Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXVIII

manuruvāca |
saṃkalponmukhatāṃ yātāḥ satyaścinmātrasaṃvidaḥ |
āpastaraṅgatvamiva yānti bhūmipa jīvatām || 1 ||
[Analyze grammar]

te jīvāḥ saṃsarantīha saṃsāre pūrvamutthite |
sukhaduḥkhadaśāmoho manasyevāsti nātmani || 2 ||
[Analyze grammar]

adṛśyo dṛśyate rāhurgṛhītena yathendunā |
tathānubhavamātrātmā dṛśyenātmāvalokyate || 3 ||
[Analyze grammar]

na śāstrairnāpi guruṇā dṛśyate parameśvaraḥ |
dṛśyate svātmanaivātmā svayā sattvasthayā dhiyā || 4 ||
[Analyze grammar]

pathikāḥ pathi dṛśyante rāgadveṣavimuktayā |
yathā dhiyā tathavate draṣṭavyāḥ svendriyādayaḥ || 5 ||
[Analyze grammar]

eteṣu nādaraḥ kāryaḥ satā naivāvadhīraṇam |
padārthamātratāviṣṭāstiṣṭhantvete yathāsukham || 6 ||
[Analyze grammar]

padārthamātraṃ dehādi dhiyā saṃtyajya dūrataḥ |
āśītalāntaḥkaraṇo nityamātmamayo bhava || 7 ||
[Analyze grammar]

deho'hamiti yā buddhiḥ sā saṃsāranibandhanī |
na kadācidiyaṃ buddhirādeyā hi mumukṣubhiḥ || 8 ||
[Analyze grammar]

nakiṃcinmātracinmātrarūpo'smi gaganādaṇuḥ |
iti yā śāśvatī buddhiḥ sā na saṃsārabandhanī || 9 ||
[Analyze grammar]

yathā vimalatoyānāṃ bahirantaśca bhāvanam |
tejastiṣṭhati sarvatra tathātmā sarvavastuṣu || 10 ||
[Analyze grammar]

saṃniveśāṃśavaicitryaṃ yathā hemno'ṅgadāditā |
ātmanastadatadrūpā tathaiva jagadāditā || 11 ||
[Analyze grammar]

vināśavāḍavākrāntaṃ bhīmaṃ kāmamahārṇavam |
jagajjālataraṅgiṇyo yānti bhūtataraṅgikāḥ || 12 ||
[Analyze grammar]

tathāpyadyāpyapūrṇasya yaḥ pātā kālavāridheḥ |
tamātmānaṃ mahāgastyaṃ rājanbhāvaya sarvadā || 13 ||
[Analyze grammar]

anātmanyātmatāmasmindehādau dṛśyajālake |
tyaktvā sattvamupārūḍho gūḍhastiṣṭha yathāsukham || 14 ||
[Analyze grammar]

kucakoṭarasaṃsuptaṃ vismṛtya jananī sutam |
yathā roditi putrārthaṃ tathātmārthamayaṃ janaḥ || 15 ||
[Analyze grammar]

ajarāmaramātmānamabuddhvā pariroditi |
hā hato'hamanātho'haṃ naṣṭo'smīti vapurvyaye || 16 ||
[Analyze grammar]

yathā vāri parispandānnānākāraṃ vilokyate |
tathā saṃkalpavaśataścidbrahma paribṛṃhati || 17 ||
[Analyze grammar]

saṃsthāpya saṃkalpakalaṅkamuktaṃ cittaṃ tvamātmanyupaśāntakalpaḥ |
spande'pyasaṃspandamiveha tiṣṭha svasthaḥ sukhī rājyamidaṃ praśādhi || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: