Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XII

bhuśuṇḍa uvāca |
kha eva vyoma saṃpannamiti saṃkalpanaṃ yathā |
bhrāntimātramasadrūpaṃ tathāhaṃbhāvabhāvanam || 1 ||
[Analyze grammar]

khe khaṃ jātamiti bhrānterahaṃ kalpayitā yathā |
tathā nirvyapadeśyātma sadastyasadivātatam || 2 ||
[Analyze grammar]

khe khātmaivāsti cidrūpaṃ tatsvakaṃ budhyate vapuḥ |
bhāsate yadidantvena nāhamasmi na cānaham || 3 ||
[Analyze grammar]

tataścidrūpamastīdṛgyatra sthūlaṃ khamapyalam |
aṇāviva mahāmerustatsaṃvittirhi khāditā || 4 ||
[Analyze grammar]

ghanastato'cidābhāsaḥ khādapyatitarāmaṇuḥ |
jānāti yatsvabhāvaṃ tadetatsargatayā sthitam || 5 ||
[Analyze grammar]

ahantākhāditādyātmavidaḥ prasaraṇaṃ jagat |
ambhodravaprasaraṇaṃ yathāvartādiveṣṭanam || 6 ||
[Analyze grammar]

acitprasaraṇaṃ śāntamaspandīva jaladravaḥ |
niḥspandapavanākāramākāśahṛdayopamam || 7 ||
[Analyze grammar]

na deśakālādijagatprasareṣu ca yujyate |
ghanācchūnyānnirābhāsāccinmātravisarādṛte || 8 ||
[Analyze grammar]

cinmātre prasṛte kāle vyomni nāvi jale sthale |
nidrāyāṃ jāgrati svapne bhavejjagadivoditam || 9 ||
[Analyze grammar]

prasaraṇāprasaraṇe na ca saṃbhavato vidaḥ |
khādapyatyantasvacchatvādakṣobhādeḥ sadaiva hi || 10 ||
[Analyze grammar]

jñaścetati na bhogādi na caivātmanyasāvaham |
dravatvamambhasīvāntaradvitīyaḥ pare sthitaḥ || 11 ||
[Analyze grammar]

dhīrhrīḥ śrīrbhīḥ smṛtiḥ kīrtiḥ kāntirityādikaṃgaṇaṃ |
na paśyati visaṃkalpastamasīva padānyaheḥ || 12 ||
[Analyze grammar]

brahmendubimbasphuritacijjyotsnāṃśāmṛtadravaḥ |
dikkālāsaṃbhavātsargo neśvarādatiricyate || 13 ||
[Analyze grammar]

ādhimānyaḥ sphuratyevaṃ pare sphurati bhāsuram |
jagadādyātmakaṃ cittaṃ cakraughatvamivāmbhasi || 14 ||
[Analyze grammar]

majjanonmajjanārāvairvivartāvartaveṣṭanaiḥ |
acchinnānupadaṃ kṣīṇā bhāti sargasaricciram || 15 ||
[Analyze grammar]

yathāvartaiḥ payo bhāti dhūmo bhāti yathā ghanaḥ |
tathā jaḍātmakatayā tṛtīyaḥ sarga etayoḥ || 16 ||
[Analyze grammar]

dāruṇi krakacacchede yathāvartādikaṃ tathā |
adigādau pare sargastadatadrūpavānayam || 17 ||
[Analyze grammar]

saṃsārakadalīstambhādvinā saṃkalpapallavam |
mṛduno'pi dṛṣatkrūrānna kiṃcillabhate'ntaram || 18 ||
[Analyze grammar]

sahasrakhuramūrdhākṣikaravaktrahitohitam |
nānādritanudigdeśasaritprādeśamātrakam || 19 ||
[Analyze grammar]

antaḥśūnyamasārātma bahurāgoparañjitam |
sphuradvirāgavihitamārjanāmātratarjanam || 20 ||
[Analyze grammar]

sasurāsuragandharvavidyādharamahoragam |
jaḍātmapavanaspandi paracetanacetitam || 21 ||
[Analyze grammar]

paṭe citramahārājyamiva bhāsurasundaram |
parāmarśāsahaṃ cāru vikalpasphūrjitaṃ jagat || 22 ||
[Analyze grammar]

spandātmani vikalpāṃśe patitā'satyarūpiṇi |
saṃvitprasarati bhrāntau tailabindurivāmbhasi || 23 ||
[Analyze grammar]

hṛllekhājālavisaraiḥ sarvāvartavivartanaiḥ |
visaratsnehasaṃmiśrajaḍānudayacarvaṇaiḥ || 24 ||
[Analyze grammar]

ahamityādicidrūpe vikalpenonmukhī satī |
na parādvyatiriktaiṣā jalatvādiva toyatā || 25 ||
[Analyze grammar]

cidādityaḥ sva ātmaiva sarga ityabhidhīyate |
bhūtvāhamiti tenānyo na sargo'sti na sarjakaḥ || 26 ||
[Analyze grammar]

spandātmikāyāṃ sattāyāṃ yathā spando jaladravaḥ |
tathā cidātmā vyomatvenavyomatvādi vetti hi || 27 ||
[Analyze grammar]

deśakālādinirmāṇapūrvakaṃ vedanaṃ vidaḥ |
sargātmakatvāttenāmbudravasāmyaṃ na dūragam || 28 ||
[Analyze grammar]

manohaṃbhāvabuddhyādi yatkiṃcinnāma vedanam |
avidyāṃ viddhi yatnena pauruṣeṇāśu naśyati || 29 ||
[Analyze grammar]

ardhaṃ mithaḥsaṃkathayā bhāgaḥ śāstravicāraṇaiḥ |
ātmapratyayataḥ śiṣṭamavidyāyā nivartate || 30 ||
[Analyze grammar]

caturbhāgātmani kṛte ityavidyākṣaye kramāt |
samakālācca yacchiṣṭaṃ tadanāmārthasanmayam || 31 ||
[Analyze grammar]

śrīrāma uvāca |
ardhaṃ mithaḥsaṃkathayā bhāgaḥ śāstravicāraṇaiḥ |
ātmapratyayato bhāgaḥ kathaṃ tasyā nivartate || 32 ||
[Analyze grammar]

samakāle kramācceti muninātha kimucyate |
tadanāmārthasacceti saccāsacceti kiṃ vada || 33 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sujanena viraktena saṃsārottaraṇārthinā |
saha cāpyātmaviduṣāṃ saṃsṛtiṃ pravicārayet || 34 ||
[Analyze grammar]

yataḥ kutaścidanviṣya savirāgamamatsaram |
janaṃ sajjanamātmajñaṃ yatnenārādhayedbudhaḥ || 35 ||
[Analyze grammar]

saṃpanne saṃgame sādhoravidyārdhaṃ kṣayaṃ gatam |
viddhi vedyavidāṃ śreṣṭha jyeṣṭhaśreṣṭhadaśodayāt || 36 ||
[Analyze grammar]

ardhaṃ sajjanasaṃparkādavidyāyā vinaśyati |
caturbhāgastu śāstrārthaiścaturbhāgaṃ svayatnataḥ || 37 ||
[Analyze grammar]

eko'bhilāṣa utpanno bhogebhyaśca nivāryate |
tatkṣaye yātyavidyāyāścaturthāṃśaḥ svayatnataḥ || 38 ||
[Analyze grammar]

sādhusaṅgamaśāstrārthasvayatnaiḥ kṣīyate malam |
ekaikenātha sarvaiśca tulyakālaṃ kramādapi || 39 ||
[Analyze grammar]

yadavidyākṣayaikātma na kiṃcitkiṃcideva ca |
śiṣyate tatparaṃ prāhuranāmārthamasacca sat || 40 ||
[Analyze grammar]

brahmedaṃ ghanamajarādyanantamekaṃ saṃkalpasphuraṇamavidyamānameva |
buddhvaivaṃ vyapagatamānameyamoho nirvāṇaṃ pariviharanviśokamāssva || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: