Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXCIII

śrīrāma uvāca |
anādimadhyaparyantaṃ na devā narṣayo viduḥ |
yatpadaṃ tadidaṃ bhāti kva jagatkva ca dṛśyatā || 1 ||
[Analyze grammar]

dvaitādvaitasamudbhedavākyasaṃdehavibhramaiḥ |
alamasmākamāśāntamādyaṃ rūpamanāmayam || 2 ||
[Analyze grammar]

vyomani vyomabhāvānāṃ praśāntaṃ yādṛgāsitam |
tādṛkcidvyomani sphāratrijagadvyomabhāsanam || 3 ||
[Analyze grammar]

yathā vyomani vyomatvaṃ dṛṣattvaṃ dṛṣadi sthitam |
jalatvaṃ ca jalasyāntarjagattvaṃ ciddhane tathā || 4 ||
[Analyze grammar]

sāhaṃtādijagaddṛśyamāśākāśavisāryapi |
mahācidudaraṃ viddhi khaṃ śāntaṃ śūnyatoditam || 5 ||
[Analyze grammar]

jīvasyāsminvimūḍhasya pare'parimitodaye |
prasphuraṃścāpi saṃsārapiśāca upaśāmyati || 6 ||
[Analyze grammar]

bhedopalabdhirgalati vyavahāravato'pyalam |
jaḍasyevājaḍasyaiva vīceriva jalodare || 7 ||
[Analyze grammar]

kvāpyajñānaravau yāte pratāpādyākare bhṛśam |
saṃsārasattādivaso yātyastaṃ sa niśāgamaḥ || 8 ||
[Analyze grammar]

bhāvābhāveṣu kāryeṣu jarāmaraṇajanmasu |
jña ājavaṃ javībhāve tiṣṭhannapi na tiṣṭhati || 9 ||
[Analyze grammar]

nāvidyāsti ha na bhrāntirna duḥkhaṃ na sukhodayaḥ |
vidyā'vidyā sukhaṃ duḥkhamiti brahmaiva nirmalam || 10 ||
[Analyze grammar]

parijñātaṃ sadetattu yāvadbrahmaiva nirmalam |
aparijñātamasmākamabrahmātma na vidyate || 11 ||
[Analyze grammar]

prabuddho'smi praśāntā me sarvā eva kudṛṣṭayaḥ |
śāntaṃ samaṃ sohamidaṃ khaṃ paśyāmi jagattrayam || 12 ||
[Analyze grammar]

samyagjñātaṃ yāvadidaṃ jagadbrahmaiva kevalam |
ajñātātmābhavadbrahma jñātātmanyadhunā sthitam || 13 ||
[Analyze grammar]

jñātājñātamanirbhāsaṃ brahmaikamajaraṃ tathā |
śūnyatvaikatvanīlatvarūpamekaṃ nabho yathā || 14 ||
[Analyze grammar]

nirvāṇamāse gataśaṅkamāse nirīhamāse susukhe'hamāse |
yathāsthitaṃ nityamanantamāse tadevamāse na kathaṃ samāse || 15 ||
[Analyze grammar]

sarvaṃ sadaivāhamanantamekaṃ na kiṃcidevāpyathavātiśāntaḥ |
sarvaṃ na kiṃcicca sadekamasmi na cāsmi cetīyamaho nu śāntiḥ || 16 ||
[Analyze grammar]

adhigatamadhigamyaṃ prāptamaprāptamanyaigatamidamalamastaṃ vastujātaṃ samastam |
uditamuditabodhaṃ tādṛśaṃ yatra bhūyo'stamayasamudayānāṃ nāma nāmāpi nāsti || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXCIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: