Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXX

anyajagadbrahmovāca |
athāhaṃ cinmayākāśastvanyākāśamayīṃ sthitim |
parāṃ grahītumicchāmi tenehopasthitaḥ kṣayaḥ || 1 ||
[Analyze grammar]

mahāpralayakāle'smiṃstyaktumeṣā mayādhunā |
munīndra nūnamārabdhā tena vairasyamāgatā || 2 ||
[Analyze grammar]

ākāśatvādyadādyo'yaṃ parākāśo bhavāmyaham |
tadā mahāpralayatā vāsanāyāśca saṃkṣayaḥ || 3 ||
[Analyze grammar]

tenaiṣā virasībhūtā manmārgaṃ paridhāvati |
nānugacchati ko nāma nirmātāramudāradhīḥ || 4 ||
[Analyze grammar]

ihādyāyaṃ kalerantaścaturyugaviparyayaḥ |
prajāmanvindradevānāmadyaivānto'yamāgataḥ || 5 ||
[Analyze grammar]

adyaiva cāyaṃ kalpānto mahākalpānta eva ca |
mamāyaṃ vāsanānto'dya dehavyomānta eva ca || 6 ||
[Analyze grammar]

teneyaṃ vāsanā brahmankṣayaṃ gantuṃ samudyatā |
kveva padmākarāśoṣe gandhalekhāvatiṣṭhatām || 7 ||
[Analyze grammar]

yathā jaḍābdhilekhāyā jāyate laharī calā |
vāsanāyāstathaivecchā mudhodetyapakāraṇam || 8 ||
[Analyze grammar]

ābhimānikadehāyā vāsanāyāḥ svabhāvataḥ |
asyā ātmāvalokecchā svayamevopajāyate || 9 ||
[Analyze grammar]

ātmatattvaṃ nu paśyantyā dhāraṇābhyāsayogataḥ |
dṛṣṭo'nayā bhavatsargo vargavyagranirargalaḥ || 10 ||
[Analyze grammar]

anayāmbarasaṃcāraparayādriśiraḥśilā |
dṛṣṭā svajagadādhārabhūtāsmākaṃ tu khātmikā || 11 ||
[Analyze grammar]

etadyasmiñjagadyatra taddṛṣattvaṃ jagadgirau |
asmajjagatpadārtheṣu saṃtyanyāni jagantyapi || 12 ||
[Analyze grammar]

vayaṃ tāni na paśyāmo bhedadṛṣṭau sthitā ime |
bodhaikatāṃ gatāstvāśu paśyāmastāni vīkṣaṇāt || 13 ||
[Analyze grammar]

ghaṭe paṭe vaṭe kuḍye khe'nale'mbhasi tejasi |
jaganti santi sarvatra śilāyāmiva sarvadā || 14 ||
[Analyze grammar]

jagannāma mudhā bhrāntiḥ kila svapnapuropamā |
mithyaiveyaṃ kva nāmāsau cidrūpāstyatha nāsti ca || 15 ||
[Analyze grammar]

parijñātā satī yeṣāmeṣā cinnabhasaikatām |
gatā te na vimuhyanti śiṣṭāstu bhramabhājanam || 16 ||
[Analyze grammar]

athānyadhāraṇābhyāsātsvavirāgavaśoditam |
sādhayantyā'rthamātmīyaṃ dṛṣṭastvamanayā mune || 17 ||
[Analyze grammar]

iti māyeva duṣpārā cicchaktiḥ parijṛmbhate |
itthamādyantarahitā brāhmī śaktiranāmayā || 18 ||
[Analyze grammar]

pravartante nivartante neha kāryāṇi kānicit |
dravyakālakriyādyotā citistapati kevalam || 19 ||
[Analyze grammar]

deśakālakriyādravyamanobuddhyādikaṃ tvidam |
cicchilāṅgakamevaikaṃ viddhyanastamayodayam || 20 ||
[Analyze grammar]

cideveyaṃ śilākāramavatiṣṭhati bibhratī |
aṅgamasyā jagajjālaṃ marutaḥ spandanaṃ yathā || 21 ||
[Analyze grammar]

vijñānaghanamātmānaṃ jagadityavabudhyate |
anādyantāpi sādyantā cittvāditi gatāpi cit || 22 ||
[Analyze grammar]

cicchileyamanādyantā sādyantāstīti bodhataḥ |
sākārāpi nirākārā jagadaṅgeti saṃsthitā || 23 ||
[Analyze grammar]

yadvatsvapne cideva svaṃ rūpaṃ vyomaiva pattanam |
vetti tadvadidaṃ vetti pāṣāṇaṃ jagadaṅgakam || 24 ||
[Analyze grammar]

na sarantīha sarito na cakraṃ parivartate |
nārthāḥ pariṇamantyantaḥ kacatyetaccidambaram || 25 ||
[Analyze grammar]

na mahākalpakalpāntasaṃvidaḥ saṃvidambare |
saṃbhavanti pṛthagrūpāḥ payasīva payontaram || 26 ||
[Analyze grammar]

jaganti santyeva na santi śānte cidambare sarvagataikamūrtau |
nabhontarāṇīva mahānabhontaścitsanti sattāni parāmbarāṇi || 27 ||
[Analyze grammar]

vasiṣṭha tadgaccha mune jagatsvaṃ tvaṃ cāsane saṃprati śāntimehi |
buddhyādirūpāṇi paraṃ vrajantu vayaṃ bṛhadbrahmapadaṃ prayāmaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: