Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXIII

parigha uvāca |
rājannūnaṃ prabuddho'si prāptavānasi tatpadam |
saṃśītalāntaḥkaraṇaḥ pūrṇenduriva rājase || 1 ||
[Analyze grammar]

ānandamadhusaṃpūrṇo lakṣmyā ca parayā śritaḥ |
śītalaḥ snigdhamadhuro rājīvamiva rājase || 2 ||
[Analyze grammar]

nirmalo vitataḥ pūrṇo gambhīraḥ prakaṭāśayaḥ |
velānilavilāsena mukto'bdhiriva rājase || 3 ||
[Analyze grammar]

svaccha ānandasaṃpūrṇo naṣṭāhaṃkāravāridaḥ |
sphuṭo vistīrṇagambhīraḥ śaratkhamiva rājase || 4 ||
[Analyze grammar]

sarvatra lakṣyase svasthaḥ sarvatra parituṣyasi |
sarvatra vītarāgo'si rājansarvatra rājase || 5 ||
[Analyze grammar]

sārāsāraparicchedapāragastvaṃ mahādhiyā |
jānāsi sarvamevedaṃ yathāsthitamakhaṇḍitam || 6 ||
[Analyze grammar]

bhāvābhāvaparicchedatattvajñamuditāśayam |
gamāgamadaśālaulyamuktaṃ tava vapuḥ sthitam || 7 ||
[Analyze grammar]

vastunā'vastunevāntaramṛteneva sāgaraḥ |
apunaḥprakṣayāyeva pare tṛpto'si sundara || 8 ||
[Analyze grammar]

suraghuruvāca |
na tadasti mune vastu yatropādeyatāsti naḥ |
yāvatkiṃcididaṃ dṛśyaṃ tāvadetanna kiṃcana || 9 ||
[Analyze grammar]

upādeyasya cābhāvāddheyamapyasti kiṃ kila |
pratiyogi vyavacchedyaṃ vinā heyaṃ kimucyate || 10 ||
[Analyze grammar]

tucchatvātsarvabhāvānāmatucchatvācca kālataḥ |
ciraṃ mama parikṣīṇe tucchātucche manaḥsthitī || 11 ||
[Analyze grammar]

deśakālavaśādeva tucchasyātucchatāmiha |
atucchasya tu tucchatvaṃ varjye nindāstutī budhaiḥ || 12 ||
[Analyze grammar]

rāgānnindāstutī loke rāgaśca parivāñchitam |
vāñchite ca mahodāraṃ vastu śobhanabuddhinā || 13 ||
[Analyze grammar]

trailokye ca striyaḥ śailāḥ samudravanarājayaḥ |
bhūtāni vastuśūnyāni sāro nāstyatra vastutaḥ || 14 ||
[Analyze grammar]

māṃsāsthidārumṛdratnamaye jagati jarjare |
vāñchanīyavihīne'smiñśūnye kimiva vāñchyate || 15 ||
[Analyze grammar]

vāñchāyāṃ vinivṛttāyāṃ saṃkṣayo dveṣarāgayoḥ |
dinalakṣmyāṃ vyapetāyāmālokātapayoriva || 16 ||
[Analyze grammar]

alamativitatairvacaḥprapañcairiyamuciteha sukhāya dṛṣṭirekā |
upaśamitarasaṃ samaṃ mano'ntaryadi muditaṃ tadanuttamā pratiṣṭhā || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: