Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXCII

śrīrāma uvāca |
aho nu suciraṃ kālaṃ saṃbhrāntā vayamantare |
aparijñātamātreṇa saṃsāraparamāmbare || 1 ||
[Analyze grammar]

buddhe yāvadiyaṃ nāma jagadbhrāntirna kiṃcana |
na cābhūnna ca vāstīyaṃ na ca nāma bhaviṣyati || 2 ||
[Analyze grammar]

sarvaṃ śāntaṃ nirālambaṃ vijñānaṃ kevalaṃ sthitam |
anantaṃ ciddhanaṃ vyoma nīrāgamapakalpanam || 3 ||
[Analyze grammar]

paramākāśamevedamaparijñātamātrakam |
saṃsāratāmivāsmākaṃ gataṃ citramaho nu bhoḥ || 4 ||
[Analyze grammar]

itthaṃ dvaitamidaṃ bhātamime lokā ime'drayaḥ |
paramākāśamityacchamevānacchamiva sthitam || 5 ||
[Analyze grammar]

sargādau paralokādau svapnādau kalpanādike |
cideva cetyavadbhāti kuto'nyā kila dṛśyadhīḥ || 6 ||
[Analyze grammar]

svarge vā narake vāpi sthito'smīti matiryadi |
tattasyā narakasyānto dṛśyaṃ saṃvinmayātmakam || 7 ||
[Analyze grammar]

nedaṃ dṛśyaṃ na ca draṣṭā na sargo na jaganna cit |
na jāgratsvapnasiddhādi kimapīdaṃ tadapyasat || 8 ||
[Analyze grammar]

kuto'syāḥ saṃbhavo bhrānteriti ceddṛśyate mune |
tadetadapi no yuktaṃ bhrāntyabhāvānubhūtitaḥ || 9 ||
[Analyze grammar]

bhrāntirna saṃbhavatyeva nirvikāre jñatāpade |
yattvidaṃ bhrāntitājñānaṃ tattadevetaranna tat || 10 ||
[Analyze grammar]

nirantare nirādyante vyomni śailodare'thavā |
kuto'nyatākalpakaṃ syājjñapade cāvikāriṇi || 11 ||
[Analyze grammar]

mithyaivānubhavo bhrānteḥ svapne svamaraṇopamaḥ |
yadanālokanaṃ nāma śāmyatīdaṃ vilokanāt || 12 ||
[Analyze grammar]

mṛgatṛṣṇāmbugandharvanagaradvīnduvibhramaḥ |
tathā'vidyābhramaścāyaṃ vicārānnopalabhyate || 13 ||
[Analyze grammar]

bālavetālavadbhrāntirna vidyā jāgragāpi hi |
avicāreṇa saṃrūḍhā vicāreṇopaśāmyati || 14 ||
[Analyze grammar]

kuta āsīditi mune nātra praśno virājate |
sata eva vicāreṇa lābho bhavati nāsataḥ || 15 ||
[Analyze grammar]

prāmāṇikavicāreṇa prekṣitaṃ yanna labhyate |
tadetadasadevādi tattarhyanubhavo bhramaḥ || 16 ||
[Analyze grammar]

yannāstīti paricchinnaṃ pramāṇaiḥ suvicāritam |
khapuṣpaśaśaśṛṅgābhaṃ tatkathaṃ labhyate sataḥ || 17 ||
[Analyze grammar]

sarvataḥ prekṣyamāṇo'pi yaḥ kutaścinna labhyate |
tasya syātkīdṛśī sattā vandhyātanayarūpiṇaḥ || 18 ||
[Analyze grammar]

bhrāntirna saṃbhavatyeva tasmātkācitkadācana |
nirāvaraṇavijñānaghanamevedamātatam || 19 ||
[Analyze grammar]

yatkiṃcijjagadadyātra bhātīdaṃ parameva tat |
paraṃ pare parāpūrṇe pūrṇamevāvatiṣṭhate || 20 ||
[Analyze grammar]

na bhātaṃ na ca nābhātamiha kiṃcitkadācana |
idamitthaṃ sthitaṃ svacchaṃ śāntameva jagadvapuḥ || 21 ||
[Analyze grammar]

ajamamaramahāryamāryajuṣṭaṃ paramavikāri nirāmayaṃ samantāt |
padamahamuditaṃ tataṃ hi śuddhaṃ nirahamanekamathādvayaṃ vikāsi || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXCII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: