Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CCVI

śrīvasiṣṭha uvāca |
yadakāraṇakaṃ bhāti bhānaṃ tannaiva kiṃcana |
tattathā paramārthena paramārthaḥ sthito'nagha || 1 ||
[Analyze grammar]

atremaṃ kenacitpṛṣṭo'yamahaṃ taṃ mahāmate |
samyagbodhasya puṣṭyarthaṃ mahāpraśnaṃ paraṃ śrṛṇu || 2 ||
[Analyze grammar]

astyabdhibhyāmubhayato vyāptaṃ khyātaṃ jagattraye |
kuśadvīpamiti dvīpaṃ bhūmau valayavatsthitam || 3 ||
[Analyze grammar]

tatrāstīlāvatī nāma haimī pūrvottare purī |
dīptijvālāmayastambhaprotāvaninabhastalā || 4 ||
[Analyze grammar]

pūrve tasyāmabhūdrājā prajñaptiriti viśrutaḥ |
anuraktajagadbhūtaḥ śakraḥ svarga ivāparaḥ || 5 ||
[Analyze grammar]

kenacitkāraṇenāhaṃ kadācittasya bhūpateḥ |
prāptaḥ samīpaṃ nabhasaḥ pralayārka iva cyutaḥ || 6 ||
[Analyze grammar]

puṣpārghyācamanīyairmāṃ pūjayitvopaviśya saḥ |
madhye kathāyāṃ kasyāṃcidapṛcchatpraṇayādidam || 7 ||
[Analyze grammar]

bhagavansarvasaṃhāre jāte śūnyatate sthite |
avācye parame vyomni sarvakāraṇasaṃkṣaye || 8 ||
[Analyze grammar]

sargārambhasya bhūyaḥ syādvada kiṃ mūlakāraṇam |
kāni vā sahakārīṇi kāraṇāni kutaḥ katham || 9 ||
[Analyze grammar]

kiṃ jagatkiṃ ca sargādi kāścinnityaṃ tamodharāḥ |
vyomasaṃsthārṇavāḥ kāścitkāścitkṛmikulākulāḥ || 10 ||
[Analyze grammar]

kāścidākāśakośasthāḥ kāściccopalakośagāḥ |
kiṃca vā bhūtabhūtādi kuto buddhyādayaḥ katham || 11 ||
[Analyze grammar]

kaḥ kartā ko'tha vā draṣṭā kādhārādheyatā katham |
na kadācinmahānāśo jagatāmiti niścayaḥ || 12 ||
[Analyze grammar]

samastavedaśāstrārthāvirodhāya samarthitaḥ |
yathā saṃvedanaṃ nāma tathā nāmānubhūtayaḥ || 13 ||
[Analyze grammar]

yatastato vedanaṃ syātkimanāśamasanmayam |
anyacca jambūdvīpādau deśe'dya munināyaka || 14 ||
[Analyze grammar]

mṛtānāmagnidagdhānāmiha vā dehanāśinām |
narakasvargabhogāya videhe dehakāraṇam || 15 ||
[Analyze grammar]

kiṃ tatsyātsahakārīṇi kāraṇānyatha kāni vā |
dharmādharmāvamūrtau dvau tasyāmūrtasya mūrtatā || 16 ||
[Analyze grammar]

nirdravyaṃ kurute dravyairyuktirityasamañjasā |
mātāpitrādyabhāvo hi bījaṃ kiṃ tatra kāraṇam || 17 ||
[Analyze grammar]

anye vā hetavaḥ ke syuḥ kathaṃ dravyādisaṃbhavaḥ |
paraloko'sya nāstīti yathāsaṃvedanaṃ sthiteḥ || 18 ||
[Analyze grammar]

samastalokavedādivirodhāccāsamañjasam |
anicchitehitairdūradeśāntaragataiḥ phalam || 19 ||
[Analyze grammar]

prajā prāpnotyasaṃbandhairamūrtairatra kaḥ kramaḥ |
stambho vareṇa sauvarṇo vinā hemagamāgamaiḥ || 20 ||
[Analyze grammar]

kṣaṇātsaṃpadyate tatra saṃpattiḥ kathamucyatām |
vidhīnāṃ pratiṣedhānāṃ nirnimittaṃ vivalgatām || 21 ||
[Analyze grammar]

rūḍhānāmapyarūḍhānāṃ kiṃ prayojanamucyatām |
asadāsījjagatpūrvaṃ satsaṃpannamanantaram || 22 ||
[Analyze grammar]

iti śruteḥ kathaṃ brahmankathyatāṃ saṃgatārthatā |
ayaṃ bhavetkathaṃ brahmā bhaveccettanmahāmune || 23 ||
[Analyze grammar]

evaṃprabhāvānnabhasaḥ kiṃ sarvasmānna jāyate |
oṣadhīnāmathārthānāṃ sarveṣāṃ vā sthitiṃ gatāḥ || 24 ||
[Analyze grammar]

kathaṃ svabhāvāḥ kathaya yathābodhaṃ munīśvara |
ekasya jīvitaṃ puṃsaḥ suhṛdā maraṇaṃ dviṣā || 25 ||
[Analyze grammar]

mṛtvārthitaṃ prayāgādau kṣetre tatkathamucyatām |
khe syāmakṣayapūrṇenduriti dhyāyicitaiḥ phalaiḥ || 26 ||
[Analyze grammar]

tulyakālamanuprāptaiḥ sahasrendu na kiṃ nabhaḥ |
anyacca dhyāyināṃ lakṣairdhyātaikā strī yathākramam || 27 ||
[Analyze grammar]

jāyātvena samaṃ kālaṃ labdhaṃ dhyānaphalaṃ ca taiḥ |
sādhvyasādhvī gṛhe bhartuḥ saṃsthitā tapasā parā || 28 ||
[Analyze grammar]

teṣāṃ ca jāyā saṃpannā kathametanmahāmune |
gṛhānirgacchamākalpaṃ nṛpaḥ sa dvīpasaptake || 29 ||
[Analyze grammar]

varatvaṃ varaśāpābhyāmiti antaḥ kva tiṣṭhati |
dānadharmāditapasāmaurdhvadehikakarmaṇām || 30 ||
[Analyze grammar]

ihasthānāmamūrtānāṃ mūrtaṃ prītyāsti satphalam |
vyavahartā na mūrto'tra vidyate lokayordvayoḥ || 31 ||
[Analyze grammar]

deśāntare bhṛśaṃ jīvo bhṛśaṃ kālāntare'pi vā |
phalaṃ saṃbhavatīyattadvinānubhavanaṃ mune || 32 ||
[Analyze grammar]

asamañjasamevāti kathaṃ syātsusamañjasam |
ityādisaṃśayagaṇaṃ girā śītāvadātayā |
chindhi me'bhyuditaṃ bhāsā sāndhyamāndhyamivoḍupaḥ || 33 ||
[Analyze grammar]

paramavastuni saṃśayanāśanādubhayalokahitaṃ bhavati sphuṭam |
tadiha me kuru sādhusamāgamastanuphalo bhavatīha na kasyacit || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CCVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: