Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CLIV

muniruvāca |
iti nirṇīya dṛśye'sminsthito'smi vigatajvaraḥ |
vītarāgo nirāśaṅko nirvāṇo nirahaṃkṛtiḥ || 1 ||
[Analyze grammar]

nirādhāro nirādheyo nirmāno nirupāśrayaḥ |
svabhāvasthaḥ svayaṃ śāntaḥ sargātmā sarvathoditaḥ || 2 ||
[Analyze grammar]

yathāprāptasya kartāsmi na kartāsmi kadācana |
svayameva hi yo vyoma kartṛtā tasya kīdṛśī || 3 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
ityekātma nabhaḥ sarvaṃ bhūtajālaikacidvapuḥ || 4 ||
[Analyze grammar]

śāmyāmi parinirvāmi sukhamāse ca kevalam |
na vidhipratiṣedhau me na me bāhyaṃ na me'ntaram || 5 ||
[Analyze grammar]

iti me tiṣṭhata iha yathāsaṃsthānasaṃsthiteḥ |
adyāyaṃ tvamanuprāptaḥ kākatālīyavatpuraḥ || 6 ||
[Analyze grammar]

iti te sarvamākhyātaṃ yathā svapno yathā vayam |
yathā jagadyathā ca tvaṃ yathā dṛśyamidaṃ tathā || 7 ||
[Analyze grammar]

tvaṃ ca yādṛgdṛśyamidaṃ yathā dṛśyamidaṃ puraḥ |
yathā bhāvā yathā brahma yathemā janatāḥ puraḥ || 8 ||
[Analyze grammar]

etadbuddhvā bhavāñchānto mithyā lubdhaka lubdhaka |
śāntaivaivamiyaṃ sattā cinmātravyomarūpiṇī || 9 ||
[Analyze grammar]

lubdhaka uvāca |
svayamābhāti nirvāṇā naiva vābhāti kiṃcana |
evaṃ cettadahaṃ tvaṃ ca sarve vā vibudhādayaḥ || 10 ||
[Analyze grammar]

muniruvāca |
sarva eva mithaḥ svapnapuruṣāḥ sadasanmayāḥ |
evametadidaṃ sarvamanyonyaṃ svapnavatsthitam || 11 ||
[Analyze grammar]

anyonyamātmani tathā sadasaccānubhūyate |
dṛśyaṃ yena yathā buddhaṃ tathā tenānubhūyate || 12 ||
[Analyze grammar]

nānaikaṃ vastvato'nekaṃ na sannāsanna madhyagam |
jāgrati svapnanagaramiva vedanamātrakam || 13 ||
[Analyze grammar]

adṛṣṭapūrvadūrasthadṛśyamānapuropamam |
iti te sarvamākhyātaṃ bodhito'si nirantaram || 14 ||
[Analyze grammar]

svayaṃ prājño'si jānāsi yathecchasi tathā kuru |
evaṃ prabodhitasyāpi tava vyādha mate matiḥ || 15 ||
[Analyze grammar]

kṣaṇaṃ prabodhaviśrāntā na viśrāntā pare pade |
nābhyāsena vinā bodha eṣa yāti manohṛdi || 16 ||
[Analyze grammar]

parāṃ pariṇatiṃ prājña dāruṇīvāmbudhāraṇe || 17 ||
[Analyze grammar]

abhyāsādbodhaviśrāntau guruśāstraikasevanāt |
dvaitādvaitadṛśoḥ śāntyā nirvāṇaṃ cittamucyate || 18 ||
[Analyze grammar]

nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ |
dvandvairvimuktāḥ sukhaduḥkhasaṃjñaigacchantyamūḍhāḥ padamavyayaṃ tat || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CLIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: