Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXV

śrīvasiṣṭha uvāca |
tato muhūrtena haro gaurīkamalinīsaraḥ |
madvikāsonmukhaḥ svairaṃ vikāsaṃ bahirādade || 1 ||
[Analyze grammar]

dṛkcayo dyotayāmāsa mukhākāśataloditaḥ |
bodhaṃ samudgakādarka aṃśurāśirivodgataḥ || 2 ||
[Analyze grammar]

īśvara uvāca |
mune mananamāhūya svasattaivāśu mīyatām |
tvamarthaṃ māharānarthaṃ pavanaḥ spandatāmiva || 3 ||
[Analyze grammar]

draṣṭavyamiha yatkiṃcittaddṛṣṭaṃ kiṃ samaṃ bhramaiḥ |
na hi heyamupādeyaṃ ceha paśyāmi tadvidaḥ || 4 ||
[Analyze grammar]

śāntyaśāntimayānetānvikalpāndalayannasiḥ |
dhīrosinānyathā''sthitvā tvameva bhava cātmadṛk || 5 ||
[Analyze grammar]

imāṃ dṛśyadaśāmāśu bāhyabodhāya vā punaḥ |
samāśritya maduktaṃ tvaṃ śrṛṇu tūṣṇīṃ sthitena kim || 6 ||
[Analyze grammar]

ityuktvā bāhyabodhastvaṃ mā bhaveti triśūladhṛk |
prāṇenedaṃ dehagehaṃ parisphurati yantravat || 7 ||
[Analyze grammar]

prāṇahīnaṃ parispandaṃ tyaktvā tiṣṭhati mūkavat |
cālanī pāvanī śaktiḥ śaktiḥ saṃvedanī citiḥ || 8 ||
[Analyze grammar]

sā mūrtā khādapi svacchā satsattaivātra kāraṇam |
vinaśyataḥ prāṇadehau viyogānmarudeva ca || 9 ||
[Analyze grammar]

cidātmā khādapi svaccho na vinaśyati kiṃ bhramaiḥ |
manaḥprāṇamaye dehe cittattvaṃ parijāyate || 10 ||
[Analyze grammar]

mukure hyamalābhāse pratibimbaṃ pravartate |
sadapyagragataṃ vastu pratibimbakriyā vinā || 11 ||
[Analyze grammar]

yathā nāsti malopete mukure munināyaka |
tathā nāsti gataprāṇe vidyamāne'pi dehake || 12 ||
[Analyze grammar]

sarvagāpi ciducchūnabodhātspandādikaṃ prati |
bodhātkalaṅkavimalā cideva paramaṃ śivam || 13 ||
[Analyze grammar]

vidurdevaṃ tadābhāsaṃ sarvasattārthadaṃ tathā |
sa hariḥ sa śivaḥ so'jaḥ sa brahmā sa sureśvaraḥ || 14 ||
[Analyze grammar]

anilānalacandrārkavapuḥ sa parameśvaraḥ |
sa eṣa sarvago hyātmā citkhaniścetanaḥ smṛtaḥ || 15 ||
[Analyze grammar]

deveśo devabhṛddhātā devadevo divaḥ patiḥ |
mahācitaḥ samullāsaṃ muhyantīva na kecana || 16 ||
[Analyze grammar]

ye nāma te jagatyete brahmaviṣṇuharādayaḥ |
parasmātpariniryātā brahmaviṣṇuharādayaḥ || 17 ||
[Analyze grammar]

kaṇāstaptāyasa iva vāridheriva bindavaḥ |
teṣviva bhramabhūteṣu jāteṣviva parātpadāt || 18 ||
[Analyze grammar]

sthiteṣu bhramabījeṣu kalpanājālakartṛṣu |
sahasraśataśākheyamavidyodeti pīvarī || 19 ||
[Analyze grammar]

vedavedārthavedādijīvajālajaṭāvalī |
tatastasyā anantāyāḥ prasṛtāyāḥ punaḥpunaḥ || 20 ||
[Analyze grammar]

saṃpannadeśakālāyāḥ kramaḥ syādvarṇanāsu kaḥ |
brahmaviṣṇuharādīnāmato'yaṃ paramaḥ pitā || 21 ||
[Analyze grammar]

mūlabījaṃ mahādevaḥ pallavānāmiva drumaḥ |
sarvasattvābhidhaḥ sarvaḥ sarvasaṃvedanaikakṛt || 22 ||
[Analyze grammar]

sarvasattāprado bhāsvānvandyo'bhyarcyaśca tadvidaḥ |
pratyakṣavastuviṣayaḥ sarvatraiva sadoditaḥ || 23 ||
[Analyze grammar]

saṃvedanātmakatayā gatayā sarvagocaram |
na tasyāhvānamantrādi kiṃcidevopayujyate || 24 ||
[Analyze grammar]

nityāhūtaḥ sa sarvastho labhyate sarvataḥ svacit |
yāṃ yāṃ vastudaśāṃ yāti tata eva mune śivam || 25 ||
[Analyze grammar]

svarūpaṃ samavāpnoti rūpālokamanodṛśām |
ādyaṃ pūjyaṃ namaskāryaṃ stutyamarghyaṃ sureśvaram || 26 ||
[Analyze grammar]

enaṃ taṃ viddhi vedyānāṃ sīmāntaṃ mahatāmapi |
etamātmānamālokya jarāśokabhayāpaham |
saṃbhṛṣṭabījavajjanturna bhūyaḥ parirohati || 27 ||
[Analyze grammar]

sakalajantuṣu yattvabhayapradaṃ viditamādyamupāsyamayatnataḥ |
tvamajamātmagataṃ paramaṃ padaṃ bhavasi kiṃ parimuhyasi dṛṣṭiṣu || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: