Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXII

śrīvasiṣṭha uvāca |
dhīro vicāravānsākṣādādāveva mahādhiyā |
śāstreṇa viduṣā śāstraṃ sujanena vicārayet || 1 ||
[Analyze grammar]

sujanema vitṛṇṇena viduṣā mahatā saha |
pravicārya mahāyogātpadamāsādyate param || 2 ||
[Analyze grammar]

śāstrārthasujanāsaṅgavairāgyābhyāsasatkṛtaḥ |
puruṣastvamivābhāti nijavijñānabhājanam || 3 ||
[Analyze grammar]

tvamudāranijācāro dhīro guṇagaṇākaraḥ |
adhitiṣṭhasi nirduḥkhaṃ vītasargamanomalaḥ || 4 ||
[Analyze grammar]

nūnamutsarjitābhreṇa śaradvyomnā samo bhavān |
bhava bhāvanayā mukto yukta uttamasaṃvidā || 5 ||
[Analyze grammar]

cintāmuktakalāvatyā muktakalpanayā sthitam |
mano muktavibhāgaṃ ca muktameva na saṃśayaḥ || 6 ||
[Analyze grammar]

tavottamānubhāvasya ta idānīṃ narā bhuvi |
ceṣṭāmanusariṣyanti rāgadveṣavihīnayā || 7 ||
[Analyze grammar]

bahirlokocitācārā vihariṣyanti vai janāḥ |
bhavārṇavaṃ tariṣyanti dhīmantaḥ potakānvitāḥ || 8 ||
[Analyze grammar]

tava tulyamatiryaḥ syātsujanaḥ samadarśanaḥ |
yogyo'sau jñānadṛṣṭīnāṃ mayoktānāṃ sudṛṣṭimān || 9 ||
[Analyze grammar]

yāvaddehaṃ dhiyā tiṣṭha rāgadveṣavihīnayā |
bahirlokocitācārastvantastyaktākhilaiṣaṇaḥ || 10 ||
[Analyze grammar]

parāṃ śāntimupāgaccha yathānye guṇaśālinaḥ |
avicāryāsta eveha gomāyuśiśudharmakāḥ || 11 ||
[Analyze grammar]

ye svabhāvā mahāsatyā nṛṇāṃ sāttvikajanmanām |
tānbhajanpuruṣo yāti pāścātyodārajanmatām || 12 ||
[Analyze grammar]

yāneva sevate janturiha jātiguṇānsadā |
athānyajātijāto'pi jātiṃ bhajati tāṃ kṣaṇāt || 13 ||
[Analyze grammar]

prāktanānakhilānbhāvānyānti karmavaśaṃ gatāḥ |
pauruṣeṇāvajīyante dharādharamahākulāḥ || 14 ||
[Analyze grammar]

dhairyeṇābhyuddharedbuddhiṃ paṅkānmugdhagavīmiva |
tāmasīṃ rājasīṃ caiva jātimanyāmapi śritaḥ || 15 ||
[Analyze grammar]

svavivekavaśādyānti santaḥ sāttvikajātitām |
ataścittamaṇau svacche yadrāghava niyojyate || 16 ||
[Analyze grammar]

tanmayo vibhavatyevaṃ tasmādbhavati pauruṣam |
pauruṣeṇa prayatnenamahārhaguṇaśālinaḥ || 17 ||
[Analyze grammar]

mumukṣavo bhavantīha pāścātyaśubhajātayaḥ |
na tadasti pṛthivyāṃ vā divi deveṣu vā kvacit || 18 ||
[Analyze grammar]

pauruṣeṇa prayatnena yannāpnoti guṇānvitaḥ |
brahmacaryeṇa dhairyeṇa vīryavairāgyaraṃhasā |
yuktyā yuktena hi vinā na prāpnoṣi tadīhitam || 19 ||
[Analyze grammar]

hitaṃ mahāsattvatayātmatattvaṃ vidhāya buddhyā bhava vītaśokaḥ |
tava krameṇaiva tato jano'yaṃ mukto bhaviṣyatyatha vītaśokaḥ || 20 ||
[Analyze grammar]

pāścātyajanmani vivekamahāmahimnā yukte tvayi prasṛtasarvaguṇābhirāme |
sattvasthakarmaṇi padaṃ kuru rāmabhadra maiṣā karotu bhavasaṅgavimohacintā || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: