Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXII

śrīvasiṣṭha uvāca |
athaivaṃprāyayā tatra viśrambhakathayā ciram |
prāktanasnehagarbhiṇyā sthitvovācāyudhābhidhaḥ || 2 ||
[Analyze grammar]

parigha uvāca |
yadyatsaṃsārajāle'sminkriyate karma bhūmipa |
tatsamāhitacittasya sukhāyānyasya nānagha || 2 ||
[Analyze grammar]

kaccitsaṃkalparahitaṃ paraṃ viśramaṇāspadam |
paramopaśamaṃ śreyaḥ samādhimanutiṣṭhasi || 3 ||
[Analyze grammar]

suraghuruvāca |
etanme brūhi bhagavansarvasaṃkalpavarjitam |
paramopaśamaṃ śreyaḥ samādhirhi kimucyate || 4 ||
[Analyze grammar]

yo jño mahātmansatataṃ tiṣṭhantyavaharaṃśca vā |
asamāhitacitto'sau kadā bhavati kaḥ kila || 5 ||
[Analyze grammar]

nityaṃ prabuddhacittāstu kurvanto'pi jagatkriyāḥ |
ātmaikatattvasaṃniṣṭhāḥ sadaiva susamādhayaḥ || 6 ||
[Analyze grammar]

baddhapadmāsanasyāpi kṛtabrahmāñjalerapi |
aviśrāntasvabhāvasya kaḥ samādhiḥ kathaṃ ca vā || 7 ||
[Analyze grammar]

tattvāvabodho bhagavansarvāśātṛṇapāvakaḥ |
proktaḥ samādhiśabdena natu tūṣṇīmavasthitiḥ || 8 ||
[Analyze grammar]

samāhitā nityatṛptā yathābhūtārthadarśinī |
sādho samādhiśabdena parā prajñocyate budhaiḥ || 9 ||
[Analyze grammar]

akṣubdhā nirahaṃkārā dvandveṣvananupātinī |
proktā samādhiśabdena meroḥ sthiratarākṛtiḥ || 10 ||
[Analyze grammar]

niścintādhigatābhīṣṭā heyopādeyavarjitā |
proktā samādhiśabdena paripūrṇā manogatiḥ || 11 ||
[Analyze grammar]

yataḥprabhṛti bodhena yuktamātyantikaṃ manaḥ |
tadārabhya samādhānamavyucchinnaṃ mahātmanaḥ || 12 ||
[Analyze grammar]

nahi prabuddhamanaso bhūtvā vicchidyate punaḥ |
samādhirdūramākṛṣṭo bisatantuḥ śiśoriva || 13 ||
[Analyze grammar]

samagraṃ dinamālokādviramatyakṣayo yathā |
ājīvitāntaṃ no prajñā tathā tattvāvalokanāt || 14 ||
[Analyze grammar]

ajasramambuvahanādyathā nadyā na ruddhyate |
tathā vijñānadṛgbodhātkṣaṇamātraṃ na ruddhyate || 15 ||
[Analyze grammar]

na vismaratyavirataṃ yathā kālaḥ kalāgatim |
na vismaratyavirataṃ svātmānaṃ prājñadhīstathā || 16 ||
[Analyze grammar]

na vismarati sarvatra yathā satatago gatim |
na vismarati niśceyaṃ cinmātraṃ prājña dhīstathā || 17 ||
[Analyze grammar]

gatiṃ kālakalā yadvaccinvānā samavasthitā |
ciccitiścetyarahitā cinvānā gatayastathā || 18 ||
[Analyze grammar]

yathā sattāvihīnātmā padārtho nopalabhyate |
tathātmajñānahīnātmā kālo jñasya na labhyate || 19 ||
[Analyze grammar]

na saṃbhavati saṃsāre guṇahīno guṇī yathā |
na saṃbhavatyātmasaṃvidvarjito hyātmavāṃstathā || 20 ||
[Analyze grammar]

sarvadaivāsmi saṃbuddhaḥ sarvadaivāsmi nirmalaḥ |
sarvadaivāsmi śāntātmā sarvadāsmi samāhitaḥ || 21 ||
[Analyze grammar]

bhedaḥ kena samādherme janyate kathameva vā |
ātmano'vyatirekeṇa nityameva sadātmatā || 22 ||
[Analyze grammar]

tasmātkadācidapi me nāsamādhimayaṃ manaḥ |
na vā samāhitaṃ nityamātmatattvaikasaṃbhavāt || 23 ||
[Analyze grammar]

sarvagaḥ sarvadaivātmā sarvameva ca sarvathā |
asamādhirhi ko'sau syātsamādhirapi kaḥ smṛtaḥ || 24 ||
[Analyze grammar]

nityaṃ samāhitadhiyaḥ susamā mahāntastiṣṭhanti kāryapariṇāmavibhāgamuktāḥ |
tenāsamāhitasamāhitabhedabhaṅgyā nityoditaḥ kva nu sa uttamavākprapañcaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: