Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXIX

śrīvasiṣṭha uvāca |
jagadaṅgamanābhāsamadṛśyaṃ dṛśyavatsthitam |
parayā dṛśyate dṛṣṭyā tadbrahmaiva nirāmayam || 1 ||
[Analyze grammar]

tatra śailasaritsrotolokālokāntarabhramāḥ |
bhānti te paramādarśe mahāvyomani bimbitāḥ || 2 ||
[Analyze grammar]

sā praviṣṭā tataḥ sargaṃ tamanargalaceṣṭitā |
ahamapyaviśaṃ tatra saṃkalpātmā tayā saha || 3 ||
[Analyze grammar]

yāvatsā tatra vairiñcaṃ lokamāsādya sodyamā |
upaviṣṭā viriñcasya puraḥ paramaśobhanā || 4 ||
[Analyze grammar]

vaktyayaṃ muniśārdūla patirme pāti māmimām |
vivāhārthamanenāhaṃ janitā manasā purā || 5 ||
[Analyze grammar]

purāṇaḥ puruṣo'pyeṣa māmapyadya jarāgatām |
na vivāhitavāṃstena virāgamahamāgatā || 6 ||
[Analyze grammar]

virāgameṣo'pyāyāto gantumicchati tatpadam |
yatra na draṣṭatā naiva dṛśyatā na tu śūnyatā || 7 ||
[Analyze grammar]

mahāpralaya āsanno jagatyasmiṃśca saṃprati |
dhyānānna ca calatyeṣu śailamaunādivācalaḥ || 8 ||
[Analyze grammar]

tasmānmāmenamapi ca bodhayitvā munīśvara |
āmahākalpasargādau parame pathi yojaya || 9 ||
[Analyze grammar]

ityuktvā māmasau tasya bodhāyedamuvāca ha |
nāthāyaṃ muninātho'dya sadma saṃprāptavānidam || 10 ||
[Analyze grammar]

eṣo'nyasmiñjagadgehe brahmaṇastanayo muniḥ |
pūjayainaṃ gṛhāyātaṃ gṛhasthagṛhapūjayā || 11 ||
[Analyze grammar]

budhyatāmarghyapādyena pūjyatāṃ munipuṅgavaḥ |
mahanmahatsaparyābhirmahātmabhyo hi rocate || 12 ||
[Analyze grammar]

tayetyukte mahābuddhirbubudhe sa samādhitaḥ |
svasaṃvittidravātmatvādāvarta iva vāridhau || 13 ||
[Analyze grammar]

śanairunmīlayāmāsa nayane nayakovidaḥ |
madhuḥ śiśirasaṃśāntāvavanau kusume yathā || 14 ||
[Analyze grammar]

śanaiḥ prakaṭayāmāsustānyaṅgānyasya saṃvidam |
madhupallavajālāni navānīva navaṃ rasam || 15 ||
[Analyze grammar]

surasiddhāpsaraḥsaṅghāḥ samājagmuḥ samaṃtataḥ |
yathā haṃsālayo lolāḥ prātarvikasitaṃ saraḥ || 16 ||
[Analyze grammar]

dadarśāsau puraḥprāptaṃ māṃ ca tāṃ ca vilāsinīm |
uvācātha vaco vedhāḥ praṇavasvarasundaram || 17 ||
[Analyze grammar]

anyajagadbrahmovāca |
karāmalakavaddṛṣṭasaṃsārāsārasāra he |
jñānāmṛtamahāmbhoda mune svāgatamastu te || 18 ||
[Analyze grammar]

padavīmasi saṃprāpta imāmatidavīyasīm |
dūrādhvasupariśrānta idamāsanamāsyatām || 19 ||
[Analyze grammar]

ityukte tena bhagavannabhivādaya ityaham |
vadanmaṇimaye pīṭhe niviṣṭo dṛṣṭidarśite || 20 ||
[Analyze grammar]

athāmararṣigandharvamunividyādharoditāḥ |
prastutāḥ stutayaḥ pūjā natayaḥ sthitinītayaḥ || 21 ||
[Analyze grammar]

tato muhūrtamātreṇa sarvabhūtagaṇodite |
śānte praṇatisaṃrambhe tasyoktaṃ brahmaṇo mayā || 22 ||
[Analyze grammar]

kimidaṃ bhūtabhavyeśa yadiyaṃ māmupāgatā |
vakti jñānagirāsmāṃstvaṃ bodhayeti prayatnataḥ || 23 ||
[Analyze grammar]

bhavānbhūteśvaro deva sakalajñānapāragaḥ |
iyaṃ tu kāmamūrkhā kiṃ brūte brūhi jagatpate || 24 ||
[Analyze grammar]

kathameṣā tvayā deva jāyārthaṃ janitā satī |
neha jāyāpadaṃ nītā nītā virasatāṃ katham || 25 ||
[Analyze grammar]

anyajagadbrahmovāca |
mune śṛṇu yathāvṛttamidaṃ te kathayāmyaham |
yathāvṛttamaśeṣeṇa kathanīyaṃ yataḥ satām || 26 ||
[Analyze grammar]

asti tāvadajaṃ śāntamajaraṃ kiṃcideva sat |
tataścitkacanaikāntarūpiṇaḥ kacito'smyaham || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: