Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXX

manuruvāca |
śāstrasajjanasaṃparkaiḥ prajñāmādau vivardhayet |
prathamā bhūmikaiṣoktā yogasyaiva ca yoginaḥ || 1 ||
[Analyze grammar]

vicāraṇā dvitīyā syāttṛtīyā'saṅgabhāvanā |
vilāpanī caturthī syādvāsanāvilayātmikā || 2 ||
[Analyze grammar]

śuddhasaṃvinmayānandarūpā bhavati pañcamī |
ardhasuptaprabuddhābho jīvanmukto'tra tiṣṭhati || 3 ||
[Analyze grammar]

svasaṃvedanarūpā ca ṣaṣṭhī bhavati bhūmikā |
ānandaikaghanākārā suṣuptasadṛśasthitiḥ || 4 ||
[Analyze grammar]

turyāvasthopaśāntātha muktireveha kevalam |
samatā svacchatā saumyā saptamī bhūmikā bhavet || 5 ||
[Analyze grammar]

turyātītā tu yāvasthā parā nirvāṇarūpiṇī |
saptamī sā pariprauḍhā viṣayaḥ syānna jīvatām || 6 ||
[Analyze grammar]

pūrvāvasthātrayaṃ tvatra jāgradityeva saṃsthitam |
caturthī svapna ityuktā svapnābhaṃ yatra vai jagat || 7 ||
[Analyze grammar]

ānandaikaghanībhāvātsuṣuptākhyā tu pañcamī |
asaṃvedanarūpātha ṣaṣṭhī turyapadābhidhā || 8 ||
[Analyze grammar]

turyātītapadāvasthā saptamī bhūmikottamā |
manovacobhiragrāhyā svaprakāśapadātmikā || 9 ||
[Analyze grammar]

antaḥ pratyāhṛtivaśāccetyaṃ cenna vibhāvitam |
mukta evāsya saṃdeho mahāsamatayā tayā || 10 ||
[Analyze grammar]

yadbhogasukhaduḥkhāṃśairaparāmṛṣṭapūrṇadhīḥ |
saśarīro'śarīro vā bhavatyevaṃmatiḥ pumān || 11 ||
[Analyze grammar]

na mriye na ca jīvāmi nāhaṃ sannāpyasannayam |
ātmārāmo narastiṣṭhettanamuktatvamudāhṛtam || 12 ||
[Analyze grammar]

vyavahāryupaśānto vā gṛhastho vāthavaikakaḥ |
ahaṃ na kiṃcicciditi matvā jīvo na śocati || 13 ||
[Analyze grammar]

alepako'hamajaro nīrāgaḥ śāntavāsanaḥ |
nirmalo'smi cidākāśa iti matvā na śocati || 14 ||
[Analyze grammar]

ahamantādirahitaḥ śuddho buddho'jarāmaraḥ |
śāntaḥ samāsamābhāsa iti matvā na śocati || 15 ||
[Analyze grammar]

tṛṇāgreṣvambare bhānau naranāgāmareṣu ca |
yattadasti tadeveti matvā bhūyo na śocati || 16 ||
[Analyze grammar]

tiryagūrdhvamadhastānme vyāpako mahimā citaḥ |
tasyānantavilāsasya jñātveti ka iva kṣayī || 17 ||
[Analyze grammar]

baddhavāsanamartho yaḥ sevyate sukhayatyasau |
yatsukhāya tadevāśu vastu duḥkhāya nāśataḥ || 18 ||
[Analyze grammar]

avinābhāvaniṣṭhatvaṃ prasiddhaṃ sukhaduḥkhayoḥ |
tanuvāsanamartho yaḥ sevyate vā vivāsanam || 19 ||
[Analyze grammar]

nāsau sukhāyate nāsau nāśakāle na duḥkhadaḥ |
kṣīṇavāsanayā buddhyā yatkarmakriyate'nagha || 20 ||
[Analyze grammar]

taddagdhabījavadbhūyo nāṅkuraṃ pravimuñcati |
dehendriyādinā karma karaṇaughena kalpyate || 21 ||
[Analyze grammar]

ekaḥ kartā ca bhoktā ca ka ivāṅgopapadyate |
bhāvanāṃ sarvabhāvebhyaḥ samutsṛjya samutthitaḥ || 22 ||
[Analyze grammar]

śaśāṅkaśītalaḥ pūrṇo bhāti bhāseva bhāskaraḥ |
kriyamāṇā kṛtā karmatūlaśrīrdehaśālmaleḥ || 23 ||
[Analyze grammar]

jñānānilasamudbhūtā proḍḍīya kvāpi gacchati |
sarvaiva hi kalā jantoranabhyāsena naśyati || 24 ||
[Analyze grammar]

eṣā jñānakalā tvantaḥ sakṛjjātā dine dine |
vṛddhimeti balādeva sukṣetravyuptaśālivat || 25 ||
[Analyze grammar]

ekaḥ sphuratyakhilavastuṣu viśvarūpa ātmā saraḥsu jaladhiṣviva toyamaccham |
saṃśāntasaṃkalanabhūrikalāpamekaṃ sattāṃśamātramakhilaṃ jagadaṅga viddhi || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: