Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LIII

śrīrāma uvāca |
yathā cetye cetanatā yathā kāle ca kālatā |
yathā ca vyomatā vyomni yathā ca jaḍatā jaḍe || 1 ||
[Analyze grammar]

yathā vāyau ca vāyutvamabhūtādāvabhūtatā |
yathā spandātmani spando yathā mūrte ca mūrtatā || 2 ||
[Analyze grammar]

yathā bhinne ca bhinnatvaṃ yathā'nante hyanantatā |
yathā dṛśye ca dṛśyatvaṃ yathā sargeṣu sargatā || 3 ||
[Analyze grammar]

etatkrameṇa he brahman vada me vadatāṃ vara |
āditaḥ pratipādyaiva bodhyante hyalpabodhinaḥ || 4 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
tadanantaṃ mahākāśaṃ mahācidghanamucyate |
avedyacidrūpamayaṃ śāntamekaṃ samasthiti || 5 ||
[Analyze grammar]

brahmaviṣṇvīśvarādyante mahāpralayanāmani |
śabdārthe rūḍhimāpanne yacchuddhamavaśiṣyate || 6 ||
[Analyze grammar]

sargasya kāraṇaṃ tatra na kiṃcidupapadyate |
malamākārabījādi māyāmohabhramādikam || 7 ||
[Analyze grammar]

kevalaṃ śāntamatyacchamādyantaparivarjitam |
tadvidyate yatra kila khamapi sthūlamaśmavat || 8 ||
[Analyze grammar]

na ca nāstīti tadvaktuṃ yujyate cidvapuryadā |
na caivāstīti tadvaktuṃ yuktaṃ śāntamalaṃ tadā || 9 ||
[Analyze grammar]

nimeṣe yojanaśate prāptāyāmātmasaṃvidi |
madhye tasyāstu yadrūpaṃ rūpaṃ tasya padasya tat || 10 ||
[Analyze grammar]

sabāhyābhyantare śānte vāsanāviṣayabhrame |
sarvacintāvihīnasya prabuddhasyārdharātrataḥ || 11 ||
[Analyze grammar]

śāntaṃ niḥsukhaduḥkhasya puruṣasyaiva tiṣṭhataḥ |
yadaspandi manorūpaṃ rūpaṃ tasya padasya tat || 12 ||
[Analyze grammar]

tṛṇagulmāṅkurādīnāṃ sattāsāmānyamātatam |
yadudbhavodbhavaṃ rūpaṃ rūpaṃ tasya padasya tat || 13 ||
[Analyze grammar]

tasminpade jagadrūpaṃ yadidaṃ dṛśyate sphuṭam |
sakāraṇamivākārakarālamiva bhedavat || 14 ||
[Analyze grammar]

tatsarvaṃ kāraṇābhāvānna jātaṃ na ca vidyate |
nākārayuktaṃ na jaganna ca dvaitaikyasaṃyutam || 15 ||
[Analyze grammar]

yadakāraṇakaṃ tasya sattā nehopapadyate |
svayaṃ nityānubhūte'rthe ko'trāpahnavaśaktimān || 16 ||
[Analyze grammar]

na ca śūnyamanādyantaṃ jagataḥ kāraṇaṃ bhavet |
brahmāmūrtaṃ samūrtasya dṛśyasyābrahmarūpiṇaḥ || 17 ||
[Analyze grammar]

tasmāttatra jagadrūpaṃ yadā bhātaṃ tadeva tat |
svayameva tadā bhāti cidākāśamiti sthitam || 18 ||
[Analyze grammar]

jagaccidbrahmabhāvācca tathā bhāvo bhramādiva |
sarvamekamajaṃ śāntamadvaitaikyamanāmayam || 19 ||
[Analyze grammar]

pūrṇātpūrṇaṃ visarati pūrṇe pūrṇaṃ virājate |
pūrṇamevoditaṃ pūrṇe pūrṇameva vyavasthitam || 20 ||
[Analyze grammar]

śāntaṃ samaṃ samudayāstamayairvihīnamākāramuktamajamambaramacchamekam |
sarvaṃ sadā sadasadekatayoditātma nirvāṇamādyamidamuttamabodharūpam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: