Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LVII

śrīrāma uvāca |
tvāmapyuditanirvāṇamahaṃkārapiśācakaḥ |
bādhate kimiti brūhi mune saṃdehaśāntaye || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ahaṃbhāvaṃ vinā dehasthitistajjñājñayoriha |
ādheyasya nirādhārā na saṃsthehopapadyate || 2 ||
[Analyze grammar]

ayaṃ tvatra viśeṣastaṃ śṛṇu viśrāntacetasaḥ |
śrutena yenāhaṃbhāvapiśācaḥ śāntimeti te || 3 ||
[Analyze grammar]

ahaṃbhāvapiśāco'yamajñānaśiśunāmunā |
avidyamāna evāntaḥ kalpitastena saṃsthitaḥ || 4 ||
[Analyze grammar]

ajñānamapi nāstyeva prekṣitaṃ yanna labhyate |
vicāriṇā dīpavatā svarūpaṃ tamaso yathā || 5 ||
[Analyze grammar]

yathā yathā vilokyate tathā tathā vilīyate |
ihājñatāpiśācikā tathā vicāritā satī || 6 ||
[Analyze grammar]

kila satyāmavidyāyāmajñatodeti śāśvatī |
buddhimohātmikā yakṣī nirdehaiva yathā niśi || 7 ||
[Analyze grammar]

sati sarge tvavidyāyāḥ saṃbhavo nānyataḥ kvacit |
sati dvitīye śaśini dvitīyo vidyate śaśaḥ || 8 ||
[Analyze grammar]

sargastvayamajātatvādajñajñāto na vidyate |
na jātaḥ kāraṇābhāvātpūrvameva khavṛkṣavat || 9 ||
[Analyze grammar]

paramākāśakośāntarādisarge nirāmaye |
pṛthvyāderupalambhasya bhavetkimiva kāraṇam || 10 ||
[Analyze grammar]

manaḥṣaṣṭhendriyātītaṃ manaḥṣaṣṭhendriyātmanaḥ |
sākārasya nirākāraṃ kathaṃ bhavati kāraṇam || 11 ||
[Analyze grammar]

bījātkāraṇataḥ kāryamaṅkuraḥ kila jāyate |
na bījamapi yatrāsti tatra syādaṅkuraḥ kutaḥ || 12 ||
[Analyze grammar]

kāraṇena vinā kārya na ca nāmopapadyate |
kadā ka iva khe kena dṛṣṭo labdhaḥ sphuṭo drumaḥ || 13 ||
[Analyze grammar]

saṃkalpenāmbare yadvaddṛśyate viṭapādikam |
sa saṃkalpastathābhūto na tatrāsti padārthatā || 14 ||
[Analyze grammar]

evaṃ yeyaṃ cidākāśe sargādāvanubhūyate |
śūnyarūpa ivākāśe sargasthitiranargalā || 15 ||
[Analyze grammar]

sama eva cidākāśaḥ kacatyātmani tattathā |
svabhāva eva sargākhyaścittvāccaitanyamīśvaraḥ || 16 ||
[Analyze grammar]

svapnasargo'tra dṛṣṭāntaḥ pratyahaṃ yo'nubhūyate |
svayaṃ saṃvedane svapne sphuratyadripurākṛtiḥ || 17 ||
[Analyze grammar]

citsvabhāve yathā svapne āste sarga iveha yaḥ |
asarge sargavadbhāti tathā pūrva mahāmbare || 18 ||
[Analyze grammar]

avedyavedanaṃ śuddhamekaṃ bhātyajamavyayam |
sargādau yadanādyantaṃ sthitaḥ sargaḥ sa eva naḥ || 19 ||
[Analyze grammar]

neha sargo'sti naivāyaṃ pṛthvyādigaṇagolakaḥ |
sarva śāntamanālambaṃ brahmaiva brahmaṇi sthitam || 20 ||
[Analyze grammar]

sarvaśaktyātma tadbrahma yathā kacati yādṛśam |
rūpamatyajadevācchaṃ tathā bhavati tādṛśam || 21 ||
[Analyze grammar]

yathā svapnapuraṃ jantościnmātrapravijṛmbhitam |
tathaiva sargaḥ sargādau śuddhacinmātrajṛmbhitam || 22 ||
[Analyze grammar]

svacche citparamākāśe cidākāśo ya āsthitaḥ |
svabhāva eva sargo'sāviti tenaiva bhāvitaḥ || 23 ||
[Analyze grammar]

bhāvyabhāvakabhāvādibhūmīnāṃ bhāvanaṃ bhṛśam |
sarvaṃ cinnabha evācchamātmanātmani saṃsthitam || 24 ||
[Analyze grammar]

evaṃ sthite kutaḥ sargaḥ kuto vidyā ka cājñatā |
brahma śāntaṃ ghanaṃ sarvaṃ kvāhaṃkārādayaḥ sthitāḥ || 25 ||
[Analyze grammar]

ahaṃbhāvasya saṃśāntireṣā'sau kathitā tava |
ahaṃbhāvaḥ parijñātaḥ piśāca iva śāmyati || 26 ||
[Analyze grammar]

mayā tvevamahaṃbhāvaḥ parijñāto yadākhilaḥ |
tadā me vidyamāno'pi niṣphalaḥ śaradabhravat || 27 ||
[Analyze grammar]

citrāgnidāho vijñāto yathā dāhyeṣu niṣphalaḥ |
tathāhaṃbhāvasargādi jñātaṃ niṣphalatāmiyāt || 28 ||
[Analyze grammar]

iti me'haṃkṛtestyāge rāge ca samatā yadā |
tadā vyomna ivāvyomnaḥ sarge sarge ca me sthitiḥ || 29 ||
[Analyze grammar]

ahaṃbhāvasya naivāhaṃ nāhaṃbhāvo mameti ca |
tena viddhi cidākāśamevedamiti nirghanam || 30 ||
[Analyze grammar]

yathā mama tathānyeṣāmapi bodhavatāmiha |
agnitvamiva citrāgnernāstyayaṃ bodhavibhramaḥ || 31 ||
[Analyze grammar]

nāhamasmi na cānyo'sti sarvaṃ nāstīti niścaye |
prakṛtavyavahārastvaṃ śilāmaunamayo bhava || 32 ||
[Analyze grammar]

ākāśakośaviśadākṛtireva tiṣṭha nirdeśavacciramapahnutasarvabhāvaḥ |
adyāditaśca kila cinmayameva sarve no dṛśyamasti śivamevamaśeṣamittham || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: