Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIV

bhuśuṇḍa uvāca |
tasya śakrasya kulajaḥ kaścidāsītsurādhipaḥ |
tatrottamaguṇaḥ śrīmānpāścātyā yasya sā tanuḥ || 1 ||
[Analyze grammar]

athendrakulaputrasya tasya tatra babhūva ha |
pratibhājñānasaṃprāptirbṛhaspatigiroditā || 2 ||
[Analyze grammar]

tato viditavedyo'sau yathāprāptānuvṛttimān |
cakāra jagatāṃ rājyamājyapānāmadhīśvaraḥ || 3 ||
[Analyze grammar]

yuyudhe dānavaiḥ sārdhamajayatsarvaśātravān |
śataṃ cakāra yajñānāmajñānottīrṇamānasaḥ || 4 ||
[Analyze grammar]

uvāsa kāryavaśato bisabālāntare ciram |
anyānyapi ca vṛttāntaśatānyanubabhūva ha || 5 ||
[Analyze grammar]

kadācidāsīttasyecchā prabodhabalaśālinaḥ |
brahmatattvamavekṣe'haṃ yathāvaddhyānavāniti || 6 ||
[Analyze grammar]

so'paśyatpraṇidhānena tata ekāntasaṃsthitaḥ |
sabāhyābhyantare'śeṣakāraṇatyāgaśāntadhīḥ || 7 ||
[Analyze grammar]

sarvaśaktiparaṃ brahma sarvavastumayaṃ tatam |
sarvathā sarvadā sarvaṃ sarvaiḥ sarvatra sarvagam || 8 ||
[Analyze grammar]

sarvataḥ pāṇipādāntaṃ sarvatokṣiśiromukham |
sarvataḥ śrutimalloke sarvamāvṛtya saṃsthitam || 9 ||
[Analyze grammar]

sarvendriyaguṇairmuktaṃ sarvendriyaguṇānvitam |
asaktaṃ sarvabhṛccaiva nirguṇaṃ guṇabhoktṛ ca || 10 ||
[Analyze grammar]

bahirantaśca bhūtānāmacaraṃ carameva ca |
sūkṣmatvāttadavijñeyaṃ dūrasthaṃ cāntike ca tat || 11 ||
[Analyze grammar]

sarvatra candrārkamayaṃ sarvatraiva dharāmayam |
sarvatra parvatamayaṃ sarvatrābdhimayaṃ tathā || 12 ||
[Analyze grammar]

sarvatra sāragurukaṃ sarvatraiva nabhomayam |
sarvatra saṃsṛtimayaṃ sarvatraiva jaganmayam || 13 ||
[Analyze grammar]

sarvatraiva ca mokṣātma sarvatraivādyacinmayam |
sarvatra sarvārthamayaṃ sarvataḥ sarvavarjitam || 14 ||
[Analyze grammar]

ghaṭe paṭe vaṭe kuḍye śakaṭe vānare tathā |
dhāmni vyomni tarāvadrāvanile salile'nale || 15 ||
[Analyze grammar]

nānācāravicārāṇi vividhāvṛttimanti ca |
paramāṇvaṃśamātre'pi trijaganti dadarśa saḥ || 16 ||
[Analyze grammar]

maricasyāntare taikṣṇyaṃ śūnyatvamiva cāmbare |
trijagatsatyasati ca vidyate cinmayātmani || 17 ||
[Analyze grammar]

ityevaṃ bhāvayanmuktabhāvayā śuddhasaṃvidā |
śakraḥ krameṇa tenaiva tathaiva dhyānavānabhūt || 18 ||
[Analyze grammar]

dhyānena sarvamekatra paśyaṃściramudāradhīḥ |
dadarśemamasau sargamasmadīyaṃ mahāmatiḥ || 19 ||
[Analyze grammar]

tato'sminvicaransarge śakrānte śakratāṃ gataḥ |
cakāra rājatāṃ rājyaṃ vṛttāntaśataśobhitam || 20 ||
[Analyze grammar]

vidyādharakulādhīśa ityadyaiva sa devarāḍ |
tasyendrasya kulotpanna iti viddhi yathāsthitam || 21 ||
[Analyze grammar]

tato hṛdayabījasthaprāṅmukhyābhyāsayogataḥ |
bisabālanivāsādivṛttāntamanubhūtavān || 22 ||
[Analyze grammar]

yathaiṣa śakraḥ kathitastrasareṇūdarāspadaḥ |
bisabālāspadaścaitatkulajaḥ kāntimānatha || 23 ||
[Analyze grammar]

tathā śatasahasrāṇi tatretaścānyataśca khe |
tādṛśavyavahārāṇi samatītāni santi ca || 24 ||
[Analyze grammar]

vahatīyamavicchinnā cirāyaivaṃ taraṅgiṇī |
tāvadṛśyasaritprauḍhā rūḍhārūḍhe ca tatpade || 25 ||
[Analyze grammar]

iti māyeyamādīrghā prasṛtā pratyayonmukhī |
satyāvalokamātrātivilayaikavilāsinī || 26 ||
[Analyze grammar]

yataḥ kutaścinmāyeyaṃ yatra kvacana vānagha |
yathākathacitsaṃpannamātraiva paridṛśyate || 27 ||
[Analyze grammar]

ahaṃbhāvacamatkāramātrādṛṣṭarivāmbudāt |
jāyate mihikevāśu prekṣāmātravināśinī || 28 ||
[Analyze grammar]

yenāyatābhimatadarśanadraṣṭṛdṛśyamuktasvabhāvamavabhāsanamātmatattvam |
sarvārthaśūnyamata eva ca śūnyarūpamekaṃ khamātramiva mātravikalpameva || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: