Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CCV

śrīrāma uvāca |
evaṃ yathaitadbhagavansvapne dṛśyaṃ paraṃ nabhaḥ |
tathaiva jāgratītyatra na cetsaṃdehajālikā || 1 ||
[Analyze grammar]

idaṃ me bhagavanbrūhi mahāpraśnamanuttamam |
kathaṃ bhavatyadehā cijjāgratsvapna svadehavat || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
dṛśyaṃ jāgratyatha svapne khādhāraṃ khātmakaṃ khajam |
khaṃ ca nānyatparaṃ jātu saṃdeho'styupapattitaḥ || 3 ||
[Analyze grammar]

samastakāraṇākārapratyastamayarūpiṇi |
sargādāveva bhūtāni saṃbhavanti na kānicit || 4 ||
[Analyze grammar]

pṛthvyādiniyatastena deho'yaṃ nāsti kiṃcana |
bhūtānyeva kilaitāni dehastāni na santyalam || 5 ||
[Analyze grammar]

tena svapnavadābhāsamidaṃ paśyati cinnabhaḥ |
svarūpamātrakacanamākāravadivākulam || 6 ||
[Analyze grammar]

bhānamābhānamātratvamidaṃ yattaccidātmanā |
nabhasā svapnaśabdena kathyate jagadākṛtiḥ || 7 ||
[Analyze grammar]

yadetadvedanaṃ nāma cidvyomno vyomanirmalam |
etadantaścito rūpaṃ svapno jagaditi sthitam || 8 ||
[Analyze grammar]

etasminneva tenātha svabhāvakacane tate |
cidrūpeṇa kṛtāḥ saṃjñāḥ pṛthakpṛthvyādikā imāḥ || 9 ||
[Analyze grammar]

cidbhānameva tatsvapnajagacchabdaiḥ prakathyate |
bhānaṃ cāsyāḥ svabhāvaḥ khaṃ tatkadācinna śāmyati || 10 ||
[Analyze grammar]

bahvayaḥ sargadṛśo bhinnā brahmeva brahmakhe ca tāḥ |
śūnyatānabhasī vātastiṣṭhanti ca viśanti ca || 11 ||
[Analyze grammar]

śrīrāma uvāca |
sargāṇāṃ koṭayaḥ proktā bhagavanbhavatā kila |
kāścidbrahmāṇḍakośasthāḥ kāścidaṇḍavivarjitāḥ || 12 ||
[Analyze grammar]

kāścinmahīkośagatāḥ kāścidākāśasaṃsthitāḥ |
tejaḥkośagatāḥ kāścitkāścitpavanakośagāḥ || 13 ||
[Analyze grammar]

kāścidvyomasthabhūpīṭhā ūrdhvādhasthaviniścayāḥ |
budhnākāśādūrdhvakhurā lambamānavanācalāḥ || 14 ||
[Analyze grammar]

kāścidvātātmabhūtaughāḥ kāścinnityaṃ tamodharāḥ |
vyomasaṃsthānakāḥ kāścitkāścitkrimikulākulāḥ || 15 ||
[Analyze grammar]

kāścidākāśakośasthāḥ kāściccopalakośagāḥ |
kāścitsakuṇḍakośasthāḥ kāścitkhe khagavatsthitāḥ || 16 ||
[Analyze grammar]

tāsāṃ madhye yathā hīdaṃ brahmāṇḍaṃ yādṛśaṃ sthitam |
asmākaṃ bhagavaṃstanme brūhi tattvavidāṃ vara || 17 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yadapūrvamadṛṣṭaṃ vā nānubhūtaṃ na vā śrutam |
tadvarṇyate sudṛṣṭāntairgṛhyate ca tadūhyate || 18 ||
[Analyze grammar]

idaṃ tu rāma brahmāṇḍamāgamairmunibhiḥ suraiḥ |
śataśo varṇitaṃ tacca jñātametattvayā'khilam || 19 ||
[Analyze grammar]

yathedaṃ bhavatā jñātamāgamairvarṇitaṃ yathā |
sthitaṃ tadetadakhilaṃ kimanyadiha varṇyate || 20 ||
[Analyze grammar]

śrīrāma uvāca |
kathametadvada brahmansaṃpannaṃ cinmahānabhaḥ |
kiyatpramāṇametadvā kiyatkālaṃ ca vā sthitam || 21 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
anādinidhanaṃ brahma nityamastyetadavyayam |
ādimadhyāntatā nāsti nākārāḥ paramāmbare || 22 ||
[Analyze grammar]

brahmākāśamanādyantametadavyayamātatam |
etanmayamidaṃ viśvaṃ viṣvagādyantavarjitam || 23 ||
[Analyze grammar]

paramasyāsya cidvyomnaḥ svayaṃ yadbhānamātmani |
tadetadviśvamityuktaṃ svayaṃ tenaiva tanmṛṣā || 24 ||
[Analyze grammar]

puruṣasya yathā svapnapurasaṃdarśanaṃ tathā |
tattasya bhānaṃ puravattadidaṃ viśvamucyate || 25 ||
[Analyze grammar]

kaṭhinā neha girayo na dravāṇi jalāni ca |
na śūnyametadākāśaṃ kālo na kalanātmakaḥ || 26 ||
[Analyze grammar]

yadyathā cāvyayaṃ yatra svataḥ saṃcetitaṃ citā |
tattathā tatra cittattve alaṃ śailādivatsthitam || 27 ||
[Analyze grammar]

aśilaiva śilā svapne nabha evānabho yathā |
bhavettatheha sargādi svapne dṛśyasthitiścitau || 28 ||
[Analyze grammar]

anākāraiva cicchāntā svapnavatyatsvacetanam |
vetti tajjagadityuktaṃ taccānākārameva sat || 29 ||
[Analyze grammar]

vāyoḥ spando yathāntastho vāta eva nirantaraḥ |
tathedaṃ brahmaṇi brahma na codeti na śāmyati || 30 ||
[Analyze grammar]

dravatvamambhasi yathā śūnyatvaṃ nabhaso yathā |
yathā vastuni vastutvaṃ brahmaṇīdaṃ jagattathā || 31 ||
[Analyze grammar]

na prayātaṃ na vā''yātamakāraṇamakāraṇāt |
na ca nāsti na vāstīdaṃ bhinnaṃ brahmapade jagat || 32 ||
[Analyze grammar]

na cānādi nirābhāsaṃ nirākāraṃ cidambaram |
dṛśaḥ kāraṇamanyasyāḥ kvacidbhavitumarhati || 33 ||
[Analyze grammar]

tasmādyathāvayavino'vayavāḥ svātmamātrakāḥ |
tathānavayave brahmavyosni vyoma jagatsthitam || 34 ||
[Analyze grammar]

sarvaṃ śāntaṃ nirālambaṃ jñaptimātramanāmayam |
neha sattā na vāsattā na ca nānāsti kiṃcana || 35 ||
[Analyze grammar]

saṃkalpasvapnanagaranṛttavatsarvamātatam |
sthitameva samaṃ śāntamākāśamajamavyayam || 36 ||
[Analyze grammar]

paramacidambarahṛdayaṃ cittvādyatkacati kāntamamalamalam |
tadidaṃ jagaditi kalitaṃ tenaiva tadātmarūpamākalpam || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CCV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: