Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIII

bhuśuṇḍa uvāca |
jagatprasararūpasya na deśa upayujyate |
na kālo dhāraṇe stambha ālokasyāmbare yathā || 1 ||
[Analyze grammar]

manomanananirmāṇamātrametajjagattrayam |
śāntaṃ tanu laghu svacchaṃ vātāntaḥ saurabhādapi || 2 ||
[Analyze grammar]

ciccamatkṛtimātrasya sādho jagadaṇoḥ kila |
vātāntaḥ saurabhaṃ meruranyānubhavayogataḥ || 3 ||
[Analyze grammar]

yaṃ pratyudeti sargoyaṃ sa evainaṃ hi cetati |
padārthaḥ saṃniveśaṃ svamiva svapnaṃ pumāniva || 4 ||
[Analyze grammar]

atraivodāharantīmamitihāsaṃ purātanam |
yadvṛttaṃ devarājasya trasareṇūdare purā || 5 ||
[Analyze grammar]

kvacitkadācitkasmiṃścitkiṃcitkalpadrume'bhavat |
kasyāṃcidyugaśākhāyāṃ phalaṃ jagadudumbaram || 6 ||
[Analyze grammar]

sasurāsurabhūtaughamaśakāhitaghuṃghumam |
śailamāṃsalapātāladyubhūmyugrakapāṭakam || 7 ||
[Analyze grammar]

ciccamatkṛticārūccairvāsanārasapīvaram |
vividhānubhavāmodaṃ cittāsvādamanoharam || 8 ||
[Analyze grammar]

bṛhadbrahmataruprauḍhasattāvratatikoṭigam |
ahaṃkāramahāvṛntaṃ samālokasamujjvalam || 9 ||
[Analyze grammar]

mokṣaddhāravikāsyāsyaṃ saridabdhiśirāvṛtam |
mātrāpañcakakośasthaṃ tarattārakasīkaram || 10 ||
[Analyze grammar]

kalpāvasānajaraṭhaṃ kākakokilagāmyatha |
patitaṃ śāntimāyātaṃ kvāpyantāvāsanaṃ gatam || 11 ||
[Analyze grammar]

tatrābhūdamarādhīśaḥ śakrastribhuvaneśvaraḥ |
kṣaudrakumbhaniṣaṇṇānāṃ kṣudrāṇāmiva nāyakaḥ || 12 ||
[Analyze grammar]

gurūpadeśasvābhyāsātsa kṣīṇāvaraṇo'bhavat |
mahātmā bhāvitāntātmā pūrvāparavidāṃ varaḥ || 13 ||
[Analyze grammar]

nārāyaṇādiṣu tataḥ kadācidvīryaśāliṣu |
kvacideva nilīneṣu satsvekaḥ sasurādhipaḥ || 14 ||
[Analyze grammar]

śastrajvālānalodbhārairayudhyata mahāsuraiḥ |
vijitastairmahāvīryairato vyadravadādrutam || 15 ||
[Analyze grammar]

diśo daśa suvegena dudrāvābhidruto'ribhiḥ |
na viśrāmāspadaṃ prāpa paraloka ivādhamaḥ || 16 ||
[Analyze grammar]

tadbhāntadṛṣṭiṣvariṣu manāk chidramavāpya saḥ |
praśamaṃ kāyasaṃkalpaṃ nītvā svaṃ svāntare bahiḥ || 17 ||
[Analyze grammar]

kamapyarkāṃśukośasthaṃ trasareṇuṃ viveśa saḥ |
saṃvidrūpatayā padmakośaṃ madhukaro yathā || 18 ||
[Analyze grammar]

sa tatrāśu viśaśrāma cirādāśvāsamāyayau |
atha vismṛtasaṃgrāmo nivṛttiṃ samupāgamat || 19 ||
[Analyze grammar]

kalpitaṃ sadma tatrātha sa kṣaṇādanubhūtavān |
tasminsadmani padmānte reme sva iva viṣṭare || 20 ||
[Analyze grammar]

gṛhasthaḥ sa dadarśātha kalpitaṃ nagaraṃ hariḥ |
maṇimuktāpravālādikṛtaprākāramandiram || 21 ||
[Analyze grammar]

nagarāntargato'paśyattato janapadaṃ hariḥ |
nānādrigrāmagovāṭapattanāraṇyarājitam || 22 ||
[Analyze grammar]

tādṛgratiścetitavānsaśakro bhuvanaṃ tataḥ |
sādryabdhyurvīnadīśāntaṃ sakriyākālakalpanam || 23 ||
[Analyze grammar]

tādṛgratiścetitavānsa śakrastrijagattataḥ |
sapātālamahīvyomaviṣṭapārkādiparvatam || 24 ||
[Analyze grammar]

tatrātiṣṭhatsureśatve sa bhogabharabhūṣitaḥ |
putro babhūva tasyātha kundo nāmātha vīryavān || 25 ||
[Analyze grammar]

tato jīvitaparyante tyaktvā dehamaninditaḥ |
nirvāṇamāyayau śakro niḥsneha iva dīpakaḥ || 26 ||
[Analyze grammar]

kundastrailokyarājo'bhūjjanayitvā sutaṃ nijam |
kālena jīvitasyānte jagāma paramaṃ padam || 27 ||
[Analyze grammar]

tatputro'pi tathaivātha kṛtvā rājye sutaṃ nijam |
jagāma jīvitasyānte pāvanaṃ paramaṃ padam || 28 ||
[Analyze grammar]

evaṃ pautrasahasrāṇi samatītāni sundara |
tatrādyāpi sureśasya yeṣāṃ rājye sthitoṃ'śakaḥ || 29 ||
[Analyze grammar]

ityadyayāvadamareśvaravaṃśa eva saṃkalpite jagati śakrapadaṃ vidhatte |
tasminkṣate'pi galite'pi hate'pi naṣṭe kvāpyambare dinakarātapapāvanāṇau || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: