarīreṇa cāśayopādānasambhavāttasya saṃsārābhāvaḥ prāptaḥ / tasmādupapannametatpuruṣārthamādisargotpannaṃ sūkṣmaśarīraṃ saṃsarati / yāvacca sa puruṣārtho na parisamāpyate tāvattiṣṭhata iti // 41 //

Like what you read? Consider supporting this website: