Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXVII

śrīvasiṣṭha uvāca |
bhavatāmādipuruṣa ikṣvākurnāma bhūpatiḥ |
ikṣvākuvaṃśaprabhava yathā muktastathā śrṛṇu || 1 ||
[Analyze grammar]

ikṣvākurnāma bhūpālaḥ svarājyaṃ paripālayan |
kadācidekāntagato manasā samacintayat || 2 ||
[Analyze grammar]

jarāmaraṇasaṃkṣobhasukhaduḥkhabhramasthiteḥ |
asya dṛśyaprapañcasya ko hetuḥ syāditi svayam || 3 ||
[Analyze grammar]

jagato na vivedāsau kāraṇaṃ cintayannapi |
athaikadā pṛcchadasau brahmalokāgataṃ manum || 4 ||
[Analyze grammar]

pūjitaṃ svasabhāsaṃsthaṃ bhagavantaṃ prajāpatim |
ikṣvākuruvāca |
māṃ yojayati dhārṣṭyena bhagavankaruṇānidhe || 5 ||
[Analyze grammar]

bhavatprasāda evāyaṃ bhavantaṃ praṣṭumañjasā |
kutaḥ sargo'yamāyātaḥ svarūpaṃ cāsya kīdṛśam || 6 ||
[Analyze grammar]

kiyadetajjagatkasya kadā keneti kathyate |
ahaṃ kathaṃ ca viṣamādasmātsaṃsṛtivibhramāt || 7 ||
[Analyze grammar]

vimucyeya ghanāstīrṇājjālādiva vihaṃgamaḥ |
manuruvāca |
aho nu cirakālena viveke suvikāsini || 8 ||
[Analyze grammar]

vitathānarthavicchettā sāraḥ praśnastvayā kṛtaḥ |
yadidaṃ dṛśyate kiṃcittannāsti nṛpa kiṃcana || 9 ||
[Analyze grammar]

yathā gandharvanagaraṃ yathā vāri marusthale |
yattu no dṛśyate kiṃcittanna kiṃcidiva sthitam || 10 ||
[Analyze grammar]

manaḥṣaṣṭhendriyātītaṃ yatsyādapi na kiṃcana |
avināśaṃ tadastīha tatsadātmeti kathyate || 11 ||
[Analyze grammar]

iyaṃ tu sarvadṛśyāḍhyā rājansargaparaṃparā |
tasminneva mahādarśe pratibimbamupāgatā || 12 ||
[Analyze grammar]

bhāḥ svabhāvasamutpannā brahmasphuraṇaśaktayaḥ |
kāścidbrahmāṇḍatāṃ yānti kāścidgacchanti bhūtatām || 13 ||
[Analyze grammar]

anyāstvanyatvamāyānti bhavatyevaṃ jagatsthitiḥ |
na bandho'sti na mokṣo'sti brahmaivāsti nirāmayam |
naikamasti na ca dvitvaṃ saṃvitsāraṃ vijṛmbhate || 14 ||
[Analyze grammar]

ekaṃ yathā sphurati vāri taraṅgabhaṅgairevaṃ parisphurati cinna ca kiṃcideva |
tvaṃ bandhamokṣakalane pravimucya dūre svastho bhavā'bhavabhayo'bhayasāra eva || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: